Changes

Jump to navigation Jump to search
Line 75: Line 75:  
=== Kala Mrtyu ===
 
=== Kala Mrtyu ===
 
causes
 
causes
 +
 +
तथाऽऽयुः शरीरोपगतं बलवत्प्रकृत्या यथावदुपचर्यमाणं स्वप्रमाणक्षयादेवावसानं गच्छति; स मृत्युः काले| (Cha vi 3/38)
    
व्यासभट्टारकेणायुक्तं- “नाकाले म्रियते कच्चिद्विद्धः शरशतैरपि| कालप्राप्तस्य कौन्तेय! वज्रायन्ते तृणान्यपि”- इति| (Dalhana, Su su. 1/25)
 
व्यासभट्टारकेणायुक्तं- “नाकाले म्रियते कच्चिद्विद्धः शरशतैरपि| कालप्राप्तस्य कौन्तेय! वज्रायन्ते तृणान्यपि”- इति| (Dalhana, Su su. 1/25)
Line 80: Line 82:  
=== Akala Mrtyu ===
 
=== Akala Mrtyu ===
 
causes
 
causes
 +
 +
तथाऽऽयुरप्ययथाबलमारम्भादयथाग्न्यभ्यवहरणाद्विषमाभ्यावहरणाद्विषमशरीरन्यासादतिमैथुनासत्संश्रयादुदीर्ण- वेगविनिग्रहाद्विधार्यवेगाविधारणाद्भूतविषवाय्वग्न्युपतापादभिघातादाहारप्रतीकारविवर्जनाच्चान्तराऽसानमापद्यते, स मृत्युरकाले; तथा ज्वरादीनप्यातङ्कान्मिथ्योपचरितानकालमृत्यून् पश्याम इति|| (Cha vi 3/38)
    
मृत्युरप्यकालजः प्रतिकार्यः (Dalhana, Su su. 1/25)
 
मृत्युरप्यकालजः प्रतिकार्यः (Dalhana, Su su. 1/25)
    
“यथा वर्षमकाले च यथा पुष्पं यथा फलम्| यथा स्याद्दीपनिर्वाणमकाले मरणं तथा”- इति| व्यासवचनमप्यर्जुनप्रोत्साहकमकालमृत्युस्थापकं दृश्यते; तथाहि- “जलमग्निर्विषं शस्त्रं स्त्रियो राजकुलानि च| अकालमृत्यवो ह्येते तेभ्यो बिभ्यति पण्डिताः”- इति| (Dalhana, Su su. 1/25)
 
“यथा वर्षमकाले च यथा पुष्पं यथा फलम्| यथा स्याद्दीपनिर्वाणमकाले मरणं तथा”- इति| व्यासवचनमप्यर्जुनप्रोत्साहकमकालमृत्युस्थापकं दृश्यते; तथाहि- “जलमग्निर्विषं शस्त्रं स्त्रियो राजकुलानि च| अकालमृत्यवो ह्येते तेभ्यो बिभ्यति पण्डिताः”- इति| (Dalhana, Su su. 1/25)
1,214

edits

Navigation menu