Changes

Jump to navigation Jump to search
m
edit
Line 1: Line 1:  
{{One source|date=November 2019}}
 
{{One source|date=November 2019}}
   −
== ॥ प्रार्थना ॥ ==
+
== ॥ प्रार्थना ॥ (Prarthana)  ==
 
<big>ॐ  गणानां  त्वा  गणपतिगम्  हवामहे कर्विं कवीनामुपमश्र॑वस्तमम्‌<ref>परिष्कर्ता स्वामी देवरूपानन्द:, रामकृष्ण मठ, खार, मुम्बई, Published By : The President, Ramakrishna Math, Khar, Mumbai - 400 052, Third Edition : January 23, 2007</ref> ।</big>
 
<big>ॐ  गणानां  त्वा  गणपतिगम्  हवामहे कर्विं कवीनामुपमश्र॑वस्तमम्‌<ref>परिष्कर्ता स्वामी देवरूपानन्द:, रामकृष्ण मठ, खार, मुम्बई, Published By : The President, Ramakrishna Math, Khar, Mumbai - 400 052, Third Edition : January 23, 2007</ref> ।</big>
   Line 75: Line 75:     
<big>ॐ  शान्ति: शान्ति: शान्तिं: ॥</big>
 
<big>ॐ  शान्ति: शान्ति: शान्तिं: ॥</big>
 +
 +
== ॥श्रीगुरुवन्दनम् ॥ (Shreeguruvandanam) ==
 +
 +
<big>यो देवाना  प्रथमं पुरस्ताद्विश्वाधियो रुद्रो महरषि: । हिरण्यगर्भं पश्यत जायमानग्ं सनो देव-श्शुभया स्मृत्या संयुनक्तु । यस्मात्परं नापरमस्ति किंचि-द्यस्मान्नाणीयो न ज्यायो</big>ऽ<big>स्ति कश्चित्‌ ।वृक्ष</big>  इ<big>व स्तब्धो दिवि तिष्ठ-त्येकस्तेनेदं पूर्णं  पुरुषेण सर्वम्  । न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्व-मानशु: । परेण नाकं</big> <big>निहितं  गुहायां  विभ्राजदेतद्यतयो  विशन्ति । वेदान्तविज्ञान-सुनिश्चितार्था-स्संन्यास योगाद्यतयश्शुद्धसत्त्वा:  । ते ब्रह्मलोकेतु  परान्तकाले  परामृतात्परिमुच्यन्ति सर्वे</big>  । दह्नं विपापं <big>परमे</big>ऽश्मभूतं <big>यत्पुण्डरी</big>कं  <big>पुरमध्यसग्ग्‌स्थम्‌ । तत्रापि दह्नं गगनं  विशोक-स्तस्मिन्‌ यद॒न्तस्त-दुपासितव्यम्‌ । यो वेदादी स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठित: । तस्य प्रकृति -लीनस्य य: पर॑स्स महेश्वरः ॥</big>
    
==References==
 
==References==
 
<references />
 
<references />
216

edits

Navigation menu