Difference between revisions of "Saptarshis (सप्तर्षयः)"

From Dharmawiki
Jump to navigation Jump to search
(adding content)
Line 1: Line 1:
 
Saptarshis (Samskrit : ) refer to the group of seven well-known rshis who have a significant role in Sanatana Dharma. Earliest mention of Saptarshis is seen in mantras of samhita section Rigveda, Yajurveda and Atharvaveda. Brahmanas and Upanishads also mention about Saptarshis.  
 
Saptarshis (Samskrit : ) refer to the group of seven well-known rshis who have a significant role in Sanatana Dharma. Earliest mention of Saptarshis is seen in mantras of samhita section Rigveda, Yajurveda and Atharvaveda. Brahmanas and Upanishads also mention about Saptarshis.  
 +
  
 
'''पुलस्त्यः''', पुं, सप्तर्षीणां मध्ये ऋषिविशेषः । इति शब्दरत्नावली ॥ स ब्रह्मणः कर्णाभ्यां जातः ।
 
'''पुलस्त्यः''', पुं, सप्तर्षीणां मध्ये ऋषिविशेषः । इति शब्दरत्नावली ॥ स ब्रह्मणः कर्णाभ्यां जातः ।

Revision as of 15:36, 5 June 2019

Saptarshis (Samskrit : ) refer to the group of seven well-known rshis who have a significant role in Sanatana Dharma. Earliest mention of Saptarshis is seen in mantras of samhita section Rigveda, Yajurveda and Atharvaveda. Brahmanas and Upanishads also mention about Saptarshis.


पुलस्त्यः, पुं, सप्तर्षीणां मध्ये ऋषिविशेषः । इति शब्दरत्नावली ॥ स ब्रह्मणः कर्णाभ्यां जातः ।

तस्य भार्य्या हविर्भूः कर्द्दमकन्या । तस्य पुत्त्रः अगस्त्यः विश्रवाश्च । इति श्रीभागवतम् ॥ यथा, हरिवंशे । ७ । ८ ।
“मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः ।
पुलस्त्यश्च वशिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥”

पुलहः, पुं, सप्तर्षीणां मध्ये ऋषिविशेषः । इति शब्दरत्नावली ॥ स च ब्रह्मणो नाभितो जातः तस्य भार्य्या कर्द्दममुनिकन्या गतिः । तस्य पुत्त्राः कर्म्मश्रेष्ठः यवीयान् सहिष्णुश्च । इति

श्रीभागवतम् ॥