Changes

Jump to navigation Jump to search
Adding content - to be edited
Line 1: Line 1:  
{{ToBeEdited}}
 
{{ToBeEdited}}
    +
== Introduction ==
 
The creation has originated from these five great elements. Earth, water, fire, air and sky are called the five great elements.
 
The creation has originated from these five great elements. Earth, water, fire, air and sky are called the five great elements.
   Line 85: Line 86:     
the Earth is one of the five great elements.
 
the Earth is one of the five great elements.
 +
 +
== Amarakosha ==
 +
समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी
 +
 +
2।1।3।2।4
 +
 +
सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।
 +
 +
== Shabdakalpadruma ==
 +
पृथ्वी, स्त्री, (पृथुः स्थूलत्वगुणयुक्ता । “वोतो गुण- वचनात् ।” ४ । १ । ४४ । इति ङीष् ।) पृथिवी । (यथा, देवीभागवते । ३ । १३ । ८ । “मधुकैटभयोर्मेदसंयोगोत् मेदिनी स्मृता । धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः ॥”) पृथोर्दुहितृत्वस्वीकारादेतन्नाम । यथा, अग्नि- पुराणे । “दुहितृत्वमनुप्राप्ता देवी पृथ्वी तथोच्यते ॥” हिङ्गुपत्री । कृष्णजीरकः । इत्यमरः । २ । ९ । ३७, २ । ९ । ४० ॥ (एतस्याः पर्य्यायो यथा, -- “कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः । कालाजाजीतु सुषवी कालिका चोपकालिका ॥ पृथ्वीका कारवी पृथ्वी पृथुः कृष्णोपकुञ्चिका । उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) वृत्तार्हन्माता । इति हेमचन्द्रः ॥ पुनर्नवा । स्थूलैला । इति राजनिर्घण्टः ॥ (सप्तदशाक्षर- पादकश्च्छन्दोभेदः । इति छन्दोमञ्जरी ॥ अस्य लक्षणादिकं छन्दःशब्दे द्रष्टव्यम् ॥)
 +
 +
पृथिवी, स्त्री, (प्रथते विस्तारं यातीति । प्रथ + “प्रथेः षिवन् संप्रसारणञ्च ।” उणा० १ । १५० । इति षिवन् सम्प्रसारणञ्च । ङीष् ।) मर्त्त्याद्यधि- ष्ठानभूता । तत्पर्य्यायः । भूः २ भूमिः ३ अचला ४ अनन्ता ५ रसा ६ विश्वम्भरा ७ स्थिरा ८ धरा ९ धरित्री १० धरणी ११ क्षौणी १२ ज्या १३ काश्यपी १४ क्षितिः १५ सर्व्वंसहा १६ वसुमती १७ वसुधा १८ उर्व्वी १९ वसुन्धरा २० गोत्रा २१ कुः २२ पृथ्वी २३ क्ष्मा २४ अवनिः २५ मेदिनी २६ मही । इत्यमरः । २ । १ । २ -- ३ ॥ भूर् २८ भूमी २९ धरणिः ३० क्षोणिः ३१ क्षोणी ३२ क्षौणिः ३३ क्षमा ३४ अवनी ३५ महिः ३६ रत्नगर्भा ३७ सागराम्बरा ३८ अब्धिमेखला ३९ भूतधात्री ४० रत्नावती ४१ देहिनी ४२ पारा ४३ विपुला ४४ मध्यमलोक- वर्त्मा ४५ । इति भरतः ॥ धरणीधरा ४६ धारणी ४७ महाकान्ता ४८ जगद्वहा ४९ गन्धवती ५० खण्डनी ५१ गिरिकर्णिका ५२ धारयित्री ५३ धात्री ५४ सागरमेखला ५५ सहा ५६ अचलकीला ५७ गौः ५८ अब्धिद्बीपा ५९ द्विरा ६० इडा ६१ इडिका ६२ इला ६३ इलिका ६४ । इति शब्दरत्नावली ॥ उदधि- वस्त्रा ६५ इरा ६६ आदिमा ६७ ईला ६८ वरा ६९ उर्व्वरा ७० आद्या ७१ जगती ७२ पृथुः ७३ भुवनमाता ७४ निश्चला ७५ बीज- प्रसूः ७६ श्यामा ७७ क्रोडकान्ता ७८ । इति राजनिर्घण्टः ॥ खगवती ७९ अदितिः ८० । इति जटाधरः ॥ * ॥ (पृथवी ८१ । इति शब्दार्णषः ॥) न्यायमते अस्या धर्म्मः । रूप- द्रवत्वप्रत्यक्षयोगित्वम् । इयं गुर्व्वी रसयुक्ता च । अस्या द्रवत्वं नैमित्तिकम् । अस्या गुणाः । स्पर्शः १ संख्या २ परिमितिः ३ पृथक्त्वम् ४ संयोगः ५ विभागः ६ परत्वम् ७ अपरत्वम् ८ वेगः ९ द्रवत्वम् १० गुरुत्वम् ११ रूपम् १२ पृथुरप्यवदद्वाक्यमीप्सितं देहि सुव्रते ! । सर्व्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च ॥ तथैव चाब्रवीद्भूमिदुंदोह च नराधिपः । स्वे स्वे पाणौ पृथुर्वत्सं कृत्वा स्वायम्भुवं मनुम् ॥ तदन्नमभवत् शुद्धं प्रजा जीवन्ति तेन वै । ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत् ॥ दोग्धा बृहस्पतिरभूत् पात्रं वेदस्तपो रसः । वेदैश्च वसुधा दुग्धा दोग्धा मित्रस्तदाभवत् ॥ इन्द्रो वत्सः समभवत् क्षीरमूर्ज्जस्करं बलम् । देवानां काञ्चनं पात्रं पितॄणां राजतन्तदा ॥ अन्तकश्चाभवद्दोग्धा यमो वत्सः सुधारसः । अलावुपात्रं नागानां तक्षको वत्सकोऽभवत् ॥ विषं क्षीरं ततो दोग्धा धृतराष्ट्रोऽभवत् पुनः । असुरैरपि दुग्धेयमायसे शक्रपीडनीम् ॥ पात्रे मायामभूद्वत्सः प्रह्रादिश्च विरोचनः । दोग्धा द्बिमूर्द्धा तत्रासीन्माया येन प्रवर्त्तिताः ॥ यक्षैश्च वसुधा दुग्धा पुरान्तर्द्धानमीप्सुभिः । कृत्वा वैश्रवणं वत्समामपात्रे महीपते ! ॥ प्रेतरक्षोगणैर्दुग्धा धरा रुचिरमुल्वणम् । रौप्यलाभोऽभवद्दोग्धा सुमाली वत्स एव तु ॥ गन्धर्व्वैश्च पुनर्दुग्धा वसुधा चाप्सरोगणैः । वतसं चैत्ररथं कृत्वा गन्धान् पद्मदले तथा ॥ दोग्धा च सुरुचिर्नाम नाट्यवेदस्य पारगः । गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च ॥ औषधानि च दिव्यानि दोग्धा मेरुर्महाबलः । वत्सोऽभूद्धिमवांस्तत्र पात्रं शैलमयं पुनः ॥ वृक्षैश्च वसुधा दुग्धा क्षीरं छिन्नप्ररोहणम् । पालाशपात्रे दोग्धा तु सालः पुष्पदलाकुलः ॥ प्लक्षोऽभवत्ततो वत्सः सर्व्ववृक्षगणाधिपः । एवमन्यैश्च वसुधा तथा दुग्धा यथेप्सितम् ॥” इति मत्स्यपुराणे १० अध्यायः ॥ * ॥ अन्यद्विवरणं भूगोलशब्दे द्रष्टव्यम् ॥ पृथ्वी । तद्वैदिकपर्य्यायः । गौः १ ग्मा २ ज्मा ३ क्ष्मा ४ क्षा ५ क्षामा ६ क्षोणी ७ क्षितिः ८ अवनिः ९ ऊर्व्वी १० पृथ्वी ११ मही १२ रिपः १३ अदितिः १४ इला १५ निरृतिः १६ भूः १७ भूमिः १८ पूषा १९ गातुः २० गोत्रा २१ । इत्येकविंशतिपृथिवीनामधेयानि । इति वेद- निघण्टौ १ अध्यायः ॥ (अन्तरिक्षम् । इति निघण्टुः । १ । ३ ॥ यथा, ऋग्वेदे । १० । १२१ । १ । “स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥” “पृथिवीत्यन्तरिक्षनाम ।” इति तद्भाष्ये सायनः ॥)
    
== Preservation of the Earth ==
 
== Preservation of the Earth ==

Navigation menu