Changes

Jump to navigation Jump to search
formating
Line 1: Line 1: −
Nachiketa (appears variously in Samskrit : नाचिकेत, नचिकेतस्''',''' नाचिकेतः, नचिकेता, नचिकेतः नसिकेत) is a young boy who travels to Yamapuri to know the secrets of Mrityu, and his legend is one of the oldest in Vedic literature. Nachiketa is also mentioned in the Kataka Brahman, which is now part of Taittriya Brahmana. The Kathopanishad describes the spiritual significance of Nachiketa and Yama's samvada.
+
Nachiketa (appears variously in Samskrit : नाचिकेत, नचिकेतस्''',''' नाचिकेतः, नचिकेता, नचिकेतः नसिकेत) is a young boy who travels to Yamapuri to know the secrets of Mrityu, and his legend is one of the oldest in Vedic literature. Nachiketa is also mentioned in the Kataka Brahman, which is now part of Taittriya Brahmana. The Kathopanishad describes the spiritual significance of [[Yama Nachiketa Samvada (यमनचिकेतसोः संवादः)|Nachiketa and Yama's Samvada]].
    
== व्युत्पत्तिः || Etymology ==
 
== व्युत्पत्तिः || Etymology ==
Line 78: Line 78:  
After a day and night passes, the father sees his son return in a divine chariot : अथ च प्रातर्दिव्यरथेन पुनः प्रत्यागतः सुतः ! Seeing him he says -  <blockquote>न दृष्यते मानुषं ते वपुः - I do not see your mortal body.</blockquote>Rik samhita gives an interesting answer to these questions<ref name=":1" /><ref name=":022" /><blockquote>यं कुमार प्रावर्तयो रथं विप्रेभ्यस्परि । तं सामानु प्रावर्तत समितो नाव्याहितम् ॥४ yaṁ kumāra prāvartayō rathaṁ viprēbhyaspari । taṁ sāmānu prāvartata samitō nāvyāhitam ॥4 (Rig. Veda. 10.135.4)</blockquote>Yama says, Nachiketa, you have flown over the Vipras (brahamans) in the sky through your wonderful chariot. I hope while traveling, the consoling words of your father are with you?     
 
After a day and night passes, the father sees his son return in a divine chariot : अथ च प्रातर्दिव्यरथेन पुनः प्रत्यागतः सुतः ! Seeing him he says -  <blockquote>न दृष्यते मानुषं ते वपुः - I do not see your mortal body.</blockquote>Rik samhita gives an interesting answer to these questions<ref name=":1" /><ref name=":022" /><blockquote>यं कुमार प्रावर्तयो रथं विप्रेभ्यस्परि । तं सामानु प्रावर्तत समितो नाव्याहितम् ॥४ yaṁ kumāra prāvartayō rathaṁ viprēbhyaspari । taṁ sāmānu prāvartata samitō nāvyāhitam ॥4 (Rig. Veda. 10.135.4)</blockquote>Yama says, Nachiketa, you have flown over the Vipras (brahamans) in the sky through your wonderful chariot. I hope while traveling, the consoling words of your father are with you?     
 
== Verses and Meanings ==
 
== Verses and Meanings ==
In Rig veda 10th Mandala 135th Sukta mantras<ref name=":1">http://ignca.nic.in/Vedic_portal_rigveda_shakala_Samhita_m10.htm</ref> (1 to 7) mention a story about a rishikumaara (unnamed),very similar to that of Nachiketa <ref name=":2">Pt. Jayadevji Sharma, (2008) Rigveda Samhita, Part 7 Ajmer: Arya Sahitya Mandal Ltd</ref><ref>Pt. Harisharana Siddhantalankar (2011) Rigvedabhashyam, Part 7 Rajasthan: Shri Dhoodmal Prahladkumar Arya Dharmarth Nyasa (Page No 557)</ref>.
+
In Rig veda 10th Mandala 135th Sukta mantras<ref name=":1">http://ignca.nic.in/Vedic_portal_rigveda_shakala_Samhita_m10.htm</ref> (1 to 7) mention a story about a rishikumaara (unnamed),very similar to that of Nachiketa <ref name=":2">Pt. Jayadevji Sharma, (2008) Rigveda Samhita, Part 7 Ajmer: Arya Sahitya Mandal Ltd</ref><ref>Pt. Harisharana Siddhantalankar (2011) Rigvedabhashyam, Part 7 Rajasthan: Shri Dhoodmal Prahladkumar Arya Dharmarth Nyasa (Page No 557)</ref>.<blockquote>यस्मिन्वृक्षे सुपलाशे देवैः सम्पिबते यमः । अत्रा नो विश्पति: पिता पुराणाँ अनु वेनति ॥१ </blockquote><blockquote>yasminvr̥kṣē supalāśē dēvaiḥ sampibatē yamaḥ । atrā nō viśpati: pitā purāṇām̐ anu vēnati ॥1</blockquote><blockquote>पुराणाँ अनुवेनन्तं चरन्तं पापयामुया । असूयन्नभ्यचाकशं तस्मा अस्पृहयं पुन: ॥२ </blockquote><blockquote>purāṇām̐ anuvēnantaṁ carantaṁ pāpayāmuyā । asūyannabhyacākaśaṁ tasmā aspr̥hayaṁ puna: ॥2</blockquote><blockquote>यं कुमार नवं रथमचक्रं मनसाकृणोः । एकेषं विश्वत: प्राञ्चमपश्यन्नधि तिष्ठसि ॥३ </blockquote><blockquote>yaṁ kumāra navaṁ rathamacakraṁ manasākr̥ṇōḥ । ēkēṣaṁ viśvata: prāñcamapaśyannadhi tiṣṭhasi ॥3</blockquote><blockquote>यं कुमार प्रावर्तयो रथं विप्रेभ्यस्परि । तं सामानु प्रावर्तत समितो नाव्याहितम् ॥४ </blockquote><blockquote>yaṁ kumāra prāvartayō rathaṁ viprēbhyaspari । taṁ sāmānu prāvartata samitō nāvyāhitam ॥4</blockquote><blockquote>कः कुमारमजनयद्रथं को निरवर्तयत् । कः स्वित्तदद्य नो ब्रूयादनुदेयी यथाभवत् ॥५ </blockquote><blockquote>kaḥ kumāramajanayadrathaṁ kō niravartayat । kaḥ svittadadya nō brūyādanudēyī yathābhavat ॥5</blockquote><blockquote>यथाभवदनुदेयी ततो अग्रमजायत । पुरस्ताद्बुध्न आततः पश्चान्निरयणं कृतम् ॥६ </blockquote><blockquote>yathābhavadanudēyī tatō agramajāyata । purastādbudhna ātataḥ paścānnirayaṇaṁ kr̥tam ॥6</blockquote><blockquote>इदं यमस्य सादनं देवमानं यदुच्यते । इयमस्य धम्यते नाळीरयं गीर्भिः परिष्कृतः ॥७ </blockquote><blockquote>idaṁ yamasya sādanaṁ dēvamānaṁ yaducyatē । iyamasya dhamyatē nāḻīrayaṁ gīrbhiḥ pariṣkr̥taḥ ॥7</blockquote>
   −
यस्मिन्वृक्षे सुपलाशे देवैः सम्पिबते यमः । अत्रा नो विश्पति: पिता पुराणाँ अनु वेनति ॥१ yasminvr̥kṣē supalāśē dēvaiḥ sampibatē yamaḥ । atrā nō viśpati: pitā purāṇām̐ anu vēnati ॥1
  −
  −
पुराणाँ अनुवेनन्तं चरन्तं पापयामुया । असूयन्नभ्यचाकशं तस्मा अस्पृहयं पुन: ॥२ purāṇām̐ anuvēnantaṁ carantaṁ pāpayāmuyā । asūyannabhyacākaśaṁ tasmā aspr̥hayaṁ puna: ॥2
  −
  −
यं कुमार नवं रथमचक्रं मनसाकृणोः । एकेषं विश्वत: प्राञ्चमपश्यन्नधि तिष्ठसि ॥३ yaṁ kumāra navaṁ rathamacakraṁ manasākr̥ṇōḥ । ēkēṣaṁ viśvata: prāñcamapaśyannadhi tiṣṭhasi ॥3
  −
  −
यं कुमार प्रावर्तयो रथं विप्रेभ्यस्परि । तं सामानु प्रावर्तत समितो नाव्याहितम् ॥४ yaṁ kumāra prāvartayō rathaṁ viprēbhyaspari । taṁ sāmānu prāvartata samitō nāvyāhitam ॥4
  −
  −
कः कुमारमजनयद्रथं को निरवर्तयत् । कः स्वित्तदद्य नो ब्रूयादनुदेयी यथाभवत् ॥५ kaḥ kumāramajanayadrathaṁ kō niravartayat । kaḥ svittadadya nō brūyādanudēyī yathābhavat ॥5
  −
  −
यथाभवदनुदेयी ततो अग्रमजायत । पुरस्ताद्बुध्न आततः पश्चान्निरयणं कृतम् ॥६ yathābhavadanudēyī tatō agramajāyata । purastādbudhna ātataḥ paścānnirayaṇaṁ kr̥tam ॥6
  −
  −
इदं यमस्य सादनं देवमानं यदुच्यते । इयमस्य धम्यते नाळीरयं गीर्भिः परिष्कृतः ॥७ idaṁ yamasya sādanaṁ dēvamānaṁ yaducyatē । iyamasya dhamyatē nāḻīrayaṁ gīrbhiḥ pariṣkr̥taḥ ॥7
   
==References==
 
==References==
 
<references />
 
<references />
 
[[Category:Vedanta]]
 
[[Category:Vedanta]]
 
[[Category:Upanishads]]
 
[[Category:Upanishads]]

Navigation menu