Changes

Jump to navigation Jump to search
Line 30: Line 30:  
Vyakhya has been defined as विवरणात्मकशब्दसमूहरूपोग्रन्थविशेषः। meaning a particular composition explanatory in nature. Arunadatta in his Sarvanga Sundara commentary for Ashtangahrdayam explains thus  
 
Vyakhya has been defined as विवरणात्मकशब्दसमूहरूपोग्रन्थविशेषः। meaning a particular composition explanatory in nature. Arunadatta in his Sarvanga Sundara commentary for Ashtangahrdayam explains thus  
   −
व्याख्या अपि तन्त्रस्य गुणः। ताभिरपि तन्त्रमलङि्क्रयते । ताश्च पञ्चदश प्रकारा । meaning
+
व्याख्या अपि तन्त्रस्य गुणः। ताभिरपि तन्त्रमलङि्क्रयते । ताश्च पञ्चदश प्रकारा । meaning an explanation (or exposition or commentary) is also an attribute (a desirable property) of a scientific composition. There are 15 types of Vyakhyas namely
 +
 
 +
{{columns-list|colwidth=15em|style=width: 800px; font-style: normal;|
 +
* पिण्डव्यख्या ॥ piṇḍavyakhyā
 +
* पदव्यख्या ॥ padavyakhyā
 +
* पदार्थव्यख्या ॥ padārthavyakhyā
 +
* अधिकरणव्यख्या ॥ adhikaraṇavyakhyā
 +
* प्रकरणव्यख्या ॥ prakaraṇavyakhyā
 +
* अर्थव्यख्या ॥ arthavyakhyā
 +
* कृच्छ्रव्यख्या ॥ kr̥cchravyakhyā
 +
* फलव्यख्या ॥ phalavyakhyā
 +
* उच्चितकव्यख्या ॥ uccitakavyakhyā
 +
* न्यासव्यख्या ॥ nyāsavyakhyā
 +
* प्रयोजनव्यख्या ॥ prayojanavyakhyā
 +
* अनुलोमव्यख्या ॥ anulomavyakhyā
 +
* प्रतिलोमव्यख्या ॥ pratilomavyakhyā
 +
* अतिसूत्रव्यख्या ॥ atisūtravyakhyā
 +
* समस्तव्यख्या ॥ samastavyakhyā }}
 +
 
 
==References==
 
==References==
 
<references />
 
<references />

Navigation menu