Changes

Jump to navigation Jump to search
→‎Anumana Pramana: adding content and references
Line 75: Line 75:     
According to Annambhatta's Tarkasangraha<blockquote>इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्। <ref>Tarkasamgraha ([https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A4%B8%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A4%83/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%A3%E0%A4%AE%E0%A5%8D Pratyakshanirupanam])</ref></blockquote>
 
According to Annambhatta's Tarkasangraha<blockquote>इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्। <ref>Tarkasamgraha ([https://sa.wikisource.org/wiki/%E0%A4%A4%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A4%B8%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A4%83/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%A8%E0%A4%BF%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%A3%E0%A4%AE%E0%A5%8D Pratyakshanirupanam])</ref></blockquote>
===Anumana Pramana===
+
===अनुमानप्रमाणम् ॥ Anumana Pramana===
According to Nyaya sutras <blockquote>अथ तत्पूर्वकं त्रिविधं अनुमानं पूर्ववत्शेषवत्सामान्यतोदृष्टं च ।।५।। {अनुमानलक्षणम्} (Nyay. Sutr. 1.1.5)<ref name=":4" /></blockquote>Meaning : After perception comes Inference which is led up to by perception; it is of three kinds - Purvavat, Sheshavat, and Samanyato drshti.
+
According to Nyaya sutras <blockquote>अथ तत्पूर्वकं त्रिविधं अनुमानं पूर्ववत्शेषवत्सामान्यतोदृष्टं च ।।५।। {अनुमानलक्षणम्} (Nyay. Sutr. 1.1.5)<ref name=":4" /></blockquote>Meaning : After perception comes Inference which is led up to by perception; it is of three kinds - Purvavat (पूर्ववत्), Sheshavat (शेषवत्), and Samanyatodrshti (सामान्यतोदृष्टम्).
   −
The meaning of the above sutra is explained by Vatsyayana bhashya as follows <blockquote>तत्पूर्वकमित्यनेन लिङ्गलिङ्गिनोः संबन्धगर्शनं लिङ्गदर्शनमं चाभिसंबध्यते । लिङ्गलिङ्गिनोः संबध्द्योर्दर्शनेन लिङ्गस्मृतिरभिसंबध्यते । स्मृत्या लिङ्गदर्शनेन चाऽप्रत्यक्षः अर्थः अनुमीयते । (Vats. Bhas. Nyay. Sutr. 1.1.5) (Page 65 of Reference <ref name=":5" />)</blockquote>Meaning : The expression तत्पूर्वकम् meaning 'led up to perception' refers to the relation between the Linga (लिङ्ग । mark) and the Lingi (लिङ्गि । object indicated by the mark) and also between pratyaksha and linga itself. The perception of the relation between linga (mark) and lingi  (object) also implies Smrti (स्मृतिः । remembrance) of linga.  Thus by means of Smrti and perception of Linga (mark) the Apratyaksha (अप्रत्यक्षः । non-perceptible) object (अर्थः) is inferred is anumana. perception is darshanam.  
+
The meaning of the above sutra is explained by Vatsyayana bhashya as follows <blockquote>तत्पूर्वकमित्यनेन लिङ्गलिङ्गिनोः संबन्धगर्शनं लिङ्गदर्शनमं चाभिसंबध्यते । लिङ्गलिङ्गिनोः संबध्द्योर्दर्शनेन लिङ्गस्मृतिरभिसंबध्यते । स्मृत्या लिङ्गदर्शनेन चाऽप्रत्यक्षः अर्थः अनुमीयते । (Vats. Bhas. Nyay. Sutr. 1.1.5) (Page 65 of Reference <ref name=":5" />)</blockquote>Meaning : The expression तत्पूर्वकम् meaning 'led up to perception' refers to the relation between the Linga (लिङ्ग । mark) and the Lingi (लिङ्गि । object indicated by the mark) and also between pratyaksha and linga itself. The perception of the relation between linga (mark) and lingi  (object) also implies Smrti (स्मृतिः । remembrance) of linga.  Thus by means of Smrti and darshana of Linga (mark) the Apratyaksha (अप्रत्यक्षः । non-perceptible) object (अर्थः) is inferred (अनुमानम् । anumana).  
    
Page no 13 of Reference 2
 
Page no 13 of Reference 2
   −
Thus anumana depends totally on previous experiences through pratyaksha and this knowledge follows other knowledge. Example : where there is smoke there is fire.  It is of three types
+
Thus anumana depends totally on previous experiences through pratyaksha and this knowledge follows other kinds of knowledge. Example : where there is smoke there is fire.   
   −
Purvavat Page 27 meghonnatya bhavishyati vrsthihi or अथवा ... अनुमानम् यथा धूमेनाग्निरिति
+
It is of three types
   −
Sheshavat Page 27 sheshavat yatra karyena karyam anumeyate. Purvodaka vipareeta.. untilm vrishti iti.  Or Sheshavan nama... until gunatvapratipattihi.
+
Purvavat (पूर्ववत्)
 +
 
 +
पूर्ववदिति, यत्र कारणेन कार्य्यमनुमीयते। यथा मेधोन्नत्या भविष्यति  वृष्टिरिति ।
 +
 
 +
अथवा पूर्ववदिति, यत्र यथा पूर्व्वं प्रत्यक्षभूतयोरन्यतरदर्शनेन अन्यतरस्य अप्रत्यक्षस्यानुमानम् । यथा धूमेनाग्निरिति । (Page 65 and 66 of Reference <ref name=":5" />)
 +
 
 +
Sheshavat (शेषवत्)
 +
 
 +
शेषवत् यत्र कार्य्येण कारणमनुमीयते । पूर्व्वोदकविपरीतमुदकं नद्याः पूर्णत्वमं शीध्रत्वञ्च दृष्ट्वा स्रोतसोऽनुमीयते भूता वृष्टिरिति ।
 +
 
 +
शेषवन्नाम परिशेषः, स च प्रसक्तप्रतिषेधेऽन्यत्र अप्रसाङ्गाच्छिष्यमाणे सम्प्रत्ययः । यथा सदनित्यमित्येवमादिना द्रव्यगुणकर्मणामविशोषेण सामान्यविशेषसमवायेभ्यो विभक्तस्य शब्दस्य तस्मिन् द्रव्यकर्मगुणसंशये न द्रव्यमेकद्रव्यत्वात्, न कर्मे शब्दान्तरहेतुत्वात्, यस्तु शिष्यते, सोऽयमिति शब्दस्य गुणत्वप्रतिपत्तिः । (Page 65 and 66 of Reference <ref name=":5" />)
    
Samanyato drishtam Page 27 Samanyoto dristam .... vrajeti example. Or Samanyto dristam nama (definition) until gamyate. example Yathechadibhiratma til sa atmeti.
 
Samanyato drishtam Page 27 Samanyoto dristam .... vrajeti example. Or Samanyto dristam nama (definition) until gamyate. example Yathechadibhiratma til sa atmeti.
13

edits

Navigation menu