Changes

Jump to navigation Jump to search
m
नया प्रष्ट
Line 1: Line 1:  
{{One source|date=November 2019}}
 
{{One source|date=November 2019}}
   −
== ॥ प्रार्थना ॥ ==
+
== ॥ प्रार्थना ॥ (Prarthana)  ==
 
<big>ॐ  गणानां  त्वा  गणपतिगम्  हवामहे कर्विं कवीनामुपमश्र॑वस्तमम्‌<ref>परिष्कर्ता स्वामी देवरूपानन्द:, रामकृष्ण मठ, खार, मुम्बई, Published By : The President, Ramakrishna Math, Khar, Mumbai - 400 052, Third Edition : January 23, 2007</ref> ।</big>
 
<big>ॐ  गणानां  त्वा  गणपतिगम्  हवामहे कर्विं कवीनामुपमश्र॑वस्तमम्‌<ref>परिष्कर्ता स्वामी देवरूपानन्द:, रामकृष्ण मठ, खार, मुम्बई, Published By : The President, Ramakrishna Math, Khar, Mumbai - 400 052, Third Edition : January 23, 2007</ref> ।</big>
   Line 75: Line 75:     
<big>ॐ  शान्ति: शान्ति: शान्तिं: ॥</big>
 
<big>ॐ  शान्ति: शान्ति: शान्तिं: ॥</big>
 +
 +
यो
 +
देवानी प्रथम पुरस्ताद्विश्वाधियों रुद्रो महरषिं: । हिरण्यगर्भ पंशयत
 +
जाय॑मानगूं सनों देव-इशुभया स्मृत्या संयुनकु । यस्मात्परं
 +
नापंरमस्ति किंचि-द्यस्मान्नाणीयों न ज्यायॉइस्ति कश्चित्‌ ।
 +
वृक्ष ईव स्तब्धो दिवि तिंष्ठ-त्येकस्तेनेदं पूर्ण पुरुषेण सर्वमु । न
 +
कर्मणा न प्रजया धरनेंन त्यागेंनैके अमृतत्व-मांनशु: । परेंण नाक॑ निहिंत॑ गुद्ांयां विध्राजदेतद्वत॑यो विदान्तिं । वेदान्तविज्ञान-
 +
सुनिंश्चितार्था-स्संन्यांस योगाद्त॑यश्शुद्धसत्त्व: । ते ब्रंह्ललोकेतु
 +
पर्सन्तकाढ़े परांमृतात्परिंमुच्यन्ति सर्वे 1 ge frat
 +
परमे5शमभूतं यत्पुण्डरीक पुरमंध्यसग्ग्‌स्थम्‌ । तत्रापि दह्द॑ गगन
 +
विद्ञोक-स्तस्मिंन्‌ यद॒न्तस्त-दुपासितव्यम्‌ । यो वेदादी स्वंरः
 +
प्रोक्तो वेदान्तें च प्रतिष्ठित: । तस्यं प्रकृति -लीनस्य य: पर॑स्स
 +
Wea: Il
    
==References==
 
==References==
 
<references />
 
<references />
216

edits

Navigation menu