Mantra Pushpam (मन्त्र पुष्पम्)

From Dharmawiki
Revision as of 18:44, 4 November 2019 by A Rajaraman (talk | contribs)
Jump to navigation Jump to search

॥ प्रार्थना ॥

ॐ गणानों त्वा गणपंतिगूं हवामहे कर्विं कंवीना-मुंपमश्र॑वस्तमम्‌ ।

ज्येष्ठराज॑ ब्रह्म॑णां ब्रह्मणस्पत आ नं:शुण्वनुतिमिंस्सीद साद॑नम्‌ ॥

ॐ हंस हुसाय॑ विदाहें परमहंसाय॑ घीमहि । तन्नों हंस:प्रचोदयात्‌

ॐ नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये

इम्बिकापतय उमापतये पशुपतयें नमो नमः ॥

ऋतगूं स॒त्यं पर ब्रह्म पुरुष कृष्णपिजंलम्‌ । ऊर्ध्वरेंतं

विंरूपाक्षं विश्वरूपाय वै नमो नम: ॥ ईशान-स्सर्व-विद्याना-

मीश्वर-रसर्व-भूतानां ब्रह्माउचघिंपति-ब्रह्मणो5घिंपति-ब्रह्मां शिवो

में अस्तु सदाशिवोम्‌ ॥

So yaaa: | de aH: THT Taya TH:

ठांकराय॑ च मयस्कराय॑ च नमः दिवाय॑ च ras च ॥

ॐ निधनपतये नमः । निर्धनपतान्तिकाय नमः । ऊर्घ्वयि

नम: । ऊर्घ्वलिड्राय नमः । हिरण्याय नमः । हिरण्यलिज्ाय नमः ।

सुवर्णाय नमः । सुवर्णलिड्ाय नमः । दिव्याय नम: । दिव्यलिड़य

नमः । भवाय नमः । भवलिक्ाय नमः । दर्वाय नमः । दार्वलिक्ाय

नमः । शिवाय नमः । दिवलिक्ाय नमः । ज्वलाय नमः ।

SHOOT नमः । आत्माय नमः । आत्मलिड्ाय नमः । परमाय

............. page-19 .............

2 qaqa,

नमः । परमठिज़ाय नमः । एतत्सोमस्य॑ सूर्यस्य सर्वजिद्नग्गू

स्थापयति पाणिमर्नन्‍्त्र पवित्रम्‌ ॥

waht Wey सद्योजाताय वै नमो TH: | WT AT

नातिं भवे भवस्वमाम्‌ । भवोद्धवाय नम॑ः ॥ वामदेवाय नमों ज्येष्ठाय

नम॑-इश्रेष्ठाय नमों रुद्राय नमः कालाय नमः कर्टविकरणाय नमो

बर्टविकरणाय नमो बलांय नमो बलंप्रमथनाय नम-स्सर्व-

भूतदमनाय नमों मनोन्म॑नाय नम: ॥

अघोरेम्योध्थ घोरेंभ्यो घोरघोरतरेम्य: । सर्वे म्य-स्सर्वशार्वे यो

नमंस्ते अस्तु रुद्ररूपेम्य: ॥

सर्वो वै रुद्र-स्तस्मैं रुद्राय THY ST | पुर्रषो वै रुद्र-स्सन्महों

नमो नमः । विश्व भूत Yat fet agar at जायं॑मानें च यत्‌ ।

सर्वो हॉष रुद्र-स्तस्मैं रुद्राय नमों अस्तु ॥

कद्रुद्राय प्रचें तसे मीढु्टंमाय त्यंसे | at IH TAHT Ee |

सर्वो-हॉष रुद्र-स्तस्मैं रुद्राय नमों अस्तु ॥

त्यंम्बक॑ यजामहे सुगन्धिं पुंष्टिवर्धनम्‌ । उवरठ्किमिव

बन्ध॑नान्मृत्योर्मुक्षीय माइमृर्ता त्‌ ॥

ये तें सहस्रंमयुतं पाशा मृत्यो मर्त्यीय हन्त॑वे । तान्‌ यज्ञस्य॑

मायया सर्वा-नवं॑यजामहे ॥ मृत्यवे स्वाहां मृत्यवे TT ।

ॐ ० नमो भगवते रुद्राय विष्णवे मृत्युंमें पाहि ॥

ge तत्पुरुषाय विदाहें महादेवाय॑ धीमहि । तन्नों a:

प्रचोदयाँत्‌ ॥

ॐ नमस्ते अस्तु भगवन्विश्वेश्वराय॑ महादेवाय॑ श्रयम्बकाय॑

त्रिपुरान्तकायंत्रिकाग्िकालाय॑ कालाग्रिरुद्राय॑ नीलकण्ठाय॑

मृत्युअ्याय॑ सर्वेश्वराय॑ सदाशिवाय॑ श्रीमन्महादेवाय नम: ॥

ॐ हां च॑ में मयंश्व में प्रिय॑ च॑ मेडनुकामश्रे मे का्मश्व मे

सौमनसभ् में मद्रं च॑ में श्रेयंश्व मे वस्यंश्व में यशंश्व में भरगंश्व में

after च मे यन्ता च॑ में घ॒र्ता चं में क्षेमंश्र में घृिश्व मे विश्व च

मे महंश्व मे संविच॑ मे ज्ञात्र॑ च मे सूश्व॑ मे प्रसुश मे aa

ठयश्वं म ऋतं चं॑ मेउमर्ते च मेडयक्ष्म॑ च मेडनांमयज्न मे जीवातुंश्व

में दीर्घायुत्व॑ च॑ मेडनमित्रं च मे5मंयं च में सुगं च॑ में शर्यनं च में

Ts a get च मे ॥ सदाशिवोम्‌ ॥

ॐ शान्ति: शान्ति: शान्तिं: ॥