Difference between revisions of "Samasa (समासः)"

From Dharmawiki
Jump to navigation Jump to search
(Creating a new page)
 
(Added image)
 
(5 intermediate revisions by 2 users not shown)
Line 1: Line 1:
 +
== परिचयः ॥ Introduction ==
 +
Consider the following examples:
 +
 +
• नीलकमलस्य सौन्दर्यं कविहृदयम् आह्लादयति।
 +
 +
Versus
 +
 +
• नीलस्य कमलस्य सौन्दर्यं कवेः हदयम् आह्लादयति।
 +
 +
• जन्मदिनस्य शुभाशयाः।
 +
 +
Versus
 +
 +
• जन्मनः दिनस्य शुभाः आशयाः।
 +
 +
• रामलक्ष्मणभरतशत्रुघ्नाः दशरथपुत्राः।
 +
 +
Versus
 +
 +
• रामः च लक्ष्मणः च भरतः च शत्रुघ्नः च दशरथस्य पुत्राः।
 +
 +
What do you observe?
 +
 +
• Two (or more) related words (सुबन्तपदानि) combine to form a single word (सुबन्तपदम्)
 +
 +
• The single (compound) word is called समासः or समस्तपदम्
 +
 +
• The समासः has a new meaning based on the meanings of its words
 +
 +
• Example:
 +
 +
• नीलं and कमलम् padas combine to form a new praatipadikam नीलकमल
 +
 +
• नीलकमल has a new meaning (based on meanings नीलं and कमलम्)<ref name=":0">Amit Rao, Samasa - an alternate introduction, Vidyasvam.</ref>
 +
 
== What is a समास ? ==
 
== What is a समास ? ==
 
० The process of two पदऽ combining to become one पद is called समास
 
० The process of two पदऽ combining to become one पद is called समास
Line 6: Line 41:
 
Eg: दशरथस्य पुत्रः रामः => दशरथपुत्रः रामः दशरथपुत्र is the समस्तपद.
 
Eg: दशरथस्य पुत्रः रामः => दशरथपुत्रः रामः दशरथपुत्र is the समस्तपद.
  
० In this example the primary meaning is राम. Primary meaning is called the प्रधानार्थः. The expansion of the समस्तपद to understand the meaning is called विग्रह-वाक्य Eg: दशरथस्य पुत्रः.  
+
० In this example the primary meaning is राम. Primary meaning is called the प्रधानार्थः. The expansion of the समस्तपद to understand the meaning is called विग्रह-वाक्य Eg: दशरथस्य पुत्रः.<ref name=":1">Sridhar Subbanna, Samasa, Samskritadhyayana Karyashala, Vidyasvam.</ref>
 +
 
 +
• The समस्तपदम् has a प्रातिपदिक form like any other सुबन्त
 +
 
 +
• The विभक्तिऽ of the पद’s are not seen in the समास (they get लोप)
 +
 
 +
• But their effect is seen in the meaning of the samastapadam
 +
 
 +
• The samasta praatipadikam then gets a vibhakti based on its role in the vaakya, to form a padam like any other subanta
 +
 
 +
• Example:
 +
 
 +
• नीलं and कमलम् padas combine to form the samaasa praatipadikam नीलकमल
 +
 
 +
• In this sentence, it gets षष्ठीविभक्तिः to form नीलकमलस्य
 +
 
 +
A shloka defining samaasa
 +
 
 +
• विभक्तिलृप्यते यत्र तदर्थस्तु प्रतीयते।
 +
 
 +
पदानां चैकपद्यं च समासः सोऽभिधीयते।।
 +
 
 +
=>
 +
 
 +
विभक्तिः, लुप्यते, यत्र, तदर्थः, तु, प्रतीयते।
 +
 
 +
पदानाम्, च, ऐकपद्यम्, च, समासः, सः, अभिधीयते॥
 +
 
 +
=>
 +
 
 +
Where the vibhakti gets hidden, but its meaning is apparent, and where padams get merged into a single padam, that is called a samaasa.<ref name=":0" />
  
 
== Conditions to initiate a Samasa ==
 
== Conditions to initiate a Samasa ==
Line 21: Line 86:
 
           ० They should have सामर्थ्य
 
           ० They should have सामर्थ्य
  
           ० A prescribing सूत्र
+
           ० A prescribing सूत्र<ref name=":1" />
  
 
== सामर्थ्य ==
 
== सामर्थ्य ==
Line 40: Line 105:
 
दशरथस्य पुत्रः रामः आगच्छति ।
 
दशरथस्य पुत्रः रामः आगच्छति ।
  
दशरथपुत्रः रामः आगच्छति ।
+
दशरथपुत्रः रामः आगच्छति ।<ref name=":1" />
  
 
=== सामर्थ्यं नास्ति ===
 
=== सामर्थ्यं नास्ति ===
Line 53: Line 118:
 
It is said that
 
It is said that
  
सापेक्षम् असमर्थम् भवति ।
+
सापेक्षम् असमर्थम् भवति ।<ref name=":1" />
  
 
== समास - Process ==
 
== समास - Process ==
Line 68: Line 133:
 
० Then विभक्ति is added to make it a सुबन्त-पद - दशरथपुत्रः
 
० Then विभक्ति is added to make it a सुबन्त-पद - दशरथपुत्रः
  
० The first पद in the समस्तपद is called पूर्वपद , second one is called उत्तरपद .
+
० The first पद in the समस्तपद is called पूर्वपद , second one is called उत्तरपद .<ref name=":1" />
  
 
== Structure of समास-विधायक-सूत्र ==
 
== Structure of समास-विधायक-सूत्र ==
Line 95: Line 160:
 
Eg : रामः ग्रामं गतः => रामः ग्रामगतः ,
 
Eg : रामः ग्रामं गतः => रामः ग्रामगतः ,
  
रामः फलं प्राप्तः => रामः फल्प्राप्तः
+
रामः फलं प्राप्तः => रामः फल्प्राप्तः<ref name=":1" />
  
 
== Order of पूर्वपद and उत्तरपद ==
 
== Order of पूर्वपद and उत्तरपद ==
० In the समस्तपद, among the two सुबन्त-पदऽ, which one should be पूर्वपद, Wwhich one should be उत्तरपद ?
+
० In the समस्तपद, among the two सुबन्त-पदऽ, which one should be पूर्वपद, Which one should be उत्तरपद ?
  
 
० The one referred by प्रथमा-विभक्ति in the सूत्र will get a संज्ञा called उपसर्जन , and that having उपसर्जन-संज्ञा will becone पूर्वपद and other one will become उत्तरपद.
 
० The one referred by प्रथमा-विभक्ति in the सूत्र will get a संज्ञा called उपसर्जन , and that having उपसर्जन-संज्ञा will becone पूर्वपद and other one will become उत्तरपद.
Line 104: Line 169:
 
० In the previous example, in the sutra, द्वितीया is in प्रथमा-विभक्ति, hence the सुबन्त - ग्रामं which is in द्वितीया-विभक्ति is referred by the word द्वितीया in the सूत्र.
 
० In the previous example, in the sutra, द्वितीया is in प्रथमा-विभक्ति, hence the सुबन्त - ग्रामं which is in द्वितीया-विभक्ति is referred by the word द्वितीया in the सूत्र.
  
० So, ग्रामं will get the उपसर्जन-संज्ञा. Hence, ग्राम -becomes पूर्वपद in ग्रामं गतः => ग्रामगतः
+
० So, ग्रामं will get the उपसर्जन-संज्ञा. Hence, ग्राम -becomes पूर्वपद in ग्रामं गतः => ग्रामगतः<ref name=":1" />
  
 
=== अभ्यास I ===
 
=== अभ्यास I ===
Line 132: Line 197:
 
4. नरकपतितः                   4. सुखापन्ना
 
4. नरकपतितः                   4. सुखापन्ना
  
० समास-विधाः
+
== Classification of Samasas ==
 +
Q: What is the difference between नीलकमलम् and दशरथपुत्रः?
  
 +
A: The way the meaning combines is different.
 +
 +
• This can be seen from the respective '''विग्रहवाक्यऽ:'''
 +
 +
• नीलं कमलं नीलकमलम्।
 +
 +
• दशरथस्य पुत्रः दशरथपुत्रः।
 +
 +
• The first pada is called पूर्वपद, the second is called उत्तरपद
 +
 +
• In नीलकमल, नील is पूर्वपद, and कमल is उत्तरपद
 +
 +
• In दशरथपुत्र, दशरथ is पूर्वपद, and पुत्र is उत्तरपद
 +
 +
• Samaasas are classified based on how the पूर्वपद and उत्तरपद combine to give the primary meaning of the samaasa. There are basically 4 ways:<ref name=":0" />
 +
{| class="wikitable"
 +
|+Classification of Samasa
 +
!Sr.no.
 +
!Type
 +
!Primary meaning
 +
!Name
 +
!Example
 +
|-
 +
|1
 +
|पूर्वपदप्रधान
 +
|Meaning of पूर्वपद
 +
|अव्ययीभाव
 +
|उपवृक्षम् = वृक्षस्य समीपम्
 +
|-
 +
|2
 +
|उत्तरपदप्रधान
 +
|Meaning of उत्तरपद
 +
|तत्पुरुष
 +
|दशरथपुत्रः = दशरथस्य पुत्रः
 +
|-
 +
|3
 +
|उभयपदप्रधान
 +
|Meaning of both पूर्व and उत्तरपदs
 +
|द्वन्द्व
 +
|रामकृष्णौ = रामः च कृष्णः च
 +
|-
 +
|4
 +
|अन्यपदप्रधान
 +
|Meaning of neither पूर्व nor उत्तरपद
 +
|बहुव्रीहि
 +
|पीताम्बरः = पीतम् अम्बरं यस्य सः
 +
|}
 +
 +
== Samasa and Sandhi ==
 +
• Sandhi- adjoining वर्णऽ combine for smoother pronunciation
 +
 +
• E.g. इक् + अच् => यण् + अच् (इको यणचि) - यदि + अत्र = यद्यत्र
 +
 +
• It is a '''sound-level-merge'''
 +
 +
• Samaasa - related सुबन्तऽ combine for compact expression
 +
 +
• E.g. दशरथस्य पुत्रः => दशरथपुत्रः
 +
 +
• It is a '''meaning-level-merge'''
 +
 +
• A samaasa may involve sandhi if applicable
 +
 +
• E.g. गणानां ईशः गणेशः (samaasa), in this गण+ईश => गणेश (अ+ई=ए, sandhi)<ref name=":0" />
 +
[[File:11 Samasa Types.PNG|thumb|602x602px|Types of Samasas. Copyright: Sridhar Subbanna.]]
 +
 +
== समास-विधाः ==
 
० तत्पुरुषः
 
० तत्पुरुषः
  
Line 150: Line 283:
 
० कु-गति-प्रादि समास
 
० कु-गति-प्रादि समास
  
० उपपद-समास
+
० उपपद-समास<ref name=":1" />
 +
 
 +
== समासान्ताः ==
 +
 
 +
=== समासान्ताः (५-४-६८ to ५-४-१६८) ===
 +
There are some प्रत्ययऽ that are defined as समासान्त, as the name says it comes at the end of the समास and does NOT impact the meaning, only transformational change.
 +
 
 +
Eg :
 +
 
 +
परमः राजा => परमराजन् + टच् => परमराज => परमराजः
 +
 
 +
ऋचः अर्धम् => अर्ध+ऋच् => अर्धर्च् + अ => अर्धर्च => अर्धर्चः
 +
 
 +
जलस्य पन्थाः => जलपथिन् + अ => जलपथ => जलपथः<ref name=":1" />
 +
 
 +
=== ऋक्पूर्ब्धू: पथामानक्षे ===
 +
When ऋच् पुर् अप् धुर् पथिन् becomes the उत्तरपद then अ will be the समासान्त-प्रत्ययः except when the meaning of समस्तपद is अक्ष (axis of the wheel)
 +
 
 +
Eg :
 +
 
 +
ऋचः अर्धम् => अर्ध+ऋच् => अर्धर्च् + अ => अर्धर्च => अर्धर्चः
 +
 
 +
विष्णोः पूः => विष्णुपुर् अ => विष्णुपुरम्
 +
 
 +
द्वयोः गतः आपः यस्मिन् तत् => द्वि अप् अ => द्वीपम्
 +
 
 +
राज्ञः धूः => राजन् धुर् अ => राजधुरा
 +
 
 +
जलस्य पन्थाः => जलपथिन् + अ => जलपथ => जलपथः<ref name=":1" />
 +
 
 +
=== राजाहःसखिभ्यश्टच् (५-४-९१) ===
 +
When राजन् अहन् सखि becomes the उत्तरपद then टच् will be the समासान्त-प्रत्ययः in case of तत्पुरुषसमास.
 +
 
 +
Eg :
 +
 
 +
परमः राजा => परम+राजन् + टच् => परमराज => परमराजः
 +
 
 +
उत्तमं अहः => उत्तम अहन् +टच् => उत्तमाह => उत्तमाहः
 +
 
 +
कृष्णस्य सखा => कृष्ण सखि टच् => कृष्णसख => कृष्णसखः<ref name=":1" />
 +
 
 +
=== उरःप्रभृतिभ्यः कप् (५-४-९१) ===
 +
When उरस्। सर्पिस्। उपानः। पुमान् । अनङ्वान् । नौः। पयः । लक्ष्मीः। दधि। मधु। शालि। अर्थान् नञः अनर्थकः । becomes the उत्तरपद then कप् will be the समासान्त-प्रत्ययः in case of बहुब्रीहि-समास.
 +
 
 +
Eg :
 +
 
 +
व्यूढम् उरः यस्य सः व्यूढोरस् कप् => व्यूढोरस्क => व्यूढोरस्कः
 +
 
 +
नास्ति अर्थः यस्य सः अनर्थ कप् => अनर्थक => अनर्थकः
 +
 
 +
प्रियं सर्पिः यस्य सः प्रियसर्पिस् कप् => प्रियसर्पिष्कः<ref name=":1" />
 +
 
 +
=== शेषाद्विभाषा (५-४-१५४) ===
 +
Wherever there is no mention of समासान्त-प्रत्यय for बहुब्रीहि then कप् will come optionally.
 +
 
 +
Eg :
 +
 
 +
बह्व्यः वीणाः यस्य बहुवीणः /बहुवीणकः ।
 +
 
 +
बहवः पुत्राः यस्य सः बहुपुत्रः/ बहुपुत्रकः ।
 +
 
 +
प्रियः पन्थाः यस्य सः प्रियपथः ।<ref name=":1" />
 +
 
 +
== Summary of the Introduction ==
 +
• Samaasa - a Very prominent and useful feature of Sanskrit
 +
 
 +
• Related subantas merge into single subanta with a new meaning based on the meaning of the merging subantas, for compactness of expression
 +
 
 +
• The vibhakti of the padams involved gets lopa to form the samaasa praatipadikam, which then gets a relevant vibhakti like any other subantapadam
 +
 
 +
• The vigrahavaakya explains the meaning relation between the words
 +
 
 +
• Based on the role of Poorva and Uttara padam in the new meaning, samaasas are classified 4 ways at the top level
 +
 
 +
• पूर्वपदप्रधान - अव्ययीभाव, उत्तरपदप्रधान - तत्पुरुष,उभयपदप्रधान - द्वन्द्व, अन्यपदप्रधान - बहुव्रीहि
 +
 
 +
• Sandhi is sound-merge, samaasa is meaning-merge. A samaasa formation may involve sandhi if applicable.<ref name=":0" />
  
० समासान्ताः
+
== References ==
 +
[[Category:Vyakarana]]

Latest revision as of 12:00, 21 September 2022

परिचयः ॥ Introduction

Consider the following examples:

• नीलकमलस्य सौन्दर्यं कविहृदयम् आह्लादयति।

Versus

• नीलस्य कमलस्य सौन्दर्यं कवेः हदयम् आह्लादयति।

• जन्मदिनस्य शुभाशयाः।

Versus

• जन्मनः दिनस्य शुभाः आशयाः।

• रामलक्ष्मणभरतशत्रुघ्नाः दशरथपुत्राः।

Versus

• रामः च लक्ष्मणः च भरतः च शत्रुघ्नः च दशरथस्य पुत्राः।

What do you observe?

• Two (or more) related words (सुबन्तपदानि) combine to form a single word (सुबन्तपदम्)

• The single (compound) word is called समासः or समस्तपदम्

• The समासः has a new meaning based on the meanings of its words

• Example:

• नीलं and कमलम् padas combine to form a new praatipadikam नीलकमल

• नीलकमल has a new meaning (based on meanings नीलं and कमलम्)[1]

What is a समास ?

० The process of two पदऽ combining to become one पद is called समास

० The resultant is called समस्तपद. This समस्तपद will have only ONE primary meaning.

Eg: दशरथस्य पुत्रः रामः => दशरथपुत्रः रामः दशरथपुत्र is the समस्तपद.

० In this example the primary meaning is राम. Primary meaning is called the प्रधानार्थः. The expansion of the समस्तपद to understand the meaning is called विग्रह-वाक्य Eg: दशरथस्य पुत्रः.[2]

• The समस्तपदम् has a प्रातिपदिक form like any other सुबन्त

• The विभक्तिऽ of the पद’s are not seen in the समास (they get लोप)

• But their effect is seen in the meaning of the samastapadam

• The samasta praatipadikam then gets a vibhakti based on its role in the vaakya, to form a padam like any other subanta

• Example:

• नीलं and कमलम् padas combine to form the samaasa praatipadikam नीलकमल

• In this sentence, it gets षष्ठीविभक्तिः to form नीलकमलस्य

A shloka defining samaasa

• विभक्तिलृप्यते यत्र तदर्थस्तु प्रतीयते।

पदानां चैकपद्यं च समासः सोऽभिधीयते।।

=>

विभक्तिः, लुप्यते, यत्र, तदर्थः, तु, प्रतीयते।

पदानाम्, च, ऐकपद्यम्, च, समासः, सः, अभिधीयते॥

=>

Where the vibhakti gets hidden, but its meaning is apparent, and where padams get merged into a single padam, that is called a samaasa.[1]

Conditions to initiate a Samasa

० Can any two पदऽ join to make a समस्तपद ?

No.

० Then ?

Three conditions have to be satisfied.

           ० The two पदऽ should be सुबन्त-पदऽ

           ० They should have सामर्थ्य

           ० A prescribing सूत्र[2]

सामर्थ्य

० If the पदऽ are meaningfully related (अन्वित) then they both are having सामर्थ्य .

Eg: दशरथस्य पुत्रः रामः गच्छति ।

राम is पुत्र of दशरथ so they both have सामर्थ्य

० If the पदऽ are NOT meaningfully related (अन्वित) then they both do NOT have सामर्थ्य.

Eg : पश्य किरीटं दशरथस्य पुत्रः सुग्रीवस्य आग्च्छति । Even though the two words दशरथस्य and पुत्रः are in proximity but they are not meaningfully related in this context. दशरथ is related with किरीट not with पुत्र. Hence, these two words दशरथ and पुत्र do NOT have सामर्थ्य ।

० After the पदऽ join, if the समस्तपद has one single meaning then they both are having सामर्थ्य.

Eg : The दशरथपुत्रः has one meaning that of पुत्र i.e राम, so they both have the सामर्थ्य .

दशरथस्य पुत्रः रामः आगच्छति ।

दशरथपुत्रः रामः आगच्छति ।[2]

सामर्थ्यं नास्ति

० There is no सामार्थ्य When there is सापेक्षा ।

Eg: शूरस्य दशरथस्य पुत्रः

० If we make the समास दशरथस्य पुत्रः = दशरथपुत्रः => then the शूर-पद that has expectation of दशरथ-पद , will not be available, therefore दशरथ-पद has NO सामर्थ्य to have समास with पुत्र-पद.

Hence we cannot make a समास.

It is said that

सापेक्षम् असमर्थम् भवति ।[2]

समास - Process

Let us take two सुबन्त-पदऽ - दशरथस्य and पुत्रः that are combined to become one single समस्तपद - दशरथपुत्रः

० Both सुबन्तऽ drop the विभक्ति and take the प्रातिपदिक form.

           ० दशरथस्य => दशरथ

           ० पुत्रः => पुत्र

० Both प्रातिपदिकऽ are combined to become single प्रातिपदिक - दशरथ + पुत्र = दशरथपुत्र

० Then विभक्ति is added to make it a सुबन्त-पद - दशरथपुत्रः

० The first पद in the समस्तपद is called पूर्वपद , second one is called उत्तरपद .[2]

Structure of समास-विधायक-सूत्र

० The समास-विधायक-सूत्र will have atleast two words one in प्रथमा-विभक्ति and one in तृतीया-विभक्ति.

० अधिकार of the समास-संज्ञा, समास-विधा-संज्ञा

० अनुवृत्ति of सुप् सुपा विभाषा etc

The general structure would be -

<प्रथमा-विभक्ति><तृतीया-विभक्ति> <समास-विधा-संज्ञा> समास

Meaning - the सुबन्त mentioned in प्रथमा-विभक्ति will be able to make a समास with the सुबन्त mentioned in तृतीया-विभक्ति if there is सामर्थ्य. समाससंज्ञा would be based on which अधिकार the सूत्र is in.

० Eg: द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (समास तत्पुरुषः) (सुप् सुपा विभाषा)

द्वितीया is in प्रथमा-विभक्ति and श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः तृतीया-विभक्ति.

In the अधिकार of the तत्पुरुष, समास and अनुवृत्ति of सुप् सुपा विभाषा

० Meaning of the sutra is - द्वितीया-विभक्त्यन्त-सुबन्त will be able to make a समास with the सुबन्तऽ

श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न if there is सामर्थ्य. This is तत्पुरुष-समास. समास can be done optionally (विभाषा).

Eg : रामः ग्रामं गतः => रामः ग्रामगतः ,

रामः फलं प्राप्तः => रामः फल्प्राप्तः[2]

Order of पूर्वपद and उत्तरपद

० In the समस्तपद, among the two सुबन्त-पदऽ, which one should be पूर्वपद, Which one should be उत्तरपद ?

० The one referred by प्रथमा-विभक्ति in the सूत्र will get a संज्ञा called उपसर्जन , and that having उपसर्जन-संज्ञा will becone पूर्वपद and other one will become उत्तरपद.

० In the previous example, in the sutra, द्वितीया is in प्रथमा-विभक्ति, hence the सुबन्त - ग्रामं which is in द्वितीया-विभक्ति is referred by the word द्वितीया in the सूत्र.

० So, ग्रामं will get the उपसर्जन-संज्ञा. Hence, ग्राम -becomes पूर्वपद in ग्रामं गतः => ग्रामगतः[2]

अभ्यास I

1. श्रितः कष्टम्               1. दुःखं अतीतः

2.                                 2.

3.                                 3.

4. कष्टश्रितः                      4. दुःखातीतः

1. प्राप्तः शालां              1. अन्नं भुक्तवान्

2.                                 2.

3.                                 3.

4. शालाप्राप्तः                     4.

अभ्यास II

1. नरकं पतितः             1. आपन्ना सुखम्

2.                                 2.

3.                                 3.

4. नरकपतितः                   4. सुखापन्ना

Classification of Samasas

Q: What is the difference between नीलकमलम् and दशरथपुत्रः?

A: The way the meaning combines is different.

• This can be seen from the respective विग्रहवाक्यऽ:

• नीलं कमलं नीलकमलम्।

• दशरथस्य पुत्रः दशरथपुत्रः।

• The first pada is called पूर्वपद, the second is called उत्तरपद

• In नीलकमल, नील is पूर्वपद, and कमल is उत्तरपद

• In दशरथपुत्र, दशरथ is पूर्वपद, and पुत्र is उत्तरपद

• Samaasas are classified based on how the पूर्वपद and उत्तरपद combine to give the primary meaning of the samaasa. There are basically 4 ways:[1]

Classification of Samasa
Sr.no. Type Primary meaning Name Example
1 पूर्वपदप्रधान Meaning of पूर्वपद अव्ययीभाव उपवृक्षम् = वृक्षस्य समीपम्
2 उत्तरपदप्रधान Meaning of उत्तरपद तत्पुरुष दशरथपुत्रः = दशरथस्य पुत्रः
3 उभयपदप्रधान Meaning of both पूर्व and उत्तरपदs द्वन्द्व रामकृष्णौ = रामः च कृष्णः च
4 अन्यपदप्रधान Meaning of neither पूर्व nor उत्तरपद बहुव्रीहि पीताम्बरः = पीतम् अम्बरं यस्य सः

Samasa and Sandhi

• Sandhi- adjoining वर्णऽ combine for smoother pronunciation

• E.g. इक् + अच् => यण् + अच् (इको यणचि) - यदि + अत्र = यद्यत्र

• It is a sound-level-merge

• Samaasa - related सुबन्तऽ combine for compact expression

• E.g. दशरथस्य पुत्रः => दशरथपुत्रः

• It is a meaning-level-merge

• A samaasa may involve sandhi if applicable

• E.g. गणानां ईशः गणेशः (samaasa), in this गण+ईश => गणेश (अ+ई=ए, sandhi)[1]

Types of Samasas. Copyright: Sridhar Subbanna.

समास-विधाः

० तत्पुरुषः

० कर्मधारयः

० द्विगुः

० नञ्

० बहुब्रीहिः

० अव्ययीभावः

० द्वन्द्वः

० कु-गति-प्रादि समास

० उपपद-समास[2]

समासान्ताः

समासान्ताः (५-४-६८ to ५-४-१६८)

There are some प्रत्ययऽ that are defined as समासान्त, as the name says it comes at the end of the समास and does NOT impact the meaning, only transformational change.

Eg :

परमः राजा => परमराजन् + टच् => परमराज => परमराजः

ऋचः अर्धम् => अर्ध+ऋच् => अर्धर्च् + अ => अर्धर्च => अर्धर्चः

जलस्य पन्थाः => जलपथिन् + अ => जलपथ => जलपथः[2]

ऋक्पूर्ब्धू: पथामानक्षे

When ऋच् पुर् अप् धुर् पथिन् becomes the उत्तरपद then अ will be the समासान्त-प्रत्ययः except when the meaning of समस्तपद is अक्ष (axis of the wheel)

Eg :

ऋचः अर्धम् => अर्ध+ऋच् => अर्धर्च् + अ => अर्धर्च => अर्धर्चः

विष्णोः पूः => विष्णुपुर् अ => विष्णुपुरम्

द्वयोः गतः आपः यस्मिन् तत् => द्वि अप् अ => द्वीपम्

राज्ञः धूः => राजन् धुर् अ => राजधुरा

जलस्य पन्थाः => जलपथिन् + अ => जलपथ => जलपथः[2]

राजाहःसखिभ्यश्टच् (५-४-९१)

When राजन् अहन् सखि becomes the उत्तरपद then टच् will be the समासान्त-प्रत्ययः in case of तत्पुरुषसमास.

Eg :

परमः राजा => परम+राजन् + टच् => परमराज => परमराजः

उत्तमं अहः => उत्तम अहन् +टच् => उत्तमाह => उत्तमाहः

कृष्णस्य सखा => कृष्ण सखि टच् => कृष्णसख => कृष्णसखः[2]

उरःप्रभृतिभ्यः कप् (५-४-९१)

When उरस्। सर्पिस्। उपानः। पुमान् । अनङ्वान् । नौः। पयः । लक्ष्मीः। दधि। मधु। शालि। अर्थान् नञः अनर्थकः । becomes the उत्तरपद then कप् will be the समासान्त-प्रत्ययः in case of बहुब्रीहि-समास.

Eg :

व्यूढम् उरः यस्य सः व्यूढोरस् कप् => व्यूढोरस्क => व्यूढोरस्कः

नास्ति अर्थः यस्य सः अनर्थ कप् => अनर्थक => अनर्थकः

प्रियं सर्पिः यस्य सः प्रियसर्पिस् कप् => प्रियसर्पिष्कः[2]

शेषाद्विभाषा (५-४-१५४)

Wherever there is no mention of समासान्त-प्रत्यय for बहुब्रीहि then कप् will come optionally.

Eg :

बह्व्यः वीणाः यस्य बहुवीणः /बहुवीणकः ।

बहवः पुत्राः यस्य सः बहुपुत्रः/ बहुपुत्रकः ।

प्रियः पन्थाः यस्य सः प्रियपथः ।[2]

Summary of the Introduction

• Samaasa - a Very prominent and useful feature of Sanskrit

• Related subantas merge into single subanta with a new meaning based on the meaning of the merging subantas, for compactness of expression

• The vibhakti of the padams involved gets lopa to form the samaasa praatipadikam, which then gets a relevant vibhakti like any other subantapadam

• The vigrahavaakya explains the meaning relation between the words

• Based on the role of Poorva and Uttara padam in the new meaning, samaasas are classified 4 ways at the top level

• पूर्वपदप्रधान - अव्ययीभाव, उत्तरपदप्रधान - तत्पुरुष,उभयपदप्रधान - द्वन्द्व, अन्यपदप्रधान - बहुव्रीहि

• Sandhi is sound-merge, samaasa is meaning-merge. A samaasa formation may involve sandhi if applicable.[1]

References

  1. 1.0 1.1 1.2 1.3 1.4 Amit Rao, Samasa - an alternate introduction, Vidyasvam.
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 Sridhar Subbanna, Samasa, Samskritadhyayana Karyashala, Vidyasvam.