Changes

Jump to navigation Jump to search
10,188 bytes added ,  12:00, 21 September 2022
Added image
Line 1: Line 1:  +
== परिचयः ॥ Introduction ==
 +
Consider the following examples:
 +
 +
• नीलकमलस्य सौन्दर्यं कविहृदयम् आह्लादयति।
 +
 +
Versus
 +
 +
• नीलस्य कमलस्य सौन्दर्यं कवेः हदयम् आह्लादयति।
 +
 +
• जन्मदिनस्य शुभाशयाः।
 +
 +
Versus
 +
 +
• जन्मनः दिनस्य शुभाः आशयाः।
 +
 +
• रामलक्ष्मणभरतशत्रुघ्नाः दशरथपुत्राः।
 +
 +
Versus
 +
 +
• रामः च लक्ष्मणः च भरतः च शत्रुघ्नः च दशरथस्य पुत्राः।
 +
 +
What do you observe?
 +
 +
• Two (or more) related words (सुबन्तपदानि) combine to form a single word (सुबन्तपदम्)
 +
 +
• The single (compound) word is called समासः or समस्तपदम्
 +
 +
• The समासः has a new meaning based on the meanings of its words
 +
 +
• Example:
 +
 +
• नीलं and कमलम् padas combine to form a new praatipadikam नीलकमल
 +
 +
• नीलकमल has a new meaning (based on meanings नीलं and कमलम्)<ref name=":0">Amit Rao, Samasa - an alternate introduction, Vidyasvam.</ref>
 +
 
== What is a समास ? ==
 
== What is a समास ? ==
 
० The process of two पदऽ combining to become one पद is called समास
 
० The process of two पदऽ combining to become one पद is called समास
Line 6: Line 41:  
Eg: दशरथस्य पुत्रः रामः => दशरथपुत्रः रामः दशरथपुत्र is the समस्तपद.
 
Eg: दशरथस्य पुत्रः रामः => दशरथपुत्रः रामः दशरथपुत्र is the समस्तपद.
   −
० In this example the primary meaning is राम. Primary meaning is called the प्रधानार्थः. The expansion of the समस्तपद to understand the meaning is called विग्रह-वाक्य Eg: दशरथस्य पुत्रः.  
+
० In this example the primary meaning is राम. Primary meaning is called the प्रधानार्थः. The expansion of the समस्तपद to understand the meaning is called विग्रह-वाक्य Eg: दशरथस्य पुत्रः.<ref name=":1">Sridhar Subbanna, Samasa, Samskritadhyayana Karyashala, Vidyasvam.</ref>
 +
 
 +
• The समस्तपदम् has a प्रातिपदिक form like any other सुबन्त
 +
 
 +
• The विभक्तिऽ of the पद’s are not seen in the समास (they get लोप)
 +
 
 +
• But their effect is seen in the meaning of the samastapadam
 +
 
 +
• The samasta praatipadikam then gets a vibhakti based on its role in the vaakya, to form a padam like any other subanta
 +
 
 +
• Example:
 +
 
 +
• नीलं and कमलम् padas combine to form the samaasa praatipadikam नीलकमल
 +
 
 +
• In this sentence, it gets षष्ठीविभक्तिः to form नीलकमलस्य
 +
 
 +
A shloka defining samaasa
 +
 
 +
• विभक्तिलृप्यते यत्र तदर्थस्तु प्रतीयते।
 +
 
 +
पदानां चैकपद्यं च समासः सोऽभिधीयते।।
 +
 
 +
=>
 +
 
 +
विभक्तिः, लुप्यते, यत्र, तदर्थः, तु, प्रतीयते।
 +
 
 +
पदानाम्, च, ऐकपद्यम्, च, समासः, सः, अभिधीयते॥
 +
 
 +
=>
 +
 
 +
Where the vibhakti gets hidden, but its meaning is apparent, and where padams get merged into a single padam, that is called a samaasa.<ref name=":0" />
    
== Conditions to initiate a Samasa ==
 
== Conditions to initiate a Samasa ==
Line 21: Line 86:  
           ० They should have सामर्थ्य
 
           ० They should have सामर्थ्य
   −
           ० A prescribing सूत्र
+
           ० A prescribing सूत्र<ref name=":1" />
    
== सामर्थ्य ==
 
== सामर्थ्य ==
Line 40: Line 105:  
दशरथस्य पुत्रः रामः आगच्छति ।
 
दशरथस्य पुत्रः रामः आगच्छति ।
   −
दशरथपुत्रः रामः आगच्छति ।
+
दशरथपुत्रः रामः आगच्छति ।<ref name=":1" />
    
=== सामर्थ्यं नास्ति ===
 
=== सामर्थ्यं नास्ति ===
Line 53: Line 118:  
It is said that
 
It is said that
   −
सापेक्षम् असमर्थम् भवति ।
+
सापेक्षम् असमर्थम् भवति ।<ref name=":1" />
    
== समास - Process ==
 
== समास - Process ==
Line 68: Line 133:  
० Then विभक्ति is added to make it a सुबन्त-पद - दशरथपुत्रः
 
० Then विभक्ति is added to make it a सुबन्त-पद - दशरथपुत्रः
   −
० The first पद in the समस्तपद is called पूर्वपद , second one is called उत्तरपद .
+
० The first पद in the समस्तपद is called पूर्वपद , second one is called उत्तरपद .<ref name=":1" />
    
== Structure of समास-विधायक-सूत्र ==
 
== Structure of समास-विधायक-सूत्र ==
Line 95: Line 160:  
Eg : रामः ग्रामं गतः => रामः ग्रामगतः ,
 
Eg : रामः ग्रामं गतः => रामः ग्रामगतः ,
   −
रामः फलं प्राप्तः => रामः फल्प्राप्तः
+
रामः फलं प्राप्तः => रामः फल्प्राप्तः<ref name=":1" />
    
== Order of पूर्वपद and उत्तरपद ==
 
== Order of पूर्वपद and उत्तरपद ==
० In the समस्तपद, among the two सुबन्त-पदऽ, which one should be पूर्वपद, Wwhich one should be उत्तरपद ?
+
० In the समस्तपद, among the two सुबन्त-पदऽ, which one should be पूर्वपद, Which one should be उत्तरपद ?
    
० The one referred by प्रथमा-विभक्ति in the सूत्र will get a संज्ञा called उपसर्जन , and that having उपसर्जन-संज्ञा will becone पूर्वपद and other one will become उत्तरपद.
 
० The one referred by प्रथमा-विभक्ति in the सूत्र will get a संज्ञा called उपसर्जन , and that having उपसर्जन-संज्ञा will becone पूर्वपद and other one will become उत्तरपद.
Line 104: Line 169:  
० In the previous example, in the sutra, द्वितीया is in प्रथमा-विभक्ति, hence the सुबन्त - ग्रामं which is in द्वितीया-विभक्ति is referred by the word द्वितीया in the सूत्र.
 
० In the previous example, in the sutra, द्वितीया is in प्रथमा-विभक्ति, hence the सुबन्त - ग्रामं which is in द्वितीया-विभक्ति is referred by the word द्वितीया in the सूत्र.
   −
० So, ग्रामं will get the उपसर्जन-संज्ञा. Hence, ग्राम -becomes पूर्वपद in ग्रामं गतः => ग्रामगतः
+
० So, ग्रामं will get the उपसर्जन-संज्ञा. Hence, ग्राम -becomes पूर्वपद in ग्रामं गतः => ग्रामगतः<ref name=":1" />
    
=== अभ्यास I ===
 
=== अभ्यास I ===
Line 131: Line 196:     
4. नरकपतितः                   4. सुखापन्ना
 
4. नरकपतितः                   4. सुखापन्ना
 +
 +
== Classification of Samasas ==
 +
Q: What is the difference between नीलकमलम् and दशरथपुत्रः?
 +
 +
A: The way the meaning combines is different.
 +
 +
• This can be seen from the respective '''विग्रहवाक्यऽ:'''
 +
 +
• नीलं कमलं नीलकमलम्।
 +
 +
• दशरथस्य पुत्रः दशरथपुत्रः।
 +
 +
• The first pada is called पूर्वपद, the second is called उत्तरपद
 +
 +
• In नीलकमल, नील is पूर्वपद, and कमल is उत्तरपद
 +
 +
• In दशरथपुत्र, दशरथ is पूर्वपद, and पुत्र is उत्तरपद
 +
 +
• Samaasas are classified based on how the पूर्वपद and उत्तरपद combine to give the primary meaning of the samaasa. There are basically 4 ways:<ref name=":0" />
 +
{| class="wikitable"
 +
|+Classification of Samasa
 +
!Sr.no.
 +
!Type
 +
!Primary meaning
 +
!Name
 +
!Example
 +
|-
 +
|1
 +
|पूर्वपदप्रधान
 +
|Meaning of पूर्वपद
 +
|अव्ययीभाव
 +
|उपवृक्षम् = वृक्षस्य समीपम्
 +
|-
 +
|2
 +
|उत्तरपदप्रधान
 +
|Meaning of उत्तरपद
 +
|तत्पुरुष
 +
|दशरथपुत्रः = दशरथस्य पुत्रः
 +
|-
 +
|3
 +
|उभयपदप्रधान
 +
|Meaning of both पूर्व and उत्तरपदs
 +
|द्वन्द्व
 +
|रामकृष्णौ = रामः च कृष्णः च
 +
|-
 +
|4
 +
|अन्यपदप्रधान
 +
|Meaning of neither पूर्व nor उत्तरपद
 +
|बहुव्रीहि
 +
|पीताम्बरः = पीतम् अम्बरं यस्य सः
 +
|}
 +
 +
== Samasa and Sandhi ==
 +
• Sandhi- adjoining वर्णऽ combine for smoother pronunciation
 +
 +
• E.g. इक् + अच् => यण् + अच् (इको यणचि) - यदि + अत्र = यद्यत्र
 +
 +
• It is a '''sound-level-merge'''
 +
 +
• Samaasa - related सुबन्तऽ combine for compact expression
 +
 +
• E.g. दशरथस्य पुत्रः => दशरथपुत्रः
 +
 +
• It is a '''meaning-level-merge'''
 +
 +
• A samaasa may involve sandhi if applicable
 +
 +
• E.g. गणानां ईशः गणेशः (samaasa), in this गण+ईश => गणेश (अ+ई=ए, sandhi)<ref name=":0" />
 +
[[File:11 Samasa Types.PNG|thumb|602x602px|Types of Samasas. Copyright: Sridhar Subbanna.]]
    
== समास-विधाः ==
 
== समास-विधाः ==
Line 149: Line 283:  
० कु-गति-प्रादि समास
 
० कु-गति-प्रादि समास
   −
० उपपद-समास
+
० उपपद-समास<ref name=":1" />
 +
 
 +
== समासान्ताः ==
 +
 
 +
=== समासान्ताः (५-४-६८ to ५-४-१६८) ===
 +
There are some प्रत्ययऽ that are defined as समासान्त, as the name says it comes at the end of the समास and does NOT impact the meaning, only transformational change.
 +
 
 +
Eg :
 +
 
 +
परमः राजा => परमराजन् + टच् => परमराज => परमराजः
 +
 
 +
ऋचः अर्धम् => अर्ध+ऋच् => अर्धर्च् + अ => अर्धर्च => अर्धर्चः
 +
 
 +
जलस्य पन्थाः => जलपथिन् + अ => जलपथ => जलपथः<ref name=":1" />
 +
 
 +
=== ऋक्पूर्ब्धू: पथामानक्षे ===
 +
When ऋच् पुर् अप् धुर् पथिन् becomes the उत्तरपद then अ will be the समासान्त-प्रत्ययः except when the meaning of समस्तपद is अक्ष (axis of the wheel)
 +
 
 +
Eg :
 +
 
 +
ऋचः अर्धम् => अर्ध+ऋच् => अर्धर्च् + अ => अर्धर्च => अर्धर्चः
 +
 
 +
विष्णोः पूः => विष्णुपुर् अ => विष्णुपुरम्
 +
 
 +
द्वयोः गतः आपः यस्मिन् तत् => द्वि अप् अ => द्वीपम्
 +
 
 +
राज्ञः धूः => राजन् धुर् अ => राजधुरा
 +
 
 +
जलस्य पन्थाः => जलपथिन् + अ => जलपथ => जलपथः<ref name=":1" />
 +
 
 +
=== राजाहःसखिभ्यश्टच् (५-४-९१) ===
 +
When राजन् अहन् सखि becomes the उत्तरपद then टच् will be the समासान्त-प्रत्ययः in case of तत्पुरुषसमास.
 +
 
 +
Eg :
 +
 
 +
परमः राजा => परम+राजन् + टच् => परमराज => परमराजः
 +
 
 +
उत्तमं अहः => उत्तम अहन् +टच् => उत्तमाह => उत्तमाहः
 +
 
 +
कृष्णस्य सखा => कृष्ण सखि टच् => कृष्णसख => कृष्णसखः<ref name=":1" />
 +
 
 +
=== उरःप्रभृतिभ्यः कप् (५-४-९१) ===
 +
When उरस्। सर्पिस्। उपानः। पुमान् । अनङ्वान् । नौः। पयः । लक्ष्मीः। दधि। मधु। शालि। अर्थान् नञः अनर्थकः । becomes the उत्तरपद then कप् will be the समासान्त-प्रत्ययः in case of बहुब्रीहि-समास.
 +
 
 +
Eg :
 +
 
 +
व्यूढम् उरः यस्य सः व्यूढोरस् कप् => व्यूढोरस्क => व्यूढोरस्कः
 +
 
 +
नास्ति अर्थः यस्य सः अनर्थ कप् => अनर्थक => अनर्थकः
 +
 
 +
प्रियं सर्पिः यस्य सः प्रियसर्पिस् कप् => प्रियसर्पिष्कः<ref name=":1" />
 +
 
 +
=== शेषाद्विभाषा (५-४-१५४) ===
 +
Wherever there is no mention of समासान्त-प्रत्यय for बहुब्रीहि then कप् will come optionally.
 +
 
 +
Eg :
 +
 
 +
बह्व्यः वीणाः यस्य बहुवीणः /बहुवीणकः ।
 +
 
 +
बहवः पुत्राः यस्य सः बहुपुत्रः/ बहुपुत्रकः ।
 +
 
 +
प्रियः पन्थाः यस्य सः प्रियपथः ।<ref name=":1" />
 +
 
 +
== Summary of the Introduction ==
 +
• Samaasa - a Very prominent and useful feature of Sanskrit
 +
 
 +
• Related subantas merge into single subanta with a new meaning based on the meaning of the merging subantas, for compactness of expression
 +
 
 +
• The vibhakti of the padams involved gets lopa to form the samaasa praatipadikam, which then gets a relevant vibhakti like any other subantapadam
 +
 
 +
• The vigrahavaakya explains the meaning relation between the words
 +
 
 +
• Based on the role of Poorva and Uttara padam in the new meaning, samaasas are classified 4 ways at the top level
 +
 
 +
• पूर्वपदप्रधान - अव्ययीभाव, उत्तरपदप्रधान - तत्पुरुष,उभयपदप्रधान - द्वन्द्व, अन्यपदप्रधान - बहुव्रीहि
 +
 
 +
• Sandhi is sound-merge, samaasa is meaning-merge. A samaasa formation may involve sandhi if applicable.<ref name=":0" />
   −
० समासान्ताः
+
== References ==
 
[[Category:Vyakarana]]
 
[[Category:Vyakarana]]

Navigation menu