Changes

Jump to navigation Jump to search
Adding content
Line 50: Line 50:     
As per this saying of Manusmrti, another name for Dharmashastra is Smrti. Many smrtis like Manusmrti are known by the name of their author. There are as many as 71 smrtis enlisted in various smrti texts.
 
As per this saying of Manusmrti, another name for Dharmashastra is Smrti. Many smrtis like Manusmrti are known by the name of their author. There are as many as 71 smrtis enlisted in various smrti texts.
 +
 +
Manusmrti is considered the foremost among them all.
    
वेदार्थोपनिबन्धत्वात्प्राधान्यं हि मनोःस्मृतम् । मन्वर्थविपरीता तु या स्मृतिः सा न शस्यते ॥  
 
वेदार्थोपनिबन्धत्वात्प्राधान्यं हि मनोःस्मृतम् । मन्वर्थविपरीता तु या स्मृतिः सा न शस्यते ॥  
    
According to Brhaspati, the importance of Manusmrti is due to it collecting the essence of the Vedas. And hence, any smrti that goes tangential to Manusmrti is not praiseworthy.
 
According to Brhaspati, the importance of Manusmrti is due to it collecting the essence of the Vedas. And hence, any smrti that goes tangential to Manusmrti is not praiseworthy.
 +
 +
For, the praise of Manu's tenets are obtained in the shrutis that are the basis for all smrtis
 +
 +
मनुर्वै यत्किञ्चिदवदत्तद्भेषजं भेषजतायाः ।
 +
 +
Meaning: Whatever is proposed by Manu is to be taken like medicine. There is no need to argue about the same.
 +
 +
The Mahabharata also says the same.
 +
 +
पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥
 +
 +
The story of propogation of Manusmrti
 +
 +
इदं शास्त्रं तु कृत्वासौ मां एव स्वयं आदितः । विधिवद्ग्राहयां आस मरीच्यादींस्त्वहं मुनीन् । । १.५८ । ।
 +
 +
एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेसतः । एतद्धि मत्तोऽधिजगे सर्वं एषोऽखिलं मुनिः । । १.५९ । ।
 +
 +
ततस्तथा स तेनोक्तो महर्षिमनुना भृगुः । तानब्रवीदृषीन्सर्वान्प्रीतात्मा श्रूयतां इति । । १.६० । ।
 +
 +
It is mentioned in the Manusmrti itself that Maharshi Bhrgu learnt all the dharmas from Manu and on his advice, he taught the same to other rshis and versified it for the benefit of all that became popular by the name Manusmrti. It is hence that the line भृगुप्रोक्तायां संहितायां is found at the end of all adhyayas in Manusmrti.
 +
 +
Also, the knowledge of dharma passed on by Manu and his shishya parampara is seen in the form of quotations in other smrti texts that go by the name of Manu.
 +
 +
For example,
 +
 +
The Parashara Smrti says,
 +
 +
अग्निरापश्च वेदाश्च सोमसूर्यानिलास्तथा । एते सर्वेऽपि विप्राणां श्रोत्रे तिष्ठन्ति दक्षिणे ॥ ३९ ॥
 +
 +
प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस्तथा । विप्रस्य दक्षिणे कर्णे सान्निध्यं मुनिरब्रवीत् ॥ ४० ॥
 +
 +
मनुना चैव्येकेन सर्वशास्त्राणि जानता । प्रायश्चित्तं तु तेनोक्तं गोघ्नश्चान्द्रायणं चरेत् ॥ ४१ ॥
 +
 +
The following two verses from the Manusmrti is found in the Ramayana
 +
 +
शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते । अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम् । । ८.३१६ । ।
 +
 +
राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गं आयान्ति सन्तः सुकृतिनो यथा । । ८.३१८ । ।
 +
 +
It is said in the kishkindhakanda of the Valmiki Ramayana
 +
 +
श्रूयते मनुना गीतौ श्लोकौ चारित्र वत्सलौ ॥ गृहीतौ धर्म कुशलैः तथा तत् चरितम् मया ॥४-१८-३०॥
 +
 +
राजभिः धृत दण्डाः च कृत्वा पापानि मानवाः । निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥४-१८-३१॥
 +
 +
शसनात् वा अपि मोक्षात् वा स्तेनः पापात् प्रमुच्यते । राजा तु अशासन् पापस्य तद् आप्नोति किल्बिषम् ॥४-१८-३२॥
 +
 +
Though some pathabheda has crept over the period of time, the meaning of these verses is the same. This shows that it was this Manusmrti that was prevalent in the times of Valmiki.
    
== References ==
 
== References ==

Navigation menu