Changes

Jump to navigation Jump to search
→‎Etymology: adding content
Line 2: Line 2:     
== Etymology ==
 
== Etymology ==
 +
 
Sayanacharya has alluded to this in the Rik Samhita (10th mandala 35th sukta 10:35 as yasmin vrkshe) and it is also mentioned in the Kataka Brahman, which is now part of Taittriya Brahman. The Kathopanishad also describes its spiritual significance.  
 
Sayanacharya has alluded to this in the Rik Samhita (10th mandala 35th sukta 10:35 as yasmin vrkshe) and it is also mentioned in the Kataka Brahman, which is now part of Taittriya Brahman. The Kathopanishad also describes its spiritual significance.  
 +
 +
ऋषिविशेषः . अस्य विवरणं यथा, महा-भारते . १३ . ७१ . २ -- २१ .“ अत्राप्युदाहरन्तीममितिहासं पुरातनम् .ऋषेरुद्दालकेर्व्वाक्यं नाचिकेतस्य चोभयोः ..ऋषिरुद्दालकिर्धीमानुपगम्य ततः सुतम् .त्वं मामुपचरस्वेति नाचिकेतमभाषत ..समाप्ते नियमे तस्मिन् महर्षिः पुत्त्रमब्रवीत् .उपस्पर्शनशक्तस्य स्वाध्यायाभिरतस्य च ..इध्मा दर्भाः सुमनसः कलसश्चातिभोजनम् .विस्मृतं मे तदादाय नदीतीरादिहाव्रज ..गत्वानवाप्य तत् सर्व्वं नदीवेगसमाप्लुतम् .न पश्यामि तदित्येव पितरं सोऽब्रवीन्मुनिः ..क्षुत्पिपासाश्रमाविष्ट ऋषिरुद्दालकिस्तदा .यमं पश्येति तं पुत्त्रमशपत् स महातपाः ..तथा स पित्राभिहितो वाग्वज्रेण कृताञ्जलिः .प्रसीदेति ब्रुवन्नेव गतसत्त्वोऽपतद्भुवि ..नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्च्छितः .किं मया कृतमित्युक्त्वा निपतात महीतले ..तस्य दुःखपरीतस्य स्वं पुत्त्रमनुशोचतः .व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्व्वरी ..पित्रेनाश्रुप्रपातेन नाचिकेतः कुरूद्बह .प्रास्पन्दच्छयने कौश्ये वृष्ट्या शस्यमिवाप्लुतम् ..स पर्य्यपृच्छत्तं पुत्त्रं क्षीणं पर्य्यागतं पुनः .दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम् ..अपि पुत्त्र जिता लोकाः शुभास्ते स्वेन कर्म्मणा .दिष्ट्या चासि पुनः प्राप्तो नहि ते मानुषंवपुः ..प्रत्यक्षदर्शी सर्व्वस्य पित्रा पृष्टो महात्मना .स तां वार्त्तां पितुर्म्मध्ये महर्षीणां न्यवेदयत् ..कुर्व्वन् भवच्छासनमाशु यातोह्यहं विशालां रुचिरप्रभावाम् .वैवस्वतीं प्राप्य सभामपश्यंसहस्रशो योजनहेमभासम् ..दृष्ट्वै व मामभिमुखमापतन्तंदेहीति स ह्यासनमादिदेश .[Page2-852-a+ 52] वैवस्वतोऽर्ध्यादिभिरर्हणैश्चभवत्कृते पूजयामास मां सः ..ततस्त्वहं तं शनकैरवोचंवृतः सदस्यैरभिपूज्यमानः .प्राप्तोऽस्मि ते विषयं धर्म्मराज !लोकानर्हेयानहं तान् विधत्स्व ..यमोऽब्रवीन्मां न मतोऽसि सौम्ययमं पश्येत्याह स त्वान्तपस्वी .पिता प्रदीप्ताग्निसमानतेजान तच्छक्यमनृतं विप्रकर्त्तुम् ..दृष्टस्तेऽहं प्रतिगच्छस्व तातशोचत्यसौ तव देहस्य कर्त्ता .ददानि किञ्चापि मनःप्रणीतंप्रिथातिथेस्तव कामान् वृणीष्व ..तेनैवमुक्तस्तमहं प्रत्यवोचंप्राप्तोऽस्मि ते विषयं दुर्निवर्त्त्यम् .इच्छाम्यहं पुण्यकृतां समृद्धान्लोकान् द्रष्टुं यदि तेऽहं वरार्हः ..यानं समारोप्य तु मां स देवोवाहैर्युक्तं सुप्रभं भानुमत्तत् .सन्दर्शयामास तदात्मलोकान्सर्व्वांस्तथा पुण्यकृतां द्विजेन्द्र ! ..” )
    
== Kathopanishad ==
 
== Kathopanishad ==

Navigation menu