Difference between revisions of "Saptarshis (सप्तर्षयः)"

From Dharmawiki
Jump to navigation Jump to search
(editing)
Line 25: Line 25:
  
 
== In Puranas and Itihasa ==
 
== In Puranas and Itihasa ==
Vishnu Purana lists the Saptarshis as follows      <blockquote>वशिष्ठः काश्यपोथात्रिर्जमदग्निः सगौतमः । विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽभवन् ॥ ३,१.३२ ॥ (Vish. Pura. 3.1.32)<ref>Vishnu Purana ([https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%BE%E0%A4%82%E0%A4%B6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Amsha 3 Adhyaya 32])</ref></blockquote>
+
Vishnu Purana lists the Saptarshis as follows      <blockquote>वशिष्ठः काश्यपोथात्रिर्जमदग्निः सगौतमः । विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽभवन् ॥ ३,१.३२ ॥ (Vish. Pura. 3.1.32)<ref>Vishnu Purana ([https://sa.wikisource.org/wiki/%E0%A4%B5%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A5%81%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%A4%E0%A5%83%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%BE%E0%A4%82%E0%A4%B6%E0%A4%83/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7 Amsha 3 Adhyaya 32])</ref></blockquote><blockquote>वशिष्ठः काश्यपोऽथात्रिर्जमदग्निः सगोतमः । विश्वामित्रभरद्वाजौ मुनयः सप्त साम्प्रतं ॥१५०.००९ (Agni. Pura. 150.9)<ref>Agni Purana ([https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%AB%E0%A5%A6 Adhyaya 150])</ref></blockquote>Vasishta, Kashyapa, Atri, Jamadagni along with Gautama, Vishvamitra and Bharadvaja became the sapta rshi's.  
{| class="wikitable" style="margin:auto;"
 
|+Manus and Saptarshis as per Vishnu Purana
 
|-
 
!No
 
!|Manvantara/Manu!!|Indra
 
|-
 
|1
 
|Svayambhuva (स्वायंभुवः)|| Yajna (avatar) |Yajna (Avatar of Vishnu) ('''यज्ञः'''स्वायंभुवेन्तरे।... 3.1.36)
 
|-
 
|2
 
|Svarochisha (स्वारोचिषः)||Vipaschit ('''विपश्चित्त'''त्र देवेन्द्रो... 3.1.10)
 
|-
 
|3
 
|Uttama (उत्तमः)||Sushanti ('''सुशान्ति'''र्नाम देवेन्द्रो... 3.1.13)
 
|-
 
|4
 
|Tamasa (तामसः)|| Shibi (king) |Shibi or Shatakratu ('''शिवि'''रिन्द्रस्तथा... 3.1.17)
 
|-
 
|5
 
|Raivata (रैवतः)||Vibhu '''(र्विभु'''श्च तत्रेन्द्रो... 3.1.20)
 
|-
 
|6
 
|Chakshusha (चाक्षुषः)||Manojava ('''मनोजव'''स्तथैवेन्द्रो... 3.1.26)
 
|-
 
|7
 
|Vaivasvata (वैवस्वतः)||Purandara (the present Indra) ('''पुरन्दराय''' त्रैलोक्यं... 3.1.43)
 
|-
 
|8
 
|Savarni (सावर्णिः)|| Mahabali |Bali ('''बलि'''रिन्द्रो भविष्यति... 3.2.18)
 
|-
 
|9
 
|Daksha Savarni (दक्षसावर्णिः)||Adbhuta (भविष्यति '''अद्भुतो'''... 3.2.22)
 
|-
 
|10
 
|Brahma Savarni (ब्रह्मसावर्णिः)||Shanti ('''शान्ति'''र्नाम... 3.2.26)
 
|-
 
|11
 
|Dharma Savarni (धर्मसावर्णिः)||Vrsha (श्चेन्द्रश्च वै '''वृषः''' ...3.2.30)
 
|-
 
|12
 
|Rudra Savarni (रुद्रसावर्णिः)||Rtudhama ('''ऋतधामा''' च तत्रेन्द्रो...3.2.32)
 
|-
 
|13
 
|Rauchya Savarni (रौच्य)||Divaspati ('''दिवस्पति'''र्महावीर्यस्तेषामिन्द्रो... 3.2.39)
 
|-
 
|14
 
|Bhautya (भौत्यः) (alternatively भौमः।Bhauma)||Suchi ('''शुचि'''रिन्द्रः... 3.2.42)
 
|}Vasishta, Kashyapa, Atri, Jamadagni along with Gautama, Vishvamitra and Bharadvaja became the Saptarshi's.  
 
  
The Mahabharata presents them as Marichi, Atri, Angiras, Pulaha, Kratu, Pulastya andVasishta.   
+
The Mahabharata presents them as Marichi, Atri, Angiras, Pulaha, Kratu, Pulastya and Vasishta<blockquote>कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः। विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती॥ (Maha. 13.93.21)</blockquote>
  
 
== In Astronomy ==
 
== In Astronomy ==
Line 130: Line 82:
 
: श्रीभागवतम् ॥
 
: श्रीभागवतम् ॥
 
[[Category:Rishis]]
 
[[Category:Rishis]]
 +
:
 +
 +
== Verses and Meanings ==
 +
{| class="wikitable"
 +
|भीष्म उवाच
 +
|-
 +
|विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम्।
 +
|-
 +
|अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत्॥ 13-93-85
 +
|-
 +
|अत्रिरुवाच
 +
|-
 +
|अरात्रिरत्रिः सा रात्रिर्यां नाधीते त्रिरद्य वै।
 +
|-
 +
|अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने॥ 13-93-86
 +
|-
 +
|यातुधान्युवाच
 +
|-
 +
|यथोदाहृतमेतत्ते मयि नाम महाद्युते।
 +
|-
 +
|दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम्॥ 13-93-87
 +
|-
 +
|वसिष्ठ उवाच
 +
|-
 +
|वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासगृहेष्वपि।
 +
|-
 +
|वसिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम्॥ 13-93-88
 +
|-
 +
|यातुधान्युवाच
 +
|-
 +
|नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
 +
|-
 +
|नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-89
 +
|-
 +
|कश्यप उवाच
 +
|-
 +
|कुलं कुलं च कुवमः कुवमः कश्यपो द्विजः।
 +
|-
 +
|काश्यः काशनिकाशत्वादेतन्मे नाम धारय॥ 13-93-90
 +
|-
 +
|यातुधान्युवाच
 +
|-
 +
|यथोदाहृतमेतत्ते मयि नाम महाद्युते।
 +
|-
 +
|दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम्॥ 13-93-91
 +
|-
 +
|भरद्वाज उवाच
 +
|-
 +
|भरेऽसुतान्भरेऽशिष्यान्भरे देवान्भरे द्विजान्।
 +
|-
 +
|भरे भार्यां भरे द्वाजं भरद्वाजोऽस्मि शोभने॥ 13-93-92
 +
|-
 +
|यातुधान्युवाच
 +
|-
 +
|नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
 +
|-
 +
|नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-93
 +
|-
 +
|गौतम उवाच
 +
|-
 +
|गोदमो दमतोऽधूमोऽदमस्ते समदर्शनात्।
 +
|-
 +
|गांभिस्तमो ममध्वस्तं जातमात्रस्य देहतः।
 +
|-
 +
|विद्धि मां गौतमं कृत्ये यातुधानि निबोध माम्॥ 13-93-94
 +
|-
 +
|यातुधान्युवाच
 +
|-
 +
|यथोदाहृतमेतत्ते मयि नाम महामुने।
 +
|-
 +
|नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-95
 +
|-
 +
|विश्वामित्र उवाच
 +
|-
 +
|विश्वे देवाश्च मे मित्रं मित्रमस्मि गवां तथा।
 +
|-
 +
|विश्वामित्रमिति ख्यातं यातुधानि निबोध माम्॥ 13-93-96
 +
|-
 +
|यातुधान्युवाच
 +
|-
 +
|नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
 +
|-
 +
|नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-97
 +
|-
 +
|जमदग्निरुवाच
 +
|-
 +
|जाजमद्य जजानेऽहं जिजाहीह जिजायिषि।
 +
|-
 +
|जमदग्निरिति ख्यातस्ततो मां विद्धि शोभने॥ 13-93-98
 +
|-
 +
|यातुधान्युवाच
 +
|-
 +
|यथोदाहृतमेतत्ते मयि नाम महामुने।
 +
|-
 +
|नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-99
 +
|-
 +
|अरुन्धत्युवाच
 +
|-
 +
|धरान्धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम्।
 +
|-
 +
|मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम्॥ 13-93-100
 +
|-
 +
|यातुधान्युवाच
 +
|-
 +
|नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
 +
|-
 +
|नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-101
 +
|-
 +
|गण्डोवाच
 +
|-
 +
|वक्त्रैकदेशे गण्डेति धातुमेतं प्रचक्षते।
 +
|-
 +
|तेनोन्नतेन गण्डेति विद्धि मानलसम्भवे॥ 13-93-102
 +
|-
 +
|यातुधान्युवाच
 +
|-
 +
|नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
 +
|-
 +
|नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-103
 +
|}
  
 
== References ==
 
== References ==

Revision as of 21:10, 7 June 2019

ToBeEdited.png
This article needs editing.

Add and improvise the content from reliable sources.

Saptarshis (Samskrit : सप्तर्षयः) refer to the group of seven well-known rshis who have a significant role in Sanatana Dharma as propagators of knowledge. They are also the preceptors of rajas and maharajas belonging to great lineages such as Surya (Ikshvaku). Vashishta was the Kulaguru to Shri Rama's ancestors.

In Vedas

Earliest mention of Saptarshis is seen in mantras of samhita section Rigveda where they are revered as our forefathers.

अस्माकमत्र पितरस्त आसन्सप्त ऋषयो दौर्गहे बध्यमाने । (Rig. Veda. 4.42.8)[1]

Other Rigveda references which mention about Saptarshis include Mandala 9, Sukta 67 and 107. For Sukta 67 the following is mentioned as the names of Saptarshis as mantra drashtas

ऋषयः - सप्तर्षयः(१-३ भरद्वाजो बार्हस्पत्यः, ४-६ कश्यपो मारीचः, ७-९ गोतमो राहूगणः, १०-१२ अत्रिःर्भौमः, १३-१५ विश्वामित्रो गाथिनः, १६-१८ जमदग्निर्भार्गवः, १९-२१ मैत्रावरुणिर्वासिष्ठः, २२-३२ पवित्र आङ्गिरसो वा वसिष्ठो वा उभौ वा)

Yajurveda, Samaveda and Atharvaveda Brahmanas and Upanishads also mention about Saptarshis and gives the names of the rshis as listed in the table below. For example the list of the Seven Rshis is given in Shatapata Brahmana as follows

इमावेव गोतमभरद्वाजौ। अयमेव गोतमोऽयं भरद्वाज इमावेव विश्वामित्रजमदग्नी अयमेव विश्वामित्रोऽयं जमदग्निरिमावेव वसिष्ठकश्यपावयमेव वसिष्ठोऽयं कश्यपो वागेवात्रिर्वाचा ह्यन्नमद्यतेऽत्तिर्ह वै नामैतद्यदत्रिरिति सर्वस्यात्ता भवति सर्वमस्यान्नम्भवति य एवं वेद - १४.५.२.[६] (Shata. Brah. 14.5.2.6)

Saptarshis in Vedas
Source Saptarshis Mentioned
Sandhyavandana mantras of Krishna Yaurveda Angiras, Atri, Bhrigu, Gautama, Kashyapa, Kutsa, Vasishta
Shatapata Brahmana (14.5.2.6)[2] Brihadaranyaka Upanisad (2.2.4) [3] associated with Shukla Yajurveda Gotama and Bharadvaja, Visvamitra and Jamadagni, Vasiṣṭha and Kaśyapa, and Atri
Jaiminiya Brahmana (2.218-221)[4] associated with Samaveda Vasishta, Bharadvaja, Jamadagni, Gotama (Gautama), Atri, Visvamitra, and Agastya
Gopatha Brahmana (1.2.8)[5] associated with Atharvaveda Vasiṣṭha (वसिष्ठः), Visvamitra (विश्वामित्र), Jamadagni (जमदग्नी), Gautama (गौतम), Bharadvaja (भरद्वाजः), Gungur (गुंगुर्), Agastya (अगस्त्यः), and Kasyapa (कश्यपः). Atri (अत्रिः) More than 7 rshis are mentioned here.

As per the sandhyā practice followed in the tradition of Yajurveda, the ṛṣi‑s of the seven vyāhṛti‑s (“utterances”) bhūḥ, bhuvaḥ, svaḥ, mahaḥ, janaḥ, tapaḥ, and satyam are Viśvāmitra, Jamadagni, Bharadvāja, Gotama, Atri, Vasiṣṭha, and Kaśyapa, respectively.

In Puranas and Itihasa

Vishnu Purana lists the Saptarshis as follows

वशिष्ठः काश्यपोथात्रिर्जमदग्निः सगौतमः । विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽभवन् ॥ ३,१.३२ ॥ (Vish. Pura. 3.1.32)[6]

वशिष्ठः काश्यपोऽथात्रिर्जमदग्निः सगोतमः । विश्वामित्रभरद्वाजौ मुनयः सप्त साम्प्रतं ॥१५०.००९ (Agni. Pura. 150.9)[7]

Vasishta, Kashyapa, Atri, Jamadagni along with Gautama, Vishvamitra and Bharadvaja became the sapta rshi's. The Mahabharata presents them as Marichi, Atri, Angiras, Pulaha, Kratu, Pulastya and Vasishta.

कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः। विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती॥ (Maha. 13.93.21)

In Astronomy

सप्तर्षि मण्डलं नित्यं तस्याधस्तात्प्रकीर्तितम् ।। मरीचिश्च वसिष्ठश्च अङ्गिराश्चात्रिरेव च ।। २२ ।।

पुलस्त्यः पुलहश्चैव क्रतुस्सप्तर्षयोऽमलाः ।। वशिष्ठमाश्रिता साध्वी तेषाम्मध्यादरुन्धती ।। २३ ।। (Vish. Dhar. 1.106.22-23)[8]

Brihat Samhita gives the Seven Rshis' names as:

  • Marichi
  • Vasistha
  • Angiras
  • Atri
  • Pulastya
  • Pulaha
  • Kratu
Manvantaras and Saptarshis
Number Name of Manvantara Saptarshi List
1 Svayambhuva manu Marichi, Atri, Angiras, Pulaha, Kratu, Pulastya, and Vashishtha.
2 Svarochisha Manu Urja, Stambha, Prańa, Dattoli, Rishabha, Nischara, and Arvarívat.
3 Auttami Manu Sons of Vashishtha: Kaukundihi, Kurundi, Dalaya, Śankha, Praváhita, Mita, and Sammita.
4 Tamasa Manu Jyotirdhama, Prithu, Kavya, Chaitra, Agni, Vanaka, and Pivara.
5 Raivata Manu Hirannyaroma, Vedasrí, Urddhabahu, Vedabahu, Sudhaman, Parjanya, and Mahámuni.
6 Chakshusha Manu Sumedhas, Virajas, Havishmat, Uttama, Madhu, Abhináman, and Sahishnnu.
7 Vaivasvata Manu Kashyapa, Atri, Vashishtha, Vishvamitra, Gautama, Jamadagni, Bharadvaja.

As per legend, the seven Rishis in the next Manvantara will be Diptimat, Galava, Parashurama, Kripa, Drauni or Ashwatthama, Vyasaand Rishyasringa.

पुलस्त्यः, पुं, सप्तर्षीणां मध्ये ऋषिविशेषः । इति शब्दरत्नावली ॥ स ब्रह्मणः कर्णाभ्यां जातः ।

तस्य भार्य्या हविर्भूः कर्द्दमकन्या । तस्य पुत्त्रः अगस्त्यः विश्रवाश्च । इति श्रीभागवतम् ॥ यथा, हरिवंशे । ७ । ८ ।
“मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः ।
पुलस्त्यश्च वशिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥”

पुलहः, पुं, सप्तर्षीणां मध्ये ऋषिविशेषः । इति शब्दरत्नावली ॥ स च ब्रह्मणो नाभितो जातः तस्य भार्य्या कर्द्दममुनिकन्या गतिः । तस्य पुत्त्राः कर्म्मश्रेष्ठः यवीयान् सहिष्णुश्च । इति

श्रीभागवतम् ॥

Verses and Meanings

भीष्म उवाच
विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम्।
अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत्॥ 13-93-85
अत्रिरुवाच
अरात्रिरत्रिः सा रात्रिर्यां नाधीते त्रिरद्य वै।
अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने॥ 13-93-86
यातुधान्युवाच
यथोदाहृतमेतत्ते मयि नाम महाद्युते।
दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम्॥ 13-93-87
वसिष्ठ उवाच
वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासगृहेष्वपि।
वसिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम्॥ 13-93-88
यातुधान्युवाच
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-89
कश्यप उवाच
कुलं कुलं च कुवमः कुवमः कश्यपो द्विजः।
काश्यः काशनिकाशत्वादेतन्मे नाम धारय॥ 13-93-90
यातुधान्युवाच
यथोदाहृतमेतत्ते मयि नाम महाद्युते।
दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम्॥ 13-93-91
भरद्वाज उवाच
भरेऽसुतान्भरेऽशिष्यान्भरे देवान्भरे द्विजान्।
भरे भार्यां भरे द्वाजं भरद्वाजोऽस्मि शोभने॥ 13-93-92
यातुधान्युवाच
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-93
गौतम उवाच
गोदमो दमतोऽधूमोऽदमस्ते समदर्शनात्।
गांभिस्तमो ममध्वस्तं जातमात्रस्य देहतः।
विद्धि मां गौतमं कृत्ये यातुधानि निबोध माम्॥ 13-93-94
यातुधान्युवाच
यथोदाहृतमेतत्ते मयि नाम महामुने।
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-95
विश्वामित्र उवाच
विश्वे देवाश्च मे मित्रं मित्रमस्मि गवां तथा।
विश्वामित्रमिति ख्यातं यातुधानि निबोध माम्॥ 13-93-96
यातुधान्युवाच
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-97
जमदग्निरुवाच
जाजमद्य जजानेऽहं जिजाहीह जिजायिषि।
जमदग्निरिति ख्यातस्ततो मां विद्धि शोभने॥ 13-93-98
यातुधान्युवाच
यथोदाहृतमेतत्ते मयि नाम महामुने।
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-99
अरुन्धत्युवाच
धरान्धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम्।
मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम्॥ 13-93-100
यातुधान्युवाच
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-101
गण्डोवाच
वक्त्रैकदेशे गण्डेति धातुमेतं प्रचक्षते।
तेनोन्नतेन गण्डेति विद्धि मानलसम्भवे॥ 13-93-102
यातुधान्युवाच
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्।
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम्॥ 13-93-103

References

  1. Rig Veda (Mandala 4 Sukta 42)
  2. Shatapata Brahmana (Kanda 14 Adhyaya 5, Brahmana 2)
  3. Brhdaranyaka Upanishad (Adhyaya 2)
  4. Jaiminiya Brahmana (Kanda 2 Adhyayas 11 to 20)
  5. Gopatha Brahmana (Purvabhaga Prapathaka 2)
  6. Vishnu Purana (Amsha 3 Adhyaya 32)
  7. Agni Purana (Adhyaya 150)
  8. Vishnudharmottara Purana (Kanda 1 Adhyaya 106)