Changes

Jump to navigation Jump to search
Line 66: Line 66:     
=== आत्मनः प्रमाणम् ॥ Atma Pramana ===
 
=== आत्मनः प्रमाणम् ॥ Atma Pramana ===
Apart from all these pramanas, one's own inner conscience is also a dharma pramana as given by Vyasa.  
+
Apart from all these pramanas, one's own inner conscience is also a dharma pramana as given by Vyasa.
 +
 
 +
A good example of Atma pramana is seen in Mahabharata in the Adi Parva, when Dushyanta speaks about his inner conscience advising him that it was not against his dharma to make an offer of marriage to Shakuntala, at Kanva Maharshi's ashram, even though he does not know her lineage.
 +
 
 +
न मेऽन्यत्र क्षत्रियाया मनो जातु प्रवर्तते। ऋषिपुत्रीषु चान्यासु नावरासु परासु च।। 
 +
 
 +
तस्मात्प्रणिहितात्मानं विद्दि मां कलभाषिणि। यस्यां मे त्वयि भावोऽस्ति क्षत्रिया ह्यसि का वदा।।
 +
{| class="wikitable"
 +
|न मेऽन्यत्र क्षत्रियाया मनो जातु प्रवर्तते।
 +
ऋषिपुत्रीषु चान्यासु नावरासु परासु च।।
 +
|1-92-20a
 +
1-92-20b
 +
|-
 +
|तस्मात्प्रणिहितात्मानं विद्दि मां कलभाषिणि।
 +
यस्यां मे त्वयि भावोऽस्ति क्षत्रिया ह्यसि का वदा।।
 +
|1-92-21a
 +
1-92-21b
 +
|}
    
== धर्मस्थानानि ॥ Dharmasthanas ==
 
== धर्मस्थानानि ॥ Dharmasthanas ==

Navigation menu