Changes

Jump to navigation Jump to search
Line 36: Line 36:  
* At some places I eat food, that is offered to me with respect and sometimes with irreverence. Sometimes I do justice to food after eating; sometimes I eat food by day or by night as it is offered to me by chance (13.38).<ref name=":1" />
 
* At some places I eat food, that is offered to me with respect and sometimes with irreverence. Sometimes I do justice to food after eating; sometimes I eat food by day or by night as it is offered to me by chance (13.38).<ref name=":1" />
 
* To cover my body I use whatever is available, whether it be linen, skin, cotton, bark or dearskin, according to my destiny, and I am fully satisfied and unagitated (13.39).<ref name=":0" />
 
* To cover my body I use whatever is available, whether it be linen, skin, cotton, bark or dearskin, according to my destiny, and I am fully satisfied and unagitated (13.39).<ref name=":0" />
* Sometimes I lie on the surface of the earth, sometimes on leaves, grass or stone, sometimes on a pile of ashes, or sometimes, by the will of others, in a palace on a rich bed with pillows (13.40).<ref name=":0" /><ref name=":1" />
+
* Sometimes I lie on the surface of the earth, sometimes on leaves, grass or stone, sometimes on a pile of ashes, or sometimes, by the will of others, in a palace on a rich bed with pillows (13.40).
 +
* Oh Raja, sometimes I take bath with my body anointed with fragrant pigments. I put on rich garments and wear garlands and ornaments. Sometimes, I ride in a chariot or on an elephant or a horse and sometimes I travel naked like a person haunted by a ghost (13.41).<ref name=":0" /><ref name=":1" />
 +
* I neither criticize nor praise people who are of diverse nature. I pray for their welfare and bless them with their union with the almighty Lord Vishnu (13.42).<ref name=":1" /> 
 +
 
 +
=== परमहंसधर्मः ॥ Code of Conduct of Paramahamsas ===
 +
Finally the brahmana says,
 +
* One should merge one's notion of diversity in the mental faculty that perceives such differences, that mental faculty into the mind which mistakes that unreal for the real, the mind into the sattvika ahamkara and should absorb that ahamkara through mahat in the maya regularly (13.43).
 +
* The sage who perceives the reality, should merge that maya into the realisation of his atman. Being devoid of all desires, he should establish himself in self-realisation and cease all activities (13.44).<ref name=":1" />
    
=== Verses and Transliteration ===
 
=== Verses and Transliteration ===
<blockquote>तृष्णया भववाहिन्या योग्यैः कामैरपूरया । कर्माणि कार्यमाणोऽहं नानायोनिषु योजितः ॥ २३॥</blockquote><blockquote>यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन् । स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च ॥ २४॥</blockquote><blockquote>अत्रापि दम्पतीनां च सुखायान्यापनुत्तये । कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययम् ॥ २५॥</blockquote><blockquote>सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनुः । मनःसंस्पर्शजान् दृष्ट्वा भोगान् स्वप्स्यामि संविशन् ॥ २६॥</blockquote><blockquote>इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् । विचित्रामसति द्वैते घोरामाप्नोति संसृतिम् ॥ २७॥</blockquote><blockquote>जलं तदुद्भवैश्छन्नं हित्वाज्ञो जलकाम्यया । मृगतृष्णामुपाधावेद्यथान्यत्रार्थदृक् स्वतः ॥ २८॥</blockquote><blockquote>देहादिभिर्दैवतन्त्रैरात्मनः सुखमीहतः । दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः ॥ २९॥</blockquote><blockquote>आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित् । मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम् ॥ ३०॥</blockquote><blockquote>पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम् । भयादलब्धनिद्राणां सर्वतोऽभिविशङ्किनाम् ॥ ३१॥</blockquote><blockquote>राजतश्चौरतः शत्रोः स्वजनात्पशुपक्षितः । अर्थिभ्यः कालतः स्वस्मान्नित्यं प्राणार्थवद्भयम् ॥ ३२॥</blockquote><blockquote>शोकमोहभयक्रोधरागक्लैब्यश्रमादयः । यन्मूलाः स्युर्नृणां जह्यात्स्पृहां प्राणार्थयोर्बुधः ॥ ३३॥</blockquote><blockquote>मधुकारमहासर्पौ लोकेऽस्मिन् नो गुरूत्तमौ । वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम् ॥ ३४॥</blockquote><blockquote>विरागः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात् । कृच्छ्राप्तं मधुवद्वित्तं हत्वाप्यन्यो हरेत्पतिम् ॥ ३५॥</blockquote><blockquote>अनीहः परितुष्टात्मा यदृच्छोपनतादहम् । नो चेच्छये बह्वहानि महाहिरिव सत्त्ववान् ॥ ३६॥</blockquote><blockquote>क्वचिदल्पं क्वचिद्भूरि भुञ्जेऽन्नं स्वाद्वस्वादु वा । क्वचिद्भूरि गुणोपेतं गुणहीनमुत क्वचित् ॥ ३७॥</blockquote><blockquote>श्रद्धयोपहृतं क्वापि कदाचिन्मानवर्जितम् । भुञ्जे भुक्त्वाथ कस्मिंश्चिद्दिवा नक्तं यदृच्छया ॥ ३८॥</blockquote><blockquote>क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा । वसेऽन्यदपि सम्प्राप्तं दिष्टभुक् तुष्टधीरहम् ॥ ३९॥</blockquote><blockquote>क्वचिच्छये धरोपस्थे तृणपर्णाश्मभस्मसु । क्वचित्प्रासादपर्यङ्के कशिपौ वा परेच्छया ॥ ४०॥<ref name=":2" /></blockquote><blockquote>''tr̥ṣṇayā bhavavāhinyā yogyaiḥ kāmairapūrayā । karmāṇi kāryamāṇo'haṁ nānāyoniṣu yojitaḥ ॥ 23॥''</blockquote><blockquote>''yadr̥cchayā lokamimaṁ prāpitaḥ karmabhirbhraman । svargāpavargayordvāraṁ tiraścāṁ punarasya ca ॥ 24॥''</blockquote><blockquote>''atrāpi dampatīnāṁ ca sukhāyānyāpanuttaye । karmāṇi kurvatāṁ dr̥ṣṭvā nivr̥tto'smi viparyayam ॥ 25॥''</blockquote><blockquote>''sukhamasyātmano rūpaṁ sarvehoparatistanuḥ । manaḥsaṁsparśajān dr̥ṣṭvā bhogān svapsyāmi saṁviśan ॥ 26॥''</blockquote><blockquote>ityetadātmanaḥ svārthaṁ santaṁ vismr̥tya vai pumān । vicitrāmasati dvaite ghorāmāpnoti saṁsr̥tim ॥ 27॥</blockquote><blockquote>jalaṁ tadudbhavaiśchannaṁ hitvājño jalakāmyayā । mr̥gatr̥ṣṇāmupādhāvedyathānyatrārthadr̥k svataḥ ॥ 28॥</blockquote><blockquote>dehādibhirdaivatantrairātmanaḥ sukhamīhataḥ । duḥkhātyayaṁ cānīśasya kriyā moghāḥ kr̥tāḥ kr̥tāḥ ॥ 29॥</blockquote><blockquote>ādhyātmikādibhirduḥkhairavimuktasya karhicit । martyasya kr̥cchropanatairarthaiḥ kāmaiḥ kriyeta kim ॥ 30॥</blockquote><blockquote>paśyāmi dhanināṁ kleśaṁ lubdhānāmajitātmanām । bhayādalabdhanidrāṇāṁ sarvato'bhiviśaṅkinām ॥ 31॥</blockquote><blockquote>rājataścaurataḥ śatroḥ svajanātpaśupakṣitaḥ । arthibhyaḥ kālataḥ svasmānnityaṁ prāṇārthavadbhayam ॥ 32॥</blockquote><blockquote>śokamohabhayakrodharāgaklaibyaśramādayaḥ । yanmūlāḥ syurnr̥ṇāṁ jahyātspr̥hāṁ prāṇārthayorbudhaḥ ॥ 33॥</blockquote><blockquote>madhukāramahāsarpau loke'smin no gurūttamau । vairāgyaṁ paritoṣaṁ ca prāptā yacchikṣayā vayam ॥ 34॥</blockquote><blockquote>virāgaḥ sarvakāmebhyaḥ śikṣito me madhuvratāt । kr̥cchrāptaṁ madhuvadvittaṁ hatvāpyanyo haretpatim ॥ 35॥</blockquote><blockquote>anīhaḥ parituṣṭātmā yadr̥cchopanatādaham । no cecchaye bahvahāni mahāhiriva sattvavān ॥ 36॥</blockquote><blockquote>kvacidalpaṁ kvacidbhūri bhuñje'nnaṁ svādvasvādu vā । kvacidbhūri guṇopetaṁ guṇahīnamuta kvacit ॥ 37॥</blockquote><blockquote>śraddhayopahr̥taṁ kvāpi kadācinmānavarjitam । bhuñje bhuktvātha kasmiṁściddivā naktaṁ yadr̥cchayā ॥ 38॥</blockquote><blockquote>''kṣaumaṁ dukūlamajinaṁ cīraṁ valkalameva vā । vase'nyadapi samprāptaṁ diṣṭabhuk tuṣṭadhīraham ॥ 39॥''</blockquote><blockquote>''kvacicchaye dharopasthe tr̥ṇaparṇāśmabhasmasu । kvacitprāsādaparyaṅke kaśipau vā parecchayā ॥ 40॥''</blockquote>
+
<blockquote>तृष्णया भववाहिन्या योग्यैः कामैरपूरया । कर्माणि कार्यमाणोऽहं नानायोनिषु योजितः ॥ २३॥</blockquote><blockquote>यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन् । स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च ॥ २४॥</blockquote><blockquote>अत्रापि दम्पतीनां च सुखायान्यापनुत्तये । कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययम् ॥ २५॥</blockquote><blockquote>सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनुः । मनःसंस्पर्शजान् दृष्ट्वा भोगान् स्वप्स्यामि संविशन् ॥ २६॥</blockquote><blockquote>इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् । विचित्रामसति द्वैते घोरामाप्नोति संसृतिम् ॥ २७॥</blockquote><blockquote>जलं तदुद्भवैश्छन्नं हित्वाज्ञो जलकाम्यया । मृगतृष्णामुपाधावेद्यथान्यत्रार्थदृक् स्वतः ॥ २८॥</blockquote><blockquote>देहादिभिर्दैवतन्त्रैरात्मनः सुखमीहतः । दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः ॥ २९॥</blockquote><blockquote>आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित् । मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम् ॥ ३०॥</blockquote><blockquote>पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम् । भयादलब्धनिद्राणां सर्वतोऽभिविशङ्किनाम् ॥ ३१॥</blockquote><blockquote>राजतश्चौरतः शत्रोः स्वजनात्पशुपक्षितः । अर्थिभ्यः कालतः स्वस्मान्नित्यं प्राणार्थवद्भयम् ॥ ३२॥</blockquote><blockquote>शोकमोहभयक्रोधरागक्लैब्यश्रमादयः । यन्मूलाः स्युर्नृणां जह्यात्स्पृहां प्राणार्थयोर्बुधः ॥ ३३॥</blockquote><blockquote>मधुकारमहासर्पौ लोकेऽस्मिन् नो गुरूत्तमौ । वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम् ॥ ३४॥</blockquote><blockquote>विरागः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात् । कृच्छ्राप्तं मधुवद्वित्तं हत्वाप्यन्यो हरेत्पतिम् ॥ ३५॥</blockquote><blockquote>अनीहः परितुष्टात्मा यदृच्छोपनतादहम् । नो चेच्छये बह्वहानि महाहिरिव सत्त्ववान् ॥ ३६॥</blockquote><blockquote>क्वचिदल्पं क्वचिद्भूरि भुञ्जेऽन्नं स्वाद्वस्वादु वा । क्वचिद्भूरि गुणोपेतं गुणहीनमुत क्वचित् ॥ ३७॥</blockquote><blockquote>श्रद्धयोपहृतं क्वापि कदाचिन्मानवर्जितम् । भुञ्जे भुक्त्वाथ कस्मिंश्चिद्दिवा नक्तं यदृच्छया ॥ ३८॥</blockquote><blockquote>क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा । वसेऽन्यदपि सम्प्राप्तं दिष्टभुक् तुष्टधीरहम् ॥ ३९॥</blockquote><blockquote>क्वचिच्छये धरोपस्थे तृणपर्णाश्मभस्मसु । क्वचित्प्रासादपर्यङ्के कशिपौ वा परेच्छया ॥ ४०॥</blockquote><blockquote>क्वचित्स्नातोऽनुलिप्ताङ्गः सुवासाः स्रग्व्यलङ्कृतः । रथेभाश्वैश्चरे क्वापि दिग्वासा ग्रहवद्विभो ॥ ४१॥</blockquote><blockquote>नाहं निन्दे न च स्तौमि स्वभावविषमं जनम् । एतेषां श्रेय आशासे उतैकात्म्यं महात्मनि ॥ ४२॥</blockquote><blockquote>विकल्पं जुहुयाच्चित्तौ तां मनस्यर्थविभ्रमे । मनो वैकारिके हुत्वा तन्मायायां जुहोत्यनु ॥ ४३॥</blockquote><blockquote>आत्मानुभूतौ तां मायां जुहुयात्सत्यदृङ्मुनिः । ततो निरीहो विरमेत्स्वानुभूत्याऽऽत्मनि स्थितः ॥ ४४॥<ref name=":2" /></blockquote><blockquote>''tr̥ṣṇayā bhavavāhinyā yogyaiḥ kāmairapūrayā । karmāṇi kāryamāṇo'haṁ nānāyoniṣu yojitaḥ ॥ 23॥''</blockquote><blockquote>''yadr̥cchayā lokamimaṁ prāpitaḥ karmabhirbhraman । svargāpavargayordvāraṁ tiraścāṁ punarasya ca ॥ 24॥''</blockquote><blockquote>''atrāpi dampatīnāṁ ca sukhāyānyāpanuttaye । karmāṇi kurvatāṁ dr̥ṣṭvā nivr̥tto'smi viparyayam ॥ 25॥''</blockquote><blockquote>''sukhamasyātmano rūpaṁ sarvehoparatistanuḥ । manaḥsaṁsparśajān dr̥ṣṭvā bhogān svapsyāmi saṁviśan ॥ 26॥''</blockquote><blockquote>ityetadātmanaḥ svārthaṁ santaṁ vismr̥tya vai pumān । vicitrāmasati dvaite ghorāmāpnoti saṁsr̥tim ॥ 27॥</blockquote><blockquote>jalaṁ tadudbhavaiśchannaṁ hitvājño jalakāmyayā । mr̥gatr̥ṣṇāmupādhāvedyathānyatrārthadr̥k svataḥ ॥ 28॥</blockquote><blockquote>dehādibhirdaivatantrairātmanaḥ sukhamīhataḥ । duḥkhātyayaṁ cānīśasya kriyā moghāḥ kr̥tāḥ kr̥tāḥ ॥ 29॥</blockquote><blockquote>ādhyātmikādibhirduḥkhairavimuktasya karhicit । martyasya kr̥cchropanatairarthaiḥ kāmaiḥ kriyeta kim ॥ 30॥</blockquote><blockquote>paśyāmi dhanināṁ kleśaṁ lubdhānāmajitātmanām । bhayādalabdhanidrāṇāṁ sarvato'bhiviśaṅkinām ॥ 31॥</blockquote><blockquote>rājataścaurataḥ śatroḥ svajanātpaśupakṣitaḥ । arthibhyaḥ kālataḥ svasmānnityaṁ prāṇārthavadbhayam ॥ 32॥</blockquote><blockquote>śokamohabhayakrodharāgaklaibyaśramādayaḥ । yanmūlāḥ syurnr̥ṇāṁ jahyātspr̥hāṁ prāṇārthayorbudhaḥ ॥ 33॥</blockquote><blockquote>madhukāramahāsarpau loke'smin no gurūttamau । vairāgyaṁ paritoṣaṁ ca prāptā yacchikṣayā vayam ॥ 34॥</blockquote><blockquote>virāgaḥ sarvakāmebhyaḥ śikṣito me madhuvratāt । kr̥cchrāptaṁ madhuvadvittaṁ hatvāpyanyo haretpatim ॥ 35॥</blockquote><blockquote>anīhaḥ parituṣṭātmā yadr̥cchopanatādaham । no cecchaye bahvahāni mahāhiriva sattvavān ॥ 36॥</blockquote><blockquote>kvacidalpaṁ kvacidbhūri bhuñje'nnaṁ svādvasvādu vā । kvacidbhūri guṇopetaṁ guṇahīnamuta kvacit ॥ 37॥</blockquote><blockquote>śraddhayopahr̥taṁ kvāpi kadācinmānavarjitam । bhuñje bhuktvātha kasmiṁściddivā naktaṁ yadr̥cchayā ॥ 38॥</blockquote><blockquote>''kṣaumaṁ dukūlamajinaṁ cīraṁ valkalameva vā । vase'nyadapi samprāptaṁ diṣṭabhuk tuṣṭadhīraham ॥ 39॥''</blockquote><blockquote>''kvacicchaye dharopasthe tr̥ṇaparṇāśmabhasmasu । kvacitprāsādaparyaṅke kaśipau vā parecchayā ॥ 40॥''</blockquote><blockquote>''kvacitsnāto'nuliptāṅgaḥ suvāsāḥ sragvyalaṅkr̥taḥ । rathebhāśvaiścare kvāpi digvāsā grahavadvibho ॥ 41॥''</blockquote><blockquote>''nāhaṁ ninde na ca staumi svabhāvaviṣamaṁ janam । eteṣāṁ śreya āśāse utaikātmyaṁ mahātmani ॥ 42॥''</blockquote><blockquote>''vikalpaṁ juhuyāccittau tāṁ manasyarthavibhrame । mano vaikārike hutvā tanmāyāyāṁ juhotyanu ॥ 43॥''</blockquote><blockquote>''ātmānubhūtau tāṁ māyāṁ juhuyātsatyadr̥ṅmuniḥ । tato nirīho virametsvānubhūtyā<nowiki>''</nowiki>tmani sthitaḥ ॥ 44॥''</blockquote>
    
== References ==
 
== References ==
 
<references />
 
<references />

Navigation menu