Changes

Jump to navigation Jump to search
Line 2,578: Line 2,578:  
ourselves to Him, all our miseries get destroyed and we reach eternal happiness.<blockquote>नास्ति बुद्धिर‍युक्तस्य न चायुक्तस्य भावना ।  न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्‌ ॥ २-६६ ॥</blockquote><blockquote>nāsti buddhir ayuktasya na cāyuktasya bhāvanā na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham ॥ 2-66 ॥</blockquote><blockquote>इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।  तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ २-६७ ॥</blockquote><blockquote>indriyāṇāṁ hi caratāṁ yan mano ’nuvidhīyate tad asya harati prajñāṁ vāyur nāvam ivāmbhasi ॥ 2-67 ॥</blockquote><blockquote>तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।  इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८ ॥</blockquote><blockquote>tasmād yasya mahā-bāho nigṛhītāni sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā ॥ 2-68 ॥</blockquote><blockquote>या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।  यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ २-६९ ॥</blockquote><blockquote>yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ ॥ 2-69 ॥</blockquote>
 
ourselves to Him, all our miseries get destroyed and we reach eternal happiness.<blockquote>नास्ति बुद्धिर‍युक्तस्य न चायुक्तस्य भावना ।  न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्‌ ॥ २-६६ ॥</blockquote><blockquote>nāsti buddhir ayuktasya na cāyuktasya bhāvanā na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham ॥ 2-66 ॥</blockquote><blockquote>इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।  तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ २-६७ ॥</blockquote><blockquote>indriyāṇāṁ hi caratāṁ yan mano ’nuvidhīyate tad asya harati prajñāṁ vāyur nāvam ivāmbhasi ॥ 2-67 ॥</blockquote><blockquote>तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।  इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८ ॥</blockquote><blockquote>tasmād yasya mahā-bāho nigṛhītāni sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā ॥ 2-68 ॥</blockquote><blockquote>या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।  यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ २-६९ ॥</blockquote><blockquote>yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ ॥ 2-69 ॥</blockquote>
   −
<blockquote></blockquote><blockquote>yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni ॥ 2-69 ॥</blockquote><blockquote></blockquote>
+
<blockquote></blockquote><blockquote>yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni ॥ 2-69 ॥</blockquote><blockquote>आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्‌ ।  तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ २-७० ॥</blockquote><blockquote></blockquote><blockquote>āpūryamāṇam acala-pratiṣṭhaṁ samudram āpaḥ praviśanti yadvat tadvat kāmā yaṁ praviśanti sarve sa śāntim āpnoti na kāma-kāmī  ॥ 2-70 ॥</blockquote><blockquote></blockquote>
 +
 
 +
<blockquote>i yadvat tadvat kāmā yaṁ praviśanti sarve sa śāntim āpnoti na kāma-kāmī  ॥ 2-70 ॥</blockquote>
 +
 
 +
<blockquote></blockquote>
    
<blockquote></blockquote><blockquote></blockquote>
 
<blockquote></blockquote><blockquote></blockquote>
1,815

edits

Navigation menu