Changes

Jump to navigation Jump to search
Line 42: Line 42:  
बलादाहरणं तेषां प्रत्याहारः स उच्यते । यत्पश्यति तु तत्सर्वं ब्रह्म पश्यन्समाहितः ॥२॥  
 
बलादाहरणं तेषां प्रत्याहारः स उच्यते । यत्पश्यति तु तत्सर्वं ब्रह्म पश्यन्समाहितः ॥२॥  
   −
प्रत्याहारोभवेदेष ब्रह्मविद्भिः पुरोदितः । यद्यच्छुद्धमशु
+
प्रत्याहारोभवेदेष ब्रह्मविद्भिः पुरोदितः । यद्यच्छुद्धमशुद्धं वा करोत्यामरणान्तिकम् ॥३॥
 +
 
 +
तत्सर्वं ब्रह्मणे कुर्यात् प्रत्याहारः स उच्यते । अथवा नित्यकर्माणि ब्रह्माराधनबुद्धितः ॥४॥
 +
 
 +
काम्यानि च तथा कुर्यात् प्रत्याहारः स उच्यते । अथवा वायुमाकृष्य स्थानात् स्थानं निरोधयेत् ॥५॥
 +
 
 +
दन्तमूलात्तथा कण्ठे कण्ठादुरसि मारुतम् । उरोदेशात् समाकृष्य नाभिदेशे निरोधयेत् ॥६॥
 +
 
 +
नाभिदेशात् समाकृष्य कुण्डल्यां तु निरोधयेत् । कुण्डलीदेशतो विद्वान् मूलाधारे निरोधयेत् ॥७॥
 +
 
 +
अथापानात् कटिद्वन्द्वे तथोरौ च सुमध्यमे । तस्माज्जानुद्वये जङ्घे पादाङ्गुष्ठे निरोधयेत् ॥८॥
 +
 
 +
प्रत्याहारोऽयमुक्तस्तु प्रत्याहारपरैः पुरा ।<ref name=":7">A. Mahadeva Sastri (1920), [https://archive.org/details/in.ernet.dli.2015.345354/page/n1/mode/1up?view=theater The Yoga Upanishads], Madras: The Adyar Library.</ref>
 +
 
 +
Darshanopanishad ref: https://cloudup.com/casG3wXfwfC
    
Pratyahara: In the Sandilya Upanisad and the Darsanopanisad  
 
Pratyahara: In the Sandilya Upanisad and the Darsanopanisad  
   −
* Forcible     withdrawal of the sense organs from the objects of sensual pleasures with     which they interact.
+
* Forcible withdrawal of the sense organs from the objects of sensual pleasures with which they interact.
 
  −
* Looking    upon everything as one sees as atman, the true self.
     −
* Giving    up the desires to attain the fruits of one’s actions.
+
* Looking upon everything as one sees as atman, the true self.
   −
Turning one’s attentions away from all material things and thoughts.
+
* Giving up the desires to attain the fruits of one’s actions.
 +
* Turning one’s attentions away from all material things and thoughts.
 +
* Projection of ''pranic'' (vital) energy and mind on the 18 vital regions of one’s body (''marmasthanas)'' by shifting attention from one point to another.<ref name=":6" />
   −
Projection of ''pranic'' (vital) energy and mind on the 18 vital regions of one’s body (''marmasthanas)'' by shifting attention from one point to another.
+
प्रत्याहारफलम् - वायुधारणात्मकप्रत्याहारः - वदान्तसम्मतप्रत्याहारः ।<ref name=":7" />
    
== प्रत्याहारस्य महत्त्वम् ॥ Importance of Pratyahara ==
 
== प्रत्याहारस्य महत्त्वम् ॥ Importance of Pratyahara ==

Navigation menu