Changes

Jump to navigation Jump to search
m
edit
Line 1: Line 1:  
{{One source|date=November 2019}}
 
{{One source|date=November 2019}}
   −
== ॥ प्रार्थना ॥ ==
+
== ॥ प्रार्थना ॥ (Prarthana)  ==
ॐ  गणानां  त्वा  गणपतिगम्  हवामहे कर्विं कवीनामुपमश्र॑वस्तमम्‌<ref>परिष्कर्ता स्वामी देवरूपानन्द:, रामकृष्ण मठ, खार, मुम्बई, Published By : The President, Ramakrishna Math, Khar, Mumbai - 400 052, Third Edition : January 23, 2007</ref> ।
+
<big>ॐ  गणानां  त्वा  गणपतिगम्  हवामहे कर्विं कवीनामुपमश्र॑वस्तमम्‌<ref>परिष्कर्ता स्वामी देवरूपानन्द:, रामकृष्ण मठ, खार, मुम्बई, Published By : The President, Ramakrishna Math, Khar, Mumbai - 400 052, Third Edition : January 23, 2007</ref> ।</big>
   −
ज्येष्ठराजं  ब्रह्म॑णां ब्रह्मणस्पत आ न: शृण्वन्नूतिभिस्सीद साद॑नम्‌ ॥  
+
<big>ज्येष्ठराजं  ब्रह्म॑णां ब्रह्मणस्पत आ न: शृण्वन्नूतिभिस्सीद साद॑नम्‌ ॥</big>
   −
ॐ  हंस हुसाय विद्महें परमहंसाय॑ घीमहि । तन्नो हंस: प्रचोदयात्‌ ॥
+
<big>ॐ  हंस हुसाय विद्महें परमहंसाय॑ घीमहि । तन्नो हंस: प्रचोदयात्‌ ॥</big>
   −
ॐ  नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः ॥
+
<big>ॐ  नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः ॥</big>
   −
ऋतगम्  स॒त्यं पर ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नम: ॥  
+
<big>ऋतगम्  स॒त्यं पर ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नम: ॥</big>
   −
ईशान-स्सर्व-विद्याना-मीश्वर-स्सर्व-भूतानां ब्रह्माऽघिपति-र्ब्रह्मणोऽघिपति-र्ब्रह्मा शिवोमे अस्तु सदाशिवोम्‌ ॥
+
<big>ईशान-स्सर्व-विद्याना-मीश्वर-स्सर्व-भूतानां ब्रह्माऽघिपति-र्ब्रह्मणोऽघिपति-र्ब्रह्मा शिवोमे अस्तु सदाशिवोम्‌ ॥</big>
   −
ॐ भू-र्भूव-स्सूवः ॥ॐ नमः शम्भवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय  च ॥  
+
<big>ॐ भू-र्भूव-स्सूवः ॥ॐ नमः शम्भवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय  च ॥</big>
   −
ॐ  निधनपतये नमः । निधनपतान्तिकाय नमः । ऊध्वार्य नम: । ऊर्घ्वलिङ्गाय  नमः । हिरण्याय नमः । हिरण्यलिङ्गाय नमः ।
+
<big>ॐ  निधनपतये नमः । निधनपतान्तिकाय नमः । ऊध्वार्य नम: । ऊर्घ्वलिङ्गाय  नमः । हिरण्याय नमः । हिरण्यलिङ्गाय नमः ।</big>
   −
सुवर्णाय नमः । सुवर्णलिङ्गाय  नमः । दिव्याय नम: । दिव्यलिङ्गाय नमः । भवाय नमः । भवलिङ्गाय  नमः । शर्वाय नमः ।
+
<big>सुवर्णाय नमः । सुवर्णलिङ्गाय  नमः । दिव्याय नम: । दिव्यलिङ्गाय नमः । भवाय नमः । भवलिङ्गाय  नमः । शर्वाय नमः ।</big>
   −
शर्वलिङ्गाय नमः । शिवाय नमः । शिवालिङ्गाय नमः । ज्वलाय नमः । ज्वललिङ्गाय नमः । आत्माय नमः । आत्मलिङ्गाय नमः ।  
+
<big>शर्वलिङ्गाय नमः । शिवाय नमः । शिवालिङ्गाय नमः । ज्वलाय नमः । ज्वललिङ्गाय नमः । आत्माय नमः । आत्मलिङ्गाय नमः ।</big>
   −
परमाय नमः । परलिङ्गाय  नमः । एतत्सोमस्य सूर्यस्य सर्वलिङ्गाय स्थापयति पाणिमन्त्रं  पवित्रम्‌ ॥
+
<big>परमाय नमः । परलिङ्गाय  नमः । एतत्सोमस्य सूर्यस्य सर्वलिङ्गाय स्थापयति पाणिमन्त्रं  पवित्रम्‌ ॥</big>
   −
सद्योजातं प्रपद्यामि  सद्योजाताय वै नमो नमः ।
+
<big>सद्योजातं प्रपद्यामि  सद्योजाताय वै नमो नमः ।</big>
   −
भवे भवे नातिंभवे भवस्वमाम्‌ । भवोदभ्वाय  वै नमो नम: ॥ वामदेवाय नमो ज्येष्ठाय
+
<big>भवे भवे नातिंभवे भवस्वमाम्‌ । भवोदभ्वाय  वै नमो नम: ॥ वामदेवाय नमो ज्येष्ठाय</big>
   −
नम-श्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय  नमो
+
<big>नम-श्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय  नमो</big>
   −
बलविकरणाय नमो बलाय नमो बलप्रमथनाय नम-स्सर्व-भूतदमनाय नमो मनोन्मनाय नम: ॥
+
<big>बलविकरणाय नमो बलाय नमो बलप्रमथनाय नम-स्सर्व-भूतदमनाय नमो मनोन्मनाय नम: ॥</big>
   −
अघोरेम्योध्थ घोरेंभ्यो घोरघोरतरेम्य: । सर्वे म्य-स्सर्वशार्वे यो
+
<big>अघोरेम्योऽथ घोरेभ्यो घोरघोरतरेम्य: । सर्वेम्य-स्सर्वशार्वेभ्यो नमस्ते अस्तु रुद्ररूपेम्य: ॥</big>
   −
नमंस्ते अस्तु रुद्ररूपेम्य: ॥
+
<big>सर्वो वै रुद्र-स्तस्मै रुद्राय नमो अस्तु | पुरुषो  वै रुद्र-स्सन्महो नमो नमः । विश्वं  भूतं  भुवनं  चित्रं बहुधा जातं  जायमानं च यत्‌ ।</big>
   −
सर्वो वै रुद्र-स्तस्मैं रुद्राय THY ST | पुर्रषो वै रुद्र-स्सन्महों
+
<big>सर्वो ह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु ॥</big>
   −
नमो नमः । विश्व भूत Yat fet agar at जायं॑मानें च यत्‌ ।
+
<big>कद्रुद्राय प्रचेतसे मीढु्ष्टमाय  तव्यसे  | वो चेम शन्तमगं ह्रदे |</big>
   −
सर्वो हॉष रुद्र-स्तस्मैं रुद्राय नमों अस्तु ॥
+
<big>सर्वो ह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु ॥</big>
   −
कद्रुद्राय प्रचें तसे मीढु्टंमाय त्यंसे | at IH TAHT Ee |
+
<big>त्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्‌ । उर्वारुकमिव बन्ध॑नान्मृत्योर्मुक्षीय माऽमृतात्  ॥</big>
   −
सर्वो-हॉष रुद्र-स्तस्मैं रुद्राय नमों अस्तु ॥
+
<big>ये ते सहस्रमयुतं पाशा मृत्यो मर्त्यीय हन्तवे । तान्‌ यज्ञस्य</big>
   −
त्यंम्बक॑ यजामहे सुगन्धिं पुंष्टिवर्धनम्‌ उवरठ्किमिव
+
<big>मायया सर्वा-नवयजामहे ॥ मृत्यवे स्वाहा मृत्यवे स्वाहा </big>
   −
बन्ध॑नान्मृत्योर्मुक्षीय माइमृर्ता त्‌
+
<big>ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे  पाहि </big>
   −
ये तें सहस्रंमयुतं पाशा मृत्यो मर्त्यीय हन्त॑वे तान्‌ यज्ञस्य॑
+
<big>ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र: प्रचोदयात्‌ ॥</big>
   −
मायया सर्वा-नवं॑यजामहे ॥ मृत्यवे स्वाहां मृत्यवे TT ।
+
<big>ॐ  नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय</big>
   −
ॐ ० नमो भगवते रुद्राय विष्णवे मृत्युंमें पाहि ॥
+
<big>त्रिपुरान्तकाय त्रिकाग्रिकालाय कालाग्रिरुद्राय  नीलकण्ठाय</big>
   −
ge तत्पुरुषाय विदाहें महादेवाय॑ धीमहि । तन्नों a:
+
<big>मृत्युज्जया सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नम: ॥</big>
   −
प्रचोदयाँत्‌ ॥
+
<big>ॐ  शं च मे मयश्च मे  प्रियं  च मेऽनुकामश्च  मे कामश्च मे सौमनसश्च मे मद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे</big>
   −
नमस्ते अस्तु भगवन्विश्वेश्वराय॑ महादेवाय॑ श्रयम्बकाय॑
+
<big>द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्र मे धृतिश्च मे विश्वं  च मे महश्च मे संविश्च मे ज्ञात्रं च मे सूश्च मे प्रसुश्च मे</big>
   −
त्रिपुरान्तकायंत्रिकाग्िकालाय॑ कालाग्रिरुद्राय॑ नीलकण्ठाय॑
+
<big>सीरं च मे लयश्च म ऋतं च मेऽमृतं  च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च</big>
   −
मृत्युअ्याय॑ सर्वेश्वराय॑ सदाशिवाय॑ श्रीमन्महादेवाय नम:
+
<big>मे दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे शयनं  च मे सूषा च मे सू दिनं च मे सदाशिवोम्‌ ॥</big>
   −
ॐ  हां च॑ में मयंश्व में प्रिय॑ च॑ मेडनुकामश्रे मे का्मश्व मे
+
<big>ॐ  शान्ति: शान्ति: शान्ति: ॥</big>
   −
सौमनसभ् में मद्रं च॑ में श्रेयंश्व मे वस्यंश्व में यशंश्व में भरगंश्व में
+
<big>ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्माऽमृतं गमय ॥</big>
   −
after च मे यन्ता च॑ में घ॒र्ता चं में क्षेमंश्र में घृिश्व मे विश्व
+
<big>यो वेदादौ स्वर: प्रोक्तो वेदान्ते प्रतिष्ठित: । तस्य प्रकृतिलीनस्य यः परस्स महेश्वर: ॥</big>
   −
मे महंश्व मे संविच॑ मे ज्ञात्र॑ च मे सूश्व॑ मे प्रसुश मे aa
+
<big>सदाशिवोम्‌ ॥</big>
   −
ठयश्वं म ऋतं चं॑ मेउमर्ते च मेडयक्ष्म॑ च मेडनांमयज्न मे जीवातुंश्व
+
<big>ॐ  शान्ति: शान्ति: शान्तिं: ॥</big>
   −
में दीर्घायुत्व॑ च॑ मेडनमित्रं च मे5मंयं च में सुगं च॑ में शर्यनं च में
+
== ॥श्रीगुरुवन्दनम् ॥ (Shreeguruvandanam) ==
   −
Ts a get च मे ॥ सदाशिवोम्‌ ॥
+
<big>यो देवाना प्रथमं पुरस्ताद्विश्वाधियो रुद्रो महरषि: । हिरण्यगर्भं पश्यत जायमानग्ं सनो देव-श्शुभया स्मृत्या संयुनक्तु । यस्मात्परं नापरमस्ति किंचि-द्यस्मान्नाणीयो न ज्यायो</big>ऽ<big>स्ति कश्चित्‌ ।वृक्ष</big>  इ<big>व स्तब्धो दिवि तिष्ठ-त्येकस्तेनेदं पूर्णं  पुरुषेण सर्वम्  । न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्व-मानशु: । परेण नाकं</big> <big>निहितं  गुहायां  विभ्राजदेतद्यतयो  विशन्ति । वेदान्तविज्ञान-सुनिश्चितार्था-स्संन्यास योगाद्यतयश्शुद्धसत्त्वा: । ते ब्रह्मलोकेतु  परान्तकाले  परामृतात्परिमुच्यन्ति सर्वे</big>  । दह्नं विपापं <big>परमे</big>ऽश्मभूतं <big>यत्पुण्डरी</big>कं  <big>पुरमध्यसग्ग्‌स्थम्‌ तत्रापि दह्नं गगनं  विशोक-स्तस्मिन्‌ यद॒न्तस्त-दुपासितव्यम्‌ । यो वेदादी स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठित: । तस्य प्रकृति -लीनस्य : पर॑स्स महेश्वरः </big>
 
  −
शान्ति: शान्ति: शान्तिं:
  −
 
  −
ॐ असतो मा सद्टमय तमसो मा. ज्योतिर्गमय
  −
 
  −
मृत्योर्माउमृतं गमय ॥
  −
 
  −
यो वेदादौ स्वर: प्रोक्तो वेदान्तें च प्रतिष्ठित: । तस्य॑ प्रकृति -
  −
 
  −
लीनस्य यः परंस्स महेश्वर: ॥ सदाशिवोम्‌ ॥
  −
 
  −
ॐ  शान्ति: शान्ति: शान्तिं: ॥
      
==References==
 
==References==
 
<references />
 
<references />
216

edits

Navigation menu