Changes

Jump to navigation Jump to search
Line 48: Line 48:     
=== प्रमेयः ॥ Prameya ===
 
=== प्रमेयः ॥ Prameya ===
Nyaya sutras of Gautama explicitly define the Premaya. It is 12 kinds.<blockquote>आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम्।।९ ।।{प्रमेयौद्देशसूत्रम्}<ref>Nyaya Sutras ([https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83 Adhyaya 1 Ahnika 1])</ref></blockquote>Vatsyayana Bhashya Page 71 all bhashya under sutra 9. sarvaduhkhaprahanamapavarga iti. leave 2 sentence. Add next sentence till mithya jnanat samsara iti.
+
Nyaya sutras of Gautama explicitly define the Premaya. It is 12 kinds.<blockquote>आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम्।।९ ।।{प्रमेयौद्देशसूत्रम्}<ref>Nyaya Sutras ([https://sa.wikisource.org/wiki/%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BF/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83 Adhyaya 1 Ahnika 1])</ref></blockquote>Atma, Body, Sense
   −
इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मनः लिङ्गं इति ।। १० ।। {आत्मलक्षणम्}
+
Vatsyayana Bhashya Page 71 all bhashya under sutra 9. sarvaduhkhaprahanamapavarga iti. leave 2 sentence. Add next sentence till mithya jnanat samsara iti.
   −
चेष्टेन्द्रियार्थाश्रयः शरीरम् ।। ११ ।। {शरीरलक्षणम्}
+
इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मनः लिङ्गं इति ।।१०।। {आत्मलक्षणम्}
   −
घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः ।। १२ ।। {इन्द्रियलक्षणम्}
+
Atma (soul) is the drashta (perceiver of all that brings about pain and pleasure), the bhokta (experiencer of all pains and pleasures), sarvajna (knower of all knowledge), sarvanubhava (experience of all things).
   −
पृथिवी आपः तेजः वायुः आकाशं इति भूतानि ।। १३ ।। {भूतलक्षणम्}
+
चेष्टेन्द्रियार्थाश्रयः शरीरम्।।११।। {शरीरलक्षणम्}
 +
 
 +
घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः ।।१२।।{इन्द्रियलक्षणम्}
 +
 
 +
पृथिवी आपः तेजः वायुः आकाशं इति भूतानि।।१३ ।। {भूतलक्षणम्}
    
गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः ।। १४ ।।
 
गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः ।। १४ ।।

Navigation menu