Changes

Jump to navigation Jump to search
Line 2,576: Line 2,576:  
His devotees we can
 
His devotees we can
 
gradually reach the Bhakthi yoga. This is what Alwar also says that by devoting
 
gradually reach the Bhakthi yoga. This is what Alwar also says that by devoting
ourselves to Him, all our miseries get destroyed and we reach eternal happiness.<blockquote>नास्ति बुद्धिर‍युक्तस्य न चायुक्तस्य भावना ।  न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्‌ ॥ २-६६ ॥</blockquote><blockquote>nāsti buddhir ayuktasya na cāyuktasya bhāvanā na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham ॥ 2-66 ॥</blockquote><blockquote>इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।  तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ २-६७ ॥</blockquote><blockquote>indriyāṇāṁ hi caratāṁ yan mano ’nuvidhīyate tad asya harati prajñāṁ vāyur nāvam ivāmbhasi ॥ 2-67 ॥</blockquote><blockquote>तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।  इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८ ॥</blockquote><blockquote>tasmād yasya mahā-bāho nigṛhītāni sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā ॥ 2-68 ॥</blockquote><blockquote>या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।  यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ २-६९ ॥</blockquote><blockquote></blockquote><blockquote>yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni ॥ 2-69 ॥</blockquote><blockquote></blockquote>
+
ourselves to Him, all our miseries get destroyed and we reach eternal happiness.<blockquote>नास्ति बुद्धिर‍युक्तस्य न चायुक्तस्य भावना ।  न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्‌ ॥ २-६६ ॥</blockquote><blockquote>nāsti buddhir ayuktasya na cāyuktasya bhāvanā na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham ॥ 2-66 ॥</blockquote><blockquote>इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।  तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ २-६७ ॥</blockquote><blockquote>indriyāṇāṁ hi caratāṁ yan mano ’nuvidhīyate tad asya harati prajñāṁ vāyur nāvam ivāmbhasi ॥ 2-67 ॥</blockquote><blockquote>तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।  इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८ ॥</blockquote><blockquote>tasmād yasya mahā-bāho nigṛhītāni sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā ॥ 2-68 ॥</blockquote><blockquote>या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।  यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ २-६९ ॥</blockquote><blockquote>yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ ॥ 2-69 ॥</blockquote>
 +
 
 +
<blockquote></blockquote><blockquote>yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī yasyāṁ jāgrati bhūtāni ॥ 2-69 ॥</blockquote><blockquote></blockquote>
    
<blockquote></blockquote><blockquote></blockquote>
 
<blockquote></blockquote><blockquote></blockquote>
1,815

edits

Navigation menu