Changes

Jump to navigation Jump to search
→‎Ten Lakshanas of Mahapuranas: adding content from Bhagavata Purana
Line 28: Line 28:     
=== Ten Lakshanas of Mahapuranas ===
 
=== Ten Lakshanas of Mahapuranas ===
Shabdakalpadruma further describes the characteristics of a Mahapurana as follows
+
Shabdakalpadruma further describes the ten characteristics of a Mahapurana as follows<blockquote>महापुराणस्य दश लक्षणानि । यथा, सर्गः १ विसर्गः २ वृत्तिः ३ रक्षा ४ अन्तरम् ५ वंशः ६ वंश्यानुचरितम् ७ संस्था ८ हेतुः ९ अपाश्रयः १० ॥ </blockquote><p>Bhagavata Purana, lists ten lakshanas of a purana thus  </p><blockquote>पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिः निरूपितम् ।  श्रृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः ॥ ८ ॥</blockquote><blockquote>सर्गोऽस्याथ विसर्गश्च वृत्तिरक्षान्तराणि च ।  वंशो वंशानुचरितं संस्था हेतुरपाश्रयः ॥ ९ ॥</blockquote><blockquote>दशभिः लक्षणैर्युक्तं पुराणं तद्विदो विदुः । (Bhag. Pura. 12.7.8-9)<ref>Bhagavata Purana ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A4%A8%E0%A5%8D%E0%A4% Skanda 12 Adhyaya 7])</ref></blockquote>Summary : Listen (O Saunaka) with complete attention the characteristics of Puranas as described by the Brahmarshis in conformity to Vedas and Shastras. Those who are experts in puranic lore declare that Purana has the following ten lakshanas
 
+
# सर्गः ॥ Sarga - the elemental creation (subtle)
महापुराणस्य दश लक्षणानि । यथा, सर्गः १ विसर्गः २ वृत्तिः ३ रक्षा ४ अन्तरम् ५ वंशः ६ वंश्यानुचरितम् ७ संस्था ८ हेतुः ९ अपाश्रयः १० ॥<p>Bhagavata Purana, add five more characteristics to expand this list to ten: </p><p>पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिः निरूपितम् ।  श्रृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः ॥ ८ ॥ </p>सर्गोऽस्याथ विसर्गश्च वृत्तिरक्षान्तराणि च ।  वंशो वंशानुचरितं संस्था हेतुरपाश्रयः ॥ ९ ॥  
+
# विसर्गः ॥ Visarga - the secondary creation (gross)
 
+
# वृत्तिः ॥ Vrtti - Sustenance
दशभिः लक्षणैर्युक्तं पुराणं तद्विदो विदुः ।  
+
# रक्षा ॥ Raksha - Protection
# 'Utaya'': [[Karma|karmic]] links between the deities, sages, kings and the various living beings''
+
# अन्तराणि ॥ Antaras - Time periods of Manus (Manvantaras)
#''Ishanukatha'': tales about a god
+
# वंशः ॥ Vamshas - Dynasties and lineages of Rajas and Maharajas
#''Nirodha'': finale, cessation
+
# वंशानुचरितम् ॥ Vamshanucharita - Deeds of the Rajas of different dynasties including Avatara purushas
#''Mukti'': [[moksha]], spiritual liberation
+
# संस्था ॥ Samstha - destruction of the world
#''Ashraya'': refuge
+
# हेतुः ॥ Hetu - Cause of Creation (Karma)
 
+
# अपाश्रयः ॥ Apashraya - ultimate recourse
1) Sarga - the elemental creation
  −
 
  −
2) Visarga - the secondary creation
      
3) Sthanam - the planetary systems
 
3) Sthanam - the planetary systems

Navigation menu