Changes

Jump to navigation Jump to search
Line 35: Line 35:  
* Sometimes I eat scant food; sometimes I enjoy a heavy meal irrespective of the sweetness or otherwise of the food. Sometimes I partake of highly rich and dainty dishes and sometimes worthless food (13.37).
 
* Sometimes I eat scant food; sometimes I enjoy a heavy meal irrespective of the sweetness or otherwise of the food. Sometimes I partake of highly rich and dainty dishes and sometimes worthless food (13.37).
 
* At some places I eat food, that is offered to me with respect and sometimes with irreverence. Sometimes I do justice to food after eating; sometimes I eat food by day or by night as it is offered to me by chance (13.38).<ref name=":1" />
 
* At some places I eat food, that is offered to me with respect and sometimes with irreverence. Sometimes I do justice to food after eating; sometimes I eat food by day or by night as it is offered to me by chance (13.38).<ref name=":1" />
 +
* To cover my body I use whatever is available, whether it be linen, skin, cotton, bark or dearskin, according to my destiny, and I am fully satisfied and unagitated (13.39).<ref name=":0" />
 +
* Sometimes I lie on the surface of the earth, sometimes on leaves, grass or stone, sometimes on a pile of ashes, or sometimes, by the will of others, in a palace on a rich bed with pillows (13.40).<ref name=":0" /><ref name=":1" />
    
=== Verses and Transliteration ===
 
=== Verses and Transliteration ===
<blockquote>तृष्णया भववाहिन्या योग्यैः कामैरपूरया । कर्माणि कार्यमाणोऽहं नानायोनिषु योजितः ॥ २३॥</blockquote><blockquote>यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन् । स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च ॥ २४॥</blockquote><blockquote>अत्रापि दम्पतीनां च सुखायान्यापनुत्तये । कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययम् ॥ २५॥</blockquote><blockquote>सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनुः । मनःसंस्पर्शजान् दृष्ट्वा भोगान् स्वप्स्यामि संविशन् ॥ २६॥</blockquote><blockquote>इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् । विचित्रामसति द्वैते घोरामाप्नोति संसृतिम् ॥ २७॥</blockquote><blockquote>जलं तदुद्भवैश्छन्नं हित्वाज्ञो जलकाम्यया । मृगतृष्णामुपाधावेद्यथान्यत्रार्थदृक् स्वतः ॥ २८॥</blockquote><blockquote>देहादिभिर्दैवतन्त्रैरात्मनः सुखमीहतः । दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः ॥ २९॥</blockquote><blockquote>आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित् । मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम् ॥ ३०॥</blockquote><blockquote>पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम् । भयादलब्धनिद्राणां सर्वतोऽभिविशङ्किनाम् ॥ ३१॥</blockquote><blockquote>राजतश्चौरतः शत्रोः स्वजनात्पशुपक्षितः । अर्थिभ्यः कालतः स्वस्मान्नित्यं प्राणार्थवद्भयम् ॥ ३२॥</blockquote><blockquote>शोकमोहभयक्रोधरागक्लैब्यश्रमादयः । यन्मूलाः स्युर्नृणां जह्यात्स्पृहां प्राणार्थयोर्बुधः ॥ ३३॥</blockquote><blockquote>मधुकारमहासर्पौ लोकेऽस्मिन् नो गुरूत्तमौ । वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम् ॥ ३४॥</blockquote><blockquote>विरागः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात् । कृच्छ्राप्तं मधुवद्वित्तं हत्वाप्यन्यो हरेत्पतिम् ॥ ३५॥</blockquote><blockquote>अनीहः परितुष्टात्मा यदृच्छोपनतादहम् । नो चेच्छये बह्वहानि महाहिरिव सत्त्ववान् ॥ ३६॥</blockquote><blockquote>क्वचिदल्पं क्वचिद्भूरि भुञ्जेऽन्नं स्वाद्वस्वादु वा । क्वचिद्भूरि गुणोपेतं गुणहीनमुत क्वचित् ॥ ३७॥</blockquote><blockquote>श्रद्धयोपहृतं क्वापि कदाचिन्मानवर्जितम् । भुञ्जे भुक्त्वाथ कस्मिंश्चिद्दिवा नक्तं यदृच्छया ॥ ३८॥<ref name=":2" /></blockquote><blockquote>''tr̥ṣṇayā bhavavāhinyā yogyaiḥ kāmairapūrayā । karmāṇi kāryamāṇo'haṁ nānāyoniṣu yojitaḥ ॥ 23॥''</blockquote><blockquote>''yadr̥cchayā lokamimaṁ prāpitaḥ karmabhirbhraman । svargāpavargayordvāraṁ tiraścāṁ punarasya ca ॥ 24॥''</blockquote><blockquote>''atrāpi dampatīnāṁ ca sukhāyānyāpanuttaye । karmāṇi kurvatāṁ dr̥ṣṭvā nivr̥tto'smi viparyayam ॥ 25॥''</blockquote><blockquote>''sukhamasyātmano rūpaṁ sarvehoparatistanuḥ । manaḥsaṁsparśajān dr̥ṣṭvā bhogān svapsyāmi saṁviśan ॥ 26॥''</blockquote><blockquote>ityetadātmanaḥ svārthaṁ santaṁ vismr̥tya vai pumān । vicitrāmasati dvaite ghorāmāpnoti saṁsr̥tim ॥ 27॥</blockquote><blockquote>jalaṁ tadudbhavaiśchannaṁ hitvājño jalakāmyayā । mr̥gatr̥ṣṇāmupādhāvedyathānyatrārthadr̥k svataḥ ॥ 28॥</blockquote><blockquote>dehādibhirdaivatantrairātmanaḥ sukhamīhataḥ । duḥkhātyayaṁ cānīśasya kriyā moghāḥ kr̥tāḥ kr̥tāḥ ॥ 29॥</blockquote><blockquote>ādhyātmikādibhirduḥkhairavimuktasya karhicit । martyasya kr̥cchropanatairarthaiḥ kāmaiḥ kriyeta kim ॥ 30॥</blockquote><blockquote>paśyāmi dhanināṁ kleśaṁ lubdhānāmajitātmanām । bhayādalabdhanidrāṇāṁ sarvato'bhiviśaṅkinām ॥ 31॥</blockquote><blockquote>rājataścaurataḥ śatroḥ svajanātpaśupakṣitaḥ । arthibhyaḥ kālataḥ svasmānnityaṁ prāṇārthavadbhayam ॥ 32॥</blockquote><blockquote>śokamohabhayakrodharāgaklaibyaśramādayaḥ । yanmūlāḥ syurnr̥ṇāṁ jahyātspr̥hāṁ prāṇārthayorbudhaḥ ॥ 33॥</blockquote><blockquote>madhukāramahāsarpau loke'smin no gurūttamau । vairāgyaṁ paritoṣaṁ ca prāptā yacchikṣayā vayam ॥ 34॥</blockquote><blockquote>virāgaḥ sarvakāmebhyaḥ śikṣito me madhuvratāt । kr̥cchrāptaṁ madhuvadvittaṁ hatvāpyanyo haretpatim ॥ 35॥</blockquote><blockquote>anīhaḥ parituṣṭātmā yadr̥cchopanatādaham । no cecchaye bahvahāni mahāhiriva sattvavān ॥ 36॥</blockquote><blockquote>kvacidalpaṁ kvacidbhūri bhuñje'nnaṁ svādvasvādu vā । kvacidbhūri guṇopetaṁ guṇahīnamuta kvacit ॥ 37॥</blockquote><blockquote>śraddhayopahr̥taṁ kvāpi kadācinmānavarjitam । bhuñje bhuktvātha kasmiṁściddivā naktaṁ yadr̥cchayā ॥ 38॥</blockquote>
+
<blockquote>तृष्णया भववाहिन्या योग्यैः कामैरपूरया । कर्माणि कार्यमाणोऽहं नानायोनिषु योजितः ॥ २३॥</blockquote><blockquote>यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन् । स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च ॥ २४॥</blockquote><blockquote>अत्रापि दम्पतीनां च सुखायान्यापनुत्तये । कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययम् ॥ २५॥</blockquote><blockquote>सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनुः । मनःसंस्पर्शजान् दृष्ट्वा भोगान् स्वप्स्यामि संविशन् ॥ २६॥</blockquote><blockquote>इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् । विचित्रामसति द्वैते घोरामाप्नोति संसृतिम् ॥ २७॥</blockquote><blockquote>जलं तदुद्भवैश्छन्नं हित्वाज्ञो जलकाम्यया । मृगतृष्णामुपाधावेद्यथान्यत्रार्थदृक् स्वतः ॥ २८॥</blockquote><blockquote>देहादिभिर्दैवतन्त्रैरात्मनः सुखमीहतः । दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः ॥ २९॥</blockquote><blockquote>आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित् । मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम् ॥ ३०॥</blockquote><blockquote>पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम् । भयादलब्धनिद्राणां सर्वतोऽभिविशङ्किनाम् ॥ ३१॥</blockquote><blockquote>राजतश्चौरतः शत्रोः स्वजनात्पशुपक्षितः । अर्थिभ्यः कालतः स्वस्मान्नित्यं प्राणार्थवद्भयम् ॥ ३२॥</blockquote><blockquote>शोकमोहभयक्रोधरागक्लैब्यश्रमादयः । यन्मूलाः स्युर्नृणां जह्यात्स्पृहां प्राणार्थयोर्बुधः ॥ ३३॥</blockquote><blockquote>मधुकारमहासर्पौ लोकेऽस्मिन् नो गुरूत्तमौ । वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम् ॥ ३४॥</blockquote><blockquote>विरागः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात् । कृच्छ्राप्तं मधुवद्वित्तं हत्वाप्यन्यो हरेत्पतिम् ॥ ३५॥</blockquote><blockquote>अनीहः परितुष्टात्मा यदृच्छोपनतादहम् । नो चेच्छये बह्वहानि महाहिरिव सत्त्ववान् ॥ ३६॥</blockquote><blockquote>क्वचिदल्पं क्वचिद्भूरि भुञ्जेऽन्नं स्वाद्वस्वादु वा । क्वचिद्भूरि गुणोपेतं गुणहीनमुत क्वचित् ॥ ३७॥</blockquote><blockquote>श्रद्धयोपहृतं क्वापि कदाचिन्मानवर्जितम् । भुञ्जे भुक्त्वाथ कस्मिंश्चिद्दिवा नक्तं यदृच्छया ॥ ३८॥</blockquote><blockquote>क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा । वसेऽन्यदपि सम्प्राप्तं दिष्टभुक् तुष्टधीरहम् ॥ ३९॥</blockquote><blockquote>क्वचिच्छये धरोपस्थे तृणपर्णाश्मभस्मसु । क्वचित्प्रासादपर्यङ्के कशिपौ वा परेच्छया ॥ ४०॥<ref name=":2" /></blockquote><blockquote>''tr̥ṣṇayā bhavavāhinyā yogyaiḥ kāmairapūrayā । karmāṇi kāryamāṇo'haṁ nānāyoniṣu yojitaḥ ॥ 23॥''</blockquote><blockquote>''yadr̥cchayā lokamimaṁ prāpitaḥ karmabhirbhraman । svargāpavargayordvāraṁ tiraścāṁ punarasya ca ॥ 24॥''</blockquote><blockquote>''atrāpi dampatīnāṁ ca sukhāyānyāpanuttaye । karmāṇi kurvatāṁ dr̥ṣṭvā nivr̥tto'smi viparyayam ॥ 25॥''</blockquote><blockquote>''sukhamasyātmano rūpaṁ sarvehoparatistanuḥ । manaḥsaṁsparśajān dr̥ṣṭvā bhogān svapsyāmi saṁviśan ॥ 26॥''</blockquote><blockquote>ityetadātmanaḥ svārthaṁ santaṁ vismr̥tya vai pumān । vicitrāmasati dvaite ghorāmāpnoti saṁsr̥tim ॥ 27॥</blockquote><blockquote>jalaṁ tadudbhavaiśchannaṁ hitvājño jalakāmyayā । mr̥gatr̥ṣṇāmupādhāvedyathānyatrārthadr̥k svataḥ ॥ 28॥</blockquote><blockquote>dehādibhirdaivatantrairātmanaḥ sukhamīhataḥ । duḥkhātyayaṁ cānīśasya kriyā moghāḥ kr̥tāḥ kr̥tāḥ ॥ 29॥</blockquote><blockquote>ādhyātmikādibhirduḥkhairavimuktasya karhicit । martyasya kr̥cchropanatairarthaiḥ kāmaiḥ kriyeta kim ॥ 30॥</blockquote><blockquote>paśyāmi dhanināṁ kleśaṁ lubdhānāmajitātmanām । bhayādalabdhanidrāṇāṁ sarvato'bhiviśaṅkinām ॥ 31॥</blockquote><blockquote>rājataścaurataḥ śatroḥ svajanātpaśupakṣitaḥ । arthibhyaḥ kālataḥ svasmānnityaṁ prāṇārthavadbhayam ॥ 32॥</blockquote><blockquote>śokamohabhayakrodharāgaklaibyaśramādayaḥ । yanmūlāḥ syurnr̥ṇāṁ jahyātspr̥hāṁ prāṇārthayorbudhaḥ ॥ 33॥</blockquote><blockquote>madhukāramahāsarpau loke'smin no gurūttamau । vairāgyaṁ paritoṣaṁ ca prāptā yacchikṣayā vayam ॥ 34॥</blockquote><blockquote>virāgaḥ sarvakāmebhyaḥ śikṣito me madhuvratāt । kr̥cchrāptaṁ madhuvadvittaṁ hatvāpyanyo haretpatim ॥ 35॥</blockquote><blockquote>anīhaḥ parituṣṭātmā yadr̥cchopanatādaham । no cecchaye bahvahāni mahāhiriva sattvavān ॥ 36॥</blockquote><blockquote>kvacidalpaṁ kvacidbhūri bhuñje'nnaṁ svādvasvādu vā । kvacidbhūri guṇopetaṁ guṇahīnamuta kvacit ॥ 37॥</blockquote><blockquote>śraddhayopahr̥taṁ kvāpi kadācinmānavarjitam । bhuñje bhuktvātha kasmiṁściddivā naktaṁ yadr̥cchayā ॥ 38॥</blockquote><blockquote>''kṣaumaṁ dukūlamajinaṁ cīraṁ valkalameva vā । vase'nyadapi samprāptaṁ diṣṭabhuk tuṣṭadhīraham ॥ 39॥''</blockquote><blockquote>''kvacicchaye dharopasthe tr̥ṇaparṇāśmabhasmasu । kvacitprāsādaparyaṅke kaśipau vā parecchayā ॥ 40॥''</blockquote>
    
== References ==
 
== References ==
 
<references />
 
<references />

Navigation menu