Difference between revisions of "Pratyahara of Panini (पाणिनीयप्रत्याहारः)"

From Dharmawiki
Jump to navigation Jump to search
(Creating a new page)
 
(Added Category)
Line 35: Line 35:
 
# All वर्णऽ
 
# All वर्णऽ
 
# Look at each of these प्रत्याहार - अण्, अक्, इक्, उक्, एङ्, अच्, इच्, एच्, ऐच्, अट्, इण्, यण्, अम्, यम्, ङम्, यञ्, झष्, भष्, अश्, हश्, वश्, जश्,, झश्, बश्, छव्, यय्, मय्, झय्, खय्, यर्, झर् खर्, चर्, शर्, अल्, हल्, वल्, रल्, झल्, शल्
 
# Look at each of these प्रत्याहार - अण्, अक्, इक्, उक्, एङ्, अच्, इच्, एच्, ऐच्, अट्, इण्, यण्, अम्, यम्, ङम्, यञ्, झष्, भष्, अश्, हश्, वश्, जश्,, झश्, बश्, छव्, यय्, मय्, झय्, खय्, यर्, झर् खर्, चर्, शर्, अल्, हल्, वल्, रल्, झल्, शल्
 +
[[Category:Vyakarana]]

Revision as of 22:56, 25 August 2022

माहेश्वरसूत्राणि ॥

अ इ उ ण् । ऋ लृ क्। ए ओ ङ् । ऐ ओ च्।

ह य व र ट् । ल ण् । ञ म ङ ण न म् ।

झ भ ञ् । घ ढ ध ष् । ज ब ग ड द श् ।

ख फ छ ठ थ च ट त व् । क प य् ।

श ष स र् । ह ल् ।

प्रत्याहारः ॥

प्रत्याहार is an abbreviation/acronym/set

A प्रत्याहार is formed by takiṇg any two वर्णऽ from the माहेश्वर-सूत्रऽ in such a Way that the first वर्ण is any non-इत्- वर्ण and the second one is any इत्- वर्ण that occurs later in the sutras.

This प्रत्याहार denotes the set of वर्णऽ starting from (including) the first वर्ण, upto (excluding) the इत्-वर्ण and excluding all the in-between इत्-वर्णऽ.

इक् = इ उ ऋ लृ = इ ई .…… उ ऊ ……… ऋ ऋृ...... लृ ...... ।

यण् = य् व् र् ल् = य् य्ँ व् व्ँ र् ल् ल्ँ।

झष् = झ् भ् घ् ढ् ध् ।

अभ्यासः ॥

Form प्रत्याहार , for the following

  1. All स्वरऽ
  2. All व्यञ्जनऽ
  3. All मृदु-व्यञ्जनऽ
  4. All कर्कश-व्यञ्जनऽ
  5. ङ् , ञ् , ण्, न्, म्
  6. 3rd letter from each वर्ग
  7. 1st and 2nd letters from each वर्ग
  8. All वर्णऽ
  9. Look at each of these प्रत्याहार - अण्, अक्, इक्, उक्, एङ्, अच्, इच्, एच्, ऐच्, अट्, इण्, यण्, अम्, यम्, ङम्, यञ्, झष्, भष्, अश्, हश्, वश्, जश्,, झश्, बश्, छव्, यय्, मय्, झय्, खय्, यर्, झर् खर्, चर्, शर्, अल्, हल्, वल्, रल्, झल्, शल्