Difference between revisions of "Moksha Sannyasa Yoga (मोक्षसन्न्यासयोगः)"

From Dharmawiki
Jump to navigation Jump to search
(Editing)
(Added needs editing template)
 
(2 intermediate revisions by the same user not shown)
Line 1: Line 1:
Moksha Sannyasa Yoga (Samskrit: मोक्षसन्न्यासयोगः) is the title of the last ie. the eighteenth chapter of the [[Bhagavad Gita (भगवद्गीता)|Bhagavad Gita]]. It is a summary of the foregoing portions of the Gita and covers the important points discussed therein. It is in this chapter that Arjuna's despondency finally sees the light of triumphant self-mastery, strength and bold resoluteness.<ref name=":0">Swami Sivananda (2000), [https://holybooks-lichtenbergpress.netdna-ssl.com/wp-content/uploads/BHAGAVAD-GITA-By-SRI-SWAMI-SIVANANDA.pdf Bhagavad Gita], Uttar Pradesh: The Divine Life Society, The Yoga of Liberation by Renunciation.</ref>   
+
{{ToBeEdited}}Moksha Sannyasa Yoga (Samskrit: मोक्षसन्न्यासयोगः) is the title of the last ie. the eighteenth chapter of the [[Bhagavad Gita (भगवद्गीता)|Bhagavad Gita]]. It is a summary of the foregoing portions of the Gita and covers the important points discussed therein. It is in this chapter that Arjuna's despondency finally sees the light of triumphant self-mastery, strength and bold resoluteness.<ref name=":0">Swami Sivananda (2000), [https://holybooks-lichtenbergpress.netdna-ssl.com/wp-content/uploads/BHAGAVAD-GITA-By-SRI-SWAMI-SIVANANDA.pdf Bhagavad Gita], Uttar Pradesh: The Divine Life Society, The Yoga of Liberation by Renunciation.</ref>   
  
 
== परिचयः ॥ Introduction ==
 
== परिचयः ॥ Introduction ==
The eighteenth Chapter is the conclusion of Bhagavad Gita. Therefore, it covers in brief numerous important points dealt with in the previous Chapters. This is the Chapter that lets one behold the ultimate result or effect of the Shri Krishna's advice to Arjuna. It is here that Arjuna’s utter despondency and breakdown is finally resolved.<ref name=":0" />  
+
The eighteenth Chapter is the conclusion of Bhagavad Gita. Therefore, it covers in brief numerous important points dealt with in the previous Chapters. This is the Chapter that lets one behold the ultimate result or effect of Shri Krishna's advice to Arjuna. It is here that Arjuna’s utter despondency and breakdown is finally resolved.<ref name=":0" />  
  
 
== अध्यायसारः ॥ Summary of the Eighteenth Chapter ==
 
== अध्यायसारः ॥ Summary of the Eighteenth Chapter ==
The central message of Moksha Sannyasa Yoga is the assurance that in and through the performance of one’s respective duties in life one can qualify for the highest liberation if one performs actions by renouncing ahamkara and attachment and surrendering all desire for selfish, personal gain. By regarding the performance of one's duties as worship offered to the Supreme, one obtains the Grace of the Lord and attains the eternal One.
+
The central message of Moksha Sannyasa Yoga is the assurance that if one performs actions by renouncing ahamkara and attachment and by surrendering all desire for selfish and personal gain, then in and through the performance of one’s respective duties in life one can qualify for the highest liberation. By regarding the performance of one's duties as worship offered to the Supreme, one obtains the Grace of the Lord and attains the eternal One.
  
This Chapter, like many of the previous ones, begins with a question by Arjuna about what is true Sannyasa and true Tyaga (renunciation). In reply to this important and crucial query, bhagavan explains that real Sannyasa or renunciation lies in renunciation of selfish actions, and even more in the renunciation of the desire or greed for the fruits of any action. However, not all actions are to be renounced. Those that are selfless and virtuous in nature, and conducive to the welfare of others, such actions should not be abandoned. Also, they must be performed renouncing attachment and greed. For, the true and proper renunciation is giving up of selfishness and attachment while performing one’s legitimate duties. This is called Sattvik Tyaga. Where one neither hates unpleasant actions nor is attached to pleasurable action. As it is not possible for you to renounce all action, the renunciation of egoism, selfishness and attachment in your activity is declared as true renunciation. Karma does not accumulate and bind one who is thus established in such inner renunciation.
+
This Chapter, like many of the previous ones, begins with a question by Arjuna about what is true Sannyasa and true Tyaga (renunciation). In reply to this important and crucial query, bhagavan explains that real Sannyasa or renunciation lies in renunciation of selfish actions, and even more in the renunciation of the desire or greed for the fruits of any action. However, not all actions are to be renounced. Those that are selfless and virtuous in nature, and conducive to the welfare of others, such actions should not be renounced. Rather, they must be performed renouncing attachment and greed. For, true and proper renunciation is giving up of selfishness and attachment while performing one’s legitimate duties. This is called Sattvik Tyaga; where one neither hates unpleasant actions nor is attached to pleasurable action.
  
The divine injunction is that God must be made the sole object of one’s life. This is the heart of the Gita gospel. This is the central message in its teaching. This is the one way to your welfare here.
+
Also, as it is not possible for one to renounce all action, the renunciation of ahamkara, selfishness and attachment in one's activity is declared as true renunciation. For, once established in such inner renunciation, Karma does not accumulate or bind. It is the divine injunction that the Supreme must be made the sole object of one’s life. This is the heart of the Gita; its central message in its teaching which is one way to welfare.
  
Now Sanjaya concludes his narrative by declaring that where there is such obedience as that of Arjuna, and such willing readiness to carry out the divine teachings, there surely prosperity, victory, glory and all blessedness will prevail.  
+
Finally Sanjaya in whose words the Gita begins, concludes by declaring that where there is such obedience as that of Arjuna, and such willing readiness to carry out the divine teachings, there surely prevails prosperity, victory, glory and all blessings.<ref name=":0" />
 
[[Category:Bhagavad Gita]]
 
[[Category:Bhagavad Gita]]
 
[[Category:Prasthana Trayi]]
 
[[Category:Prasthana Trayi]]
Line 183: Line 183:
  
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नामाष्टादशोऽध्यायः ॥१८॥
 
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नामाष्टादशोऽध्यायः ॥१८॥
 +
 +
== References ==

Latest revision as of 14:49, 10 December 2018

ToBeEdited.png
This article needs editing.

Add and improvise the content from reliable sources.

Moksha Sannyasa Yoga (Samskrit: मोक्षसन्न्यासयोगः) is the title of the last ie. the eighteenth chapter of the Bhagavad Gita. It is a summary of the foregoing portions of the Gita and covers the important points discussed therein. It is in this chapter that Arjuna's despondency finally sees the light of triumphant self-mastery, strength and bold resoluteness.[1]

परिचयः ॥ Introduction

The eighteenth Chapter is the conclusion of Bhagavad Gita. Therefore, it covers in brief numerous important points dealt with in the previous Chapters. This is the Chapter that lets one behold the ultimate result or effect of Shri Krishna's advice to Arjuna. It is here that Arjuna’s utter despondency and breakdown is finally resolved.[1]

अध्यायसारः ॥ Summary of the Eighteenth Chapter

The central message of Moksha Sannyasa Yoga is the assurance that if one performs actions by renouncing ahamkara and attachment and by surrendering all desire for selfish and personal gain, then in and through the performance of one’s respective duties in life one can qualify for the highest liberation. By regarding the performance of one's duties as worship offered to the Supreme, one obtains the Grace of the Lord and attains the eternal One.

This Chapter, like many of the previous ones, begins with a question by Arjuna about what is true Sannyasa and true Tyaga (renunciation). In reply to this important and crucial query, bhagavan explains that real Sannyasa or renunciation lies in renunciation of selfish actions, and even more in the renunciation of the desire or greed for the fruits of any action. However, not all actions are to be renounced. Those that are selfless and virtuous in nature, and conducive to the welfare of others, such actions should not be renounced. Rather, they must be performed renouncing attachment and greed. For, true and proper renunciation is giving up of selfishness and attachment while performing one’s legitimate duties. This is called Sattvik Tyaga; where one neither hates unpleasant actions nor is attached to pleasurable action.

Also, as it is not possible for one to renounce all action, the renunciation of ahamkara, selfishness and attachment in one's activity is declared as true renunciation. For, once established in such inner renunciation, Karma does not accumulate or bind. It is the divine injunction that the Supreme must be made the sole object of one’s life. This is the heart of the Gita; its central message in its teaching which is one way to welfare.

Finally Sanjaya in whose words the Gita begins, concludes by declaring that where there is such obedience as that of Arjuna, and such willing readiness to carry out the divine teachings, there surely prevails prosperity, victory, glory and all blessings.[1]

Verses

ॐ श्रीपरमात्मने नमः अथाष्टादशोऽध्यायः

अर्जुन उवाच

संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥१८- १॥

श्रीभगवानुवाच

काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥१८- २॥

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥१८- ३॥

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥१८- ४॥

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥१८- ५॥

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥१८- ६॥

नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥१८- ७॥

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥१८- ८॥

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥१८- ९॥

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥१८- १०॥

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥१८- ११॥

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥१८- १२॥

पञ्चैतानि महाबाहो कारणानि निबोध मे । सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥१८- १३॥

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥१८- १४॥

शरीरवाङ्‌मनोभिर्यत्कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥१८- १५॥

तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥१८- १६॥

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते ॥१८- १७॥

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥१८- १८॥

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥१८- १९॥

सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥१८- २०॥

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥१८- २१॥

यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥१८- २२॥

नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥१८- २३॥

यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥१८- २४॥

अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥१८- २५॥

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥१८- २६॥

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥१८- २७॥

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥१८- २८॥

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ॥१८- २९॥

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥१८- ३०॥

यया धर्ममधर्मं च कार्यं चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥१८- ३१॥

अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥१८- ३२॥

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥१८- ३३॥

यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥१८- ३४॥

यया स्वप्नं भयं शोकं विषादं मदमेव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥१८- ३५॥

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ । अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥१८- ३६॥

यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥१८- ३७॥

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥१८- ३८॥

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥१८- ३९॥

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥१८- ४०॥

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥१८- ४१॥

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥१८- ४२॥

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥१८- ४३॥

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥१८- ४४॥

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः । स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥१८- ४५॥

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥१८- ४६॥

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥१८- ४७॥

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥१८- ४८॥

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥१८- ४९॥

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥१८- ५०॥

बुद्ध्या विशुद्ध्या युक्तो धृत्यात्मानं नियम्य च । शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥१८- ५१॥

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥१८- ५२॥

अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥१८- ५३॥

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥१८- ५४॥

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥१८- ५५॥

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥१८- ५६॥

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः । बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥१८- ५७॥

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ॥१८- ५८॥

यदहंकारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥१८- ५९॥

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥१८- ६०॥

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥१८- ६१॥

तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥१८- ६२॥

इति ते ज्ञानमाख्यातं गुह्याद्‌गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥१८- ६३॥

सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥१८- ६४॥

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥१८- ६५॥

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥१८- ६६॥

इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥१८- ६७॥

य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥१८- ६८॥

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥१८- ६९॥

अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥१८- ७०॥

श्रद्धावाननसूयश्च शृणुयादपि यो नरः । सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥१८- ७१॥

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय ॥१८- ७२॥

अर्जुन उवाच

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥१८- ७३॥

सञ्जय उवाच

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥१८- ७४॥

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् । योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥१८- ७५॥

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥१८- ७६॥

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥१८- ७७॥

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥१८- ७८॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नामाष्टादशोऽध्यायः ॥१८॥

References

  1. 1.0 1.1 1.2 Swami Sivananda (2000), Bhagavad Gita, Uttar Pradesh: The Divine Life Society, The Yoga of Liberation by Renunciation.