Changes

Jump to navigation Jump to search
Line 16: Line 16:  
In '''Atharva veda''' (19.64)<ref>Atharva Veda ([https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%A5%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%82_%E0%A5%A7%E0%A5%AF Kanda 19])</ref> the importance of conducting samidadhana is expressed <blockquote>अग्ने समिधमाहार्षं बृहते जातवेदसे । स मे श्रद्धां च मेधां च जातवेदाः प्र यच्छतु ॥१॥ (Atha. Veda. 19.64)</blockquote>A bachelor placing the samidha in Jatavedas (one who knows all beings by birth) prays to him to grant sraddha and medhas.
 
In '''Atharva veda''' (19.64)<ref>Atharva Veda ([https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%A5%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83/%E0%A4%95%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%82_%E0%A5%A7%E0%A5%AF Kanda 19])</ref> the importance of conducting samidadhana is expressed <blockquote>अग्ने समिधमाहार्षं बृहते जातवेदसे । स मे श्रद्धां च मेधां च जातवेदाः प्र यच्छतु ॥१॥ (Atha. Veda. 19.64)</blockquote>A bachelor placing the samidha in Jatavedas (one who knows all beings by birth) prays to him to grant sraddha and medhas.
   −
'''Agnivesyagrhyasutra''' (1.1.4)<ref name=":022">Agnivesya Grhya Sutra [https://sa.wikisource.org/wiki/%E0%A4%86%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%B5%E0%A5%87%E0%A4%B6%E0%A5%8D%E0%A4%AF%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D (1.1.4)]</ref> outlines the process and mantras as follows <blockquote>अथ सप्त पालाशीः समिध आर्द्रा अप्रच्छिन्नाग्राः प्रादेशमात्रा घृताक्ता अभ्याधापयति ।</blockquote>Summary : Seven Palasa samidhas which do not have split ends (with their given dimension) along with ghee are to be offered.<blockquote>अग्नये समिधमाहार्षं बृहते जातवेदसे । यथा त्वमग्ने समिधा समिध्यस एवं मां मेधया प्रज्ञया प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा इत्येकाम् । अग्नये समिधौ इति द्वे । अग्नये समिध इति चतस्रः । (Agni. Grhy. Sutr. 1.4.1)<ref name=":022" /></blockquote>Samidhadhana vidhi outline is given in Balabodhini Sangraham - 3<ref name=":322">Kannan, P. R. [https://sanskritdocuments.org/sites/prkannan/Balabodha%20Sangraham%20-%203.pdf Balabodha Sangraha - 3] (Topic Efficacies of Agni Upasana) Kanchi Kaamkoti Peetham</ref> where the meanings of 13 mantras are explained.  
+
'''Agnivesyagrhyasutra''' (1.1.4)<ref name=":022">Agnivesya Grhya Sutra [https://sa.wikisource.org/wiki/%E0%A4%86%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%B5%E0%A5%87%E0%A4%B6%E0%A5%8D%E0%A4%AF%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D (1.1.4)]</ref> outlines the process and mantras as follows <blockquote>अथ सप्त पालाशीः समिध आर्द्रा अप्रच्छिन्नाग्राः प्रादेशमात्रा घृताक्ता अभ्याधापयति ।</blockquote>Summary : Seven Palasa samidhas which do not have split ends (with their given dimension) along with ghee are to be offered.<blockquote>अग्नये समिधमाहार्षं बृहते जातवेदसे । यथा त्वमग्ने समिधा समिध्यस एवं मां मेधया प्रज्ञया प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा इत्येकाम् । अग्नये समिधौ इति द्वे । अग्नये समिध इति चतस्रः । (Agni. Grhy. Sutr. 1.4.1)<ref name=":022" /></blockquote>Samidadhana vidhi outline is given in Balabodhini Sangraham - 3<ref name=":322">Kannan, P. R. [https://sanskritdocuments.org/sites/prkannan/Balabodha%20Sangraham%20-%203.pdf Balabodha Sangraha - 3] (Topic Efficacies of Agni Upasana) Kanchi Kaamkoti Peetham</ref> where the meanings of 13 mantras are explained.  
    
1. O Agni Deva, I place this Samit in you, Agni, who are in a lofty position, who know all objects originating in the world and who place all your worshippers in lofty states. I have offered this Samit with chant of „Svaha‟. 
 
1. O Agni Deva, I place this Samit in you, Agni, who are in a lofty position, who know all objects originating in the world and who place all your worshippers in lofty states. I have offered this Samit with chant of „Svaha‟. 
Line 49: Line 49:     
== Verses and Meanings ==
 
== Verses and Meanings ==
Within Asvalaayana Grhya sutras the mantras to be recited during samidhaadhana are given <blockquote>अग्निं परिसमूह्य ब्रह्मचारी तूष्णीं समिधमादध्यात् तूष्णीं वै प्राजापत्यं प्राजापत्यो ब्रह्मचारी भवतीति विज्ञायते १० २०</blockquote>Meaning : Brahmachari should gather together the prajapatyagni and silently offer samidhas, knowing that Prajaapati is Brahmachari himself.<blockquote>मन्त्रेण हैके अग्नये समिधमाहार्षं बृहते जातवेदसे तया त्वमग्ने वर्द्धस्व समिधा ब्रह्मणा वयं स्वाहेति १  </blockquote><blockquote>स समिधमाधायाग्निमुपस्पृश्य मुखं निमार्ष्टि त्रिस्तेजसा मा समनज्मीति २ </blockquote><blockquote>तेजसा ह्येवात्मानं समनक्तीति विज्ञायते ३ </blockquote><blockquote>मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु । यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासं यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासं यत्ते अग्ने हरस्तेनाहं हरस्वी भूयासं इत्युपस्थाय जान्वाच्योपसंगृह्य ब्रूयादधीहि भोः सावित्रीं भो३ अनुब्रू३ हीति ४ </blockquote><blockquote>तस्य वाससा पाणिभ्यां च पाणी संगृह्य सावित्रीमन्वाह पच्छोऽर्द्धर्चशः सर्वाम् ५ </blockquote><blockquote>यथाशक्ति वाचयीत ६ </blockquote><blockquote>हृदयदेशेऽस्योर्द्ध्वाङ्गुलिं पाणिमुपदधाति मम व्रते हृदयन्ते दधामि मम चित्तमनु चित्तं ते अस्तु । मम वाचमेकव्रतो जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यमिति ७ (Asva. Grhy. Sutra 8.1.21.1)<ref name=":222">Asvalaayana Grhya Sutras ([https://sa.wikisource.org/wiki/%E0%A4%86%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B2%E0%A4%BE%E0%A4%AF%E0%A4%A8%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D Adhyaya 8])</ref></blockquote>
+
Within Asvalaayana Grhya sutras the mantras to be recited during samidhaadhana are given <blockquote>अग्निं परिसमूह्य ब्रह्मचारी तूष्णीं समिधमादध्यात् तूष्णीं वै प्राजापत्यं प्राजापत्यो ब्रह्मचारी भवतीति विज्ञायते १० २० (Asva. Grhy. Sutra 8.1.2.10)</blockquote>Meaning : Brahmachari should gather together the prajapatyagni and silently offer samidhas, knowing that Prajaapati is Brahmachari himself.<blockquote>मन्त्रेण हैके अग्नये समिधमाहार्षं बृहते जातवेदसे तया त्वमग्ने वर्द्धस्व समिधा ब्रह्मणा वयं स्वाहेति १  </blockquote><blockquote>स समिधमाधायाग्निमुपस्पृश्य मुखं निमार्ष्टि त्रिस्तेजसा मा समनज्मीति २ तेजसा ह्येवात्मानं समनक्तीति विज्ञायते ३ </blockquote><blockquote>मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु । यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासं यत्ते अग्ने वर्चस्तेनाहं वर्चस्वी भूयासं यत्ते अग्ने हरस्तेनाहं हरस्वी भूयासं इत्युपस्थाय जान्वाच्योपसंगृह्य ब्रूयादधीहि भोः सावित्रीं भो३ अनुब्रू३ हीति ४ </blockquote><blockquote>तस्य वाससा पाणिभ्यां च पाणी संगृह्य सावित्रीमन्वाह पच्छोऽर्द्धर्चशः सर्वाम् ५ यथाशक्ति वाचयीत ६ </blockquote><blockquote>हृदयदेशेऽस्योर्द्ध्वाङ्गुलिं पाणिमुपदधाति मम व्रते हृदयन्ते दधामि मम चित्तमनु चित्तं ते अस्तु । मम वाचमेकव्रतो जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यमिति ७ (Asva. Grhy. Sutra 8.1.21.1 to 7)<ref name=":222">Asvalaayana Grhya Sutras ([https://sa.wikisource.org/wiki/%E0%A4%86%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B2%E0%A4%BE%E0%A4%AF%E0%A4%A8%E0%A4%97%E0%A5%83%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D Adhyaya 8])</ref></blockquote>
 
== References ==
 
== References ==
 
[[Category:Smarta Yajnas]]
 
[[Category:Smarta Yajnas]]
 
[[Category:Upanayana]]
 
[[Category:Upanayana]]
 
[[Category:Nityakarma]]
 
[[Category:Nityakarma]]

Navigation menu