Changes

Jump to navigation Jump to search
Replaced instances of the word 'sin'
Line 47: Line 47:  
Then Parishechanam is done without mantra; a Samith is placed in Agni; after chanting अग्नेरुपस्थानं करिष्ये  he should get up and pray with the mantra यत्ते अग्ने.
 
Then Parishechanam is done without mantra; a Samith is placed in Agni; after chanting अग्नेरुपस्थानं करिष्ये  he should get up and pray with the mantra यत्ते अग्ने.
   −
“I should become full of brilliance from your brilliance; I should get vigour from your vigour; from your power of removing sin, I should get that power. May Agni Bhagavan grant me knowledge, progeny and powerful sense organs. May Surya grant me knowledge, progeny and glowing vigour.”
+
“I should become full of brilliance from your brilliance; I should get vigour from your vigour; from your power of removing papa (पापम्), I should get that power. May Agni Bhagavan grant me knowledge, progeny and powerful sense organs. May Surya grant me knowledge, progeny and glowing vigour.”
 
== Verses and Meanings ==
 
== Verses and Meanings ==
 
Within Asvalaayana Grhya sutras the mantras to be recited during samidhaadhana are given <blockquote>अग्निं परिसमूह्य ब्रह्मचारी तूष्णीं समिधमादध्यात् तूष्णीं वै प्राजापत्यं प्राजापत्यो ब्रह्मचारी भवतीति विज्ञायते १० २० (Asva. Grhy. Sutra 8.1.2.10)</blockquote>Meaning : Brahmachari should gather together the prajapatyagni and silently offer samidhas, knowing that Prajaapati is Brahmachari himself.<blockquote>मन्त्रेण हैके अग्नये समिधमाहार्षं बृहते जातवेदसे तया त्वमग्ने वर्द्धस्व समिधा ब्रह्मणा वयं स्वाहेति १  </blockquote><blockquote>स समिधमाधायाग्निमुपस्पृश्य मुखं निमार्ष्टि त्रिस्तेजसा मा समनज्मीति २ तेजसा ह्येवात्मानं समनक्तीति विज्ञायते ३ </blockquote><blockquote>मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु । यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासं यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासं यत्ते अग्ने हरस्तेनाहं हरस्वी भूयासं इत्युपस्थाय जान्वाच्योपसंगृह्य ब्रूयादधीहि भोः सावित्रीं भो३ अनुब्रू३ हीति ४ </blockquote><blockquote>तस्य वाससा पाणिभ्यां च पाणी संगृह्य सावित्रीमन्वाह पच्छोऽर्द्धर्चशः सर्वाम् ५ यथाशक्ति वाचयीत ६ </blockquote><blockquote>हृदयदेशेऽस्योर्द्ध्वाङ्गुलिं पाणिमुपदधाति मम व्रते हृदयन्ते दधामि मम चित्तमनु चित्तं ते अस्तु । मम वाचमेकव्रतो जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यमिति ७ (Asva. Grhy. Sutra 8.1.21.1 to 7)<ref name=":222">Asvalaayana Grhya Sutras ([https://sa.wikisource.org/wiki/%E0%A4%86%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B2%E0%A4%BE%E0%A4%AF%E0%A4%A8%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D Adhyaya 8])</ref></blockquote>
 
Within Asvalaayana Grhya sutras the mantras to be recited during samidhaadhana are given <blockquote>अग्निं परिसमूह्य ब्रह्मचारी तूष्णीं समिधमादध्यात् तूष्णीं वै प्राजापत्यं प्राजापत्यो ब्रह्मचारी भवतीति विज्ञायते १० २० (Asva. Grhy. Sutra 8.1.2.10)</blockquote>Meaning : Brahmachari should gather together the prajapatyagni and silently offer samidhas, knowing that Prajaapati is Brahmachari himself.<blockquote>मन्त्रेण हैके अग्नये समिधमाहार्षं बृहते जातवेदसे तया त्वमग्ने वर्द्धस्व समिधा ब्रह्मणा वयं स्वाहेति १  </blockquote><blockquote>स समिधमाधायाग्निमुपस्पृश्य मुखं निमार्ष्टि त्रिस्तेजसा मा समनज्मीति २ तेजसा ह्येवात्मानं समनक्तीति विज्ञायते ३ </blockquote><blockquote>मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु । यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासं यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासं यत्ते अग्ने हरस्तेनाहं हरस्वी भूयासं इत्युपस्थाय जान्वाच्योपसंगृह्य ब्रूयादधीहि भोः सावित्रीं भो३ अनुब्रू३ हीति ४ </blockquote><blockquote>तस्य वाससा पाणिभ्यां च पाणी संगृह्य सावित्रीमन्वाह पच्छोऽर्द्धर्चशः सर्वाम् ५ यथाशक्ति वाचयीत ६ </blockquote><blockquote>हृदयदेशेऽस्योर्द्ध्वाङ्गुलिं पाणिमुपदधाति मम व्रते हृदयन्ते दधामि मम चित्तमनु चित्तं ते अस्तु । मम वाचमेकव्रतो जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यमिति ७ (Asva. Grhy. Sutra 8.1.21.1 to 7)<ref name=":222">Asvalaayana Grhya Sutras ([https://sa.wikisource.org/wiki/%E0%A4%86%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B2%E0%A4%BE%E0%A4%AF%E0%A4%A8%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D Adhyaya 8])</ref></blockquote>

Navigation menu