Difference between revisions of "Mantra Pushpam (मन्त्र पुष्पम्)"

From Dharmawiki
Jump to navigation Jump to search
(completed)
m (font increased for readability)
Line 2: Line 2:
  
 
== ॥ प्रार्थना ॥ ==
 
== ॥ प्रार्थना ॥ ==
ॐ  गणानां  त्वा  गणपतिगम्  हवामहे कर्विं कवीनामुपमश्र॑वस्तमम्‌<ref>परिष्कर्ता स्वामी देवरूपानन्द:, रामकृष्ण मठ, खार, मुम्बई, Published By : The President, Ramakrishna Math, Khar, Mumbai - 400 052, Third Edition : January 23, 2007</ref> ।
+
<big>ॐ  गणानां  त्वा  गणपतिगम्  हवामहे कर्विं कवीनामुपमश्र॑वस्तमम्‌<ref>परिष्कर्ता स्वामी देवरूपानन्द:, रामकृष्ण मठ, खार, मुम्बई, Published By : The President, Ramakrishna Math, Khar, Mumbai - 400 052, Third Edition : January 23, 2007</ref> ।</big>
  
ज्येष्ठराजं  ब्रह्म॑णां ब्रह्मणस्पत आ न: शृण्वन्नूतिभिस्सीद साद॑नम्‌ ॥  
+
<big>ज्येष्ठराजं  ब्रह्म॑णां ब्रह्मणस्पत आ न: शृण्वन्नूतिभिस्सीद साद॑नम्‌ ॥</big>
  
ॐ  हंस हुसाय विद्महें परमहंसाय॑ घीमहि । तन्नो हंस: प्रचोदयात्‌ ॥
+
<big>ॐ  हंस हुसाय विद्महें परमहंसाय॑ घीमहि । तन्नो हंस: प्रचोदयात्‌ ॥</big>
  
ॐ  नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः ॥
+
<big>ॐ  नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः ॥</big>
  
ऋतगम्  स॒त्यं पर ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नम: ॥  
+
<big>ऋतगम्  स॒त्यं पर ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नम: ॥</big>
  
ईशान-स्सर्व-विद्याना-मीश्वर-स्सर्व-भूतानां ब्रह्माऽघिपति-र्ब्रह्मणोऽघिपति-र्ब्रह्मा शिवोमे अस्तु सदाशिवोम्‌ ॥
+
<big>ईशान-स्सर्व-विद्याना-मीश्वर-स्सर्व-भूतानां ब्रह्माऽघिपति-र्ब्रह्मणोऽघिपति-र्ब्रह्मा शिवोमे अस्तु सदाशिवोम्‌ ॥</big>
  
ॐ भू-र्भूव-स्सूवः ॥ॐ नमः शम्भवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय  च ॥  
+
<big>ॐ भू-र्भूव-स्सूवः ॥ॐ नमः शम्भवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय  च ॥</big>
  
ॐ  निधनपतये नमः । निधनपतान्तिकाय नमः । ऊध्वार्य नम: । ऊर्घ्वलिङ्गाय  नमः । हिरण्याय नमः । हिरण्यलिङ्गाय नमः ।
+
<big>ॐ  निधनपतये नमः । निधनपतान्तिकाय नमः । ऊध्वार्य नम: । ऊर्घ्वलिङ्गाय  नमः । हिरण्याय नमः । हिरण्यलिङ्गाय नमः ।</big>
  
सुवर्णाय नमः । सुवर्णलिङ्गाय  नमः । दिव्याय नम: । दिव्यलिङ्गाय नमः । भवाय नमः । भवलिङ्गाय  नमः । शर्वाय नमः ।
+
<big>सुवर्णाय नमः । सुवर्णलिङ्गाय  नमः । दिव्याय नम: । दिव्यलिङ्गाय नमः । भवाय नमः । भवलिङ्गाय  नमः । शर्वाय नमः ।</big>
  
शर्वलिङ्गाय नमः । शिवाय नमः । शिवालिङ्गाय नमः । ज्वलाय नमः । ज्वललिङ्गाय नमः । आत्माय नमः । आत्मलिङ्गाय नमः ।  
+
<big>शर्वलिङ्गाय नमः । शिवाय नमः । शिवालिङ्गाय नमः । ज्वलाय नमः । ज्वललिङ्गाय नमः । आत्माय नमः । आत्मलिङ्गाय नमः ।</big>
  
परमाय नमः । परलिङ्गाय  नमः । एतत्सोमस्य सूर्यस्य सर्वलिङ्गाय स्थापयति पाणिमन्त्रं  पवित्रम्‌ ॥
+
<big>परमाय नमः । परलिङ्गाय  नमः । एतत्सोमस्य सूर्यस्य सर्वलिङ्गाय स्थापयति पाणिमन्त्रं  पवित्रम्‌ ॥</big>
  
सद्योजातं प्रपद्यामि  सद्योजाताय वै नमो नमः ।
+
<big>सद्योजातं प्रपद्यामि  सद्योजाताय वै नमो नमः ।</big>
  
भवे भवे नातिंभवे भवस्वमाम्‌ । भवोदभ्वाय  वै नमो नम: ॥ वामदेवाय नमो ज्येष्ठाय
+
<big>भवे भवे नातिंभवे भवस्वमाम्‌ । भवोदभ्वाय  वै नमो नम: ॥ वामदेवाय नमो ज्येष्ठाय</big>
  
नम-श्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय  नमो
+
<big>नम-श्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय  नमो</big>
  
बलविकरणाय नमो बलाय नमो बलप्रमथनाय नम-स्सर्व-भूतदमनाय नमो मनोन्मनाय नम: ॥
+
<big>बलविकरणाय नमो बलाय नमो बलप्रमथनाय नम-स्सर्व-भूतदमनाय नमो मनोन्मनाय नम: ॥</big>
  
अघोरेम्योऽथ घोरेभ्यो घोरघोरतरेम्य: । सर्वेम्य-स्सर्वशार्वेभ्यो नमस्ते अस्तु रुद्ररूपेम्य: ॥
+
<big>अघोरेम्योऽथ घोरेभ्यो घोरघोरतरेम्य: । सर्वेम्य-स्सर्वशार्वेभ्यो नमस्ते अस्तु रुद्ररूपेम्य: ॥</big>
  
सर्वो वै रुद्र-स्तस्मै रुद्राय नमो अस्तु | पुरुषो  वै रुद्र-स्सन्महो नमो नमः । विश्वं  भूतं  भुवनं  चित्रं बहुधा जातं  जायमानं च यत्‌ ।
+
<big>सर्वो वै रुद्र-स्तस्मै रुद्राय नमो अस्तु | पुरुषो  वै रुद्र-स्सन्महो नमो नमः । विश्वं  भूतं  भुवनं  चित्रं बहुधा जातं  जायमानं च यत्‌ ।</big>
  
सर्वो ह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु ॥
+
<big>सर्वो ह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु ॥</big>
  
कद्रुद्राय प्रचेतसे मीढु्ष्टमाय  तव्यसे  | वो चेम शन्तमगं ह्रदे |
+
<big>कद्रुद्राय प्रचेतसे मीढु्ष्टमाय  तव्यसे  | वो चेम शन्तमगं ह्रदे |</big>
  
सर्वो ह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु ॥
+
<big>सर्वो ह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु ॥</big>
  
त्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्‌ । उर्वारुकमिव बन्ध॑नान्मृत्योर्मुक्षीय माऽमृतात्  ॥
+
<big>त्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्‌ । उर्वारुकमिव बन्ध॑नान्मृत्योर्मुक्षीय माऽमृतात्  ॥</big>
  
ये ते सहस्रमयुतं पाशा मृत्यो मर्त्यीय हन्तवे । तान्‌ यज्ञस्य
+
<big>ये ते सहस्रमयुतं पाशा मृत्यो मर्त्यीय हन्तवे । तान्‌ यज्ञस्य</big>
  
मायया सर्वा-नवयजामहे ॥ मृत्यवे स्वाहा मृत्यवे स्वाहा ।
+
<big>मायया सर्वा-नवयजामहे ॥ मृत्यवे स्वाहा मृत्यवे स्वाहा ।</big>
  
ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे  पाहि ॥
+
<big>ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे  पाहि ॥</big>
  
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्र: प्रचोदयात्‌ ॥
+
<big>ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्र: प्रचोदयात्‌ ॥</big>
  
ॐ  नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय
+
<big>ॐ  नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय</big>
  
त्रिपुरान्तकाय त्रिकाग्रिकालाय कालाग्रिरुद्राय  नीलकण्ठाय
+
<big>त्रिपुरान्तकाय त्रिकाग्रिकालाय कालाग्रिरुद्राय  नीलकण्ठाय</big>
  
मृत्युज्जया सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नम: ॥
+
<big>मृत्युज्जया सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नम: ॥</big>
  
ॐ  शं च मे मयश्च मे  प्रियं  च मेऽनुकामश्च  मे कामश्च मे
+
<big>ॐ  शं च मे मयश्च मे  प्रियं  च मेऽनुकामश्च  मे कामश्च मे सौमनसश्च मे मद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे</big>
  
सौमनसश्च मे मद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे
+
<big>द्रविणं  च मे यन्ता च मे धर्ता च मे क्षेमश्र मे धृतिश्च मे विश्वं  च मे महश्च मे संविश्च मे ज्ञात्रं च मे सूश्च मे प्रसुश्च मे</big>
  
द्रविणं  च मे यन्ता मे धर्ता च मे क्षेमश्र मे धृतिश्च मे विश्वं  च
+
<big>सीरं च मे लयश्च म ऋतं च मेऽमृतं  मेऽयक्ष्मं मेऽनामयच्च मे जीवातुश्च</big>
  
मे महश्च मे संविश्च मे ज्ञात्रं च मे सूश्च मे प्रसुश्च मे सीरं च मे लयश्च म ऋतं च मेऽमृतं  च मेऽयक्ष्मं मेऽनामयच्च मे जीवातुश्च
+
<big>मे दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे शयनं  च मे सूषा च मे सू दिनं च मे ॥ सदाशिवोम्‌ ॥</big>
  
मे दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सू दिनं च मे ॥ सदाशिवोम्‌
+
<big>ॐ शान्ति: शान्ति: शान्ति: </big>
  
शान्ति: शान्ति: शान्ति: ॥  
+
<big>असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्माऽमृतं गमय </big>
  
ॐ असतो मा सद्गमय तमसो मा ज्योतिर्गमय । मृत्योर्माऽमृतं गमय
+
<big>यो वेदादौ स्वर: प्रोक्तो वेदान्ते च प्रतिष्ठित: तस्य प्रकृतिलीनस्य यः परस्स महेश्वर: </big>
  
यो वेदादौ स्वर: प्रोक्तो वेदान्ते च प्रतिष्ठित: । तस्य प्रकृतिलीनस्य यः परस्स महेश्वर: ॥  
+
<big>सदाशिवोम्‌ </big>
  
सदाशिवोम्‌ ॥
+
<big>ॐ  शान्ति: शान्ति: शान्तिं: ॥</big>
 
 
ॐ  शान्ति: शान्ति: शान्तिं: ॥
 
  
 
==References==
 
==References==
 
<references />
 
<references />

Revision as of 23:50, 5 November 2019

॥ प्रार्थना ॥

ॐ गणानां त्वा गणपतिगम् हवामहे कर्विं कवीनामुपमश्र॑वस्तमम्‌[1]

ज्येष्ठराजं ब्रह्म॑णां ब्रह्मणस्पत आ न: शृण्वन्नूतिभिस्सीद साद॑नम्‌ ॥

ॐ हंस हुसाय विद्महें परमहंसाय॑ घीमहि । तन्नो हंस: प्रचोदयात्‌ ॥

ॐ नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः ॥

ऋतगम् स॒त्यं पर ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नम: ॥

ईशान-स्सर्व-विद्याना-मीश्वर-स्सर्व-भूतानां ब्रह्माऽघिपति-र्ब्रह्मणोऽघिपति-र्ब्रह्मा शिवोमे अस्तु सदाशिवोम्‌ ॥

ॐ भू-र्भूव-स्सूवः ॥ॐ नमः शम्भवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

ॐ निधनपतये नमः । निधनपतान्तिकाय नमः । ऊध्वार्य नम: । ऊर्घ्वलिङ्गाय नमः । हिरण्याय नमः । हिरण्यलिङ्गाय नमः ।

सुवर्णाय नमः । सुवर्णलिङ्गाय नमः । दिव्याय नम: । दिव्यलिङ्गाय नमः । भवाय नमः । भवलिङ्गाय नमः । शर्वाय नमः ।

शर्वलिङ्गाय नमः । शिवाय नमः । शिवालिङ्गाय नमः । ज्वलाय नमः । ज्वललिङ्गाय नमः । आत्माय नमः । आत्मलिङ्गाय नमः ।

परमाय नमः । परलिङ्गाय नमः । एतत्सोमस्य सूर्यस्य सर्वलिङ्गाय स्थापयति पाणिमन्त्रं पवित्रम्‌ ॥

सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।

भवे भवे नातिंभवे भवस्वमाम्‌ । भवोदभ्वाय वै नमो नम: ॥ वामदेवाय नमो ज्येष्ठाय

नम-श्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो

बलविकरणाय नमो बलाय नमो बलप्रमथनाय नम-स्सर्व-भूतदमनाय नमो मनोन्मनाय नम: ॥

अघोरेम्योऽथ घोरेभ्यो घोरघोरतरेम्य: । सर्वेम्य-स्सर्वशार्वेभ्यो नमस्ते अस्तु रुद्ररूपेम्य: ॥

सर्वो वै रुद्र-स्तस्मै रुद्राय नमो अस्तु | पुरुषो वै रुद्र-स्सन्महो नमो नमः । विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत्‌ ।

सर्वो ह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु ॥

कद्रुद्राय प्रचेतसे मीढु्ष्टमाय तव्यसे | वो चेम शन्तमगं ह्रदे |

सर्वो ह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु ॥

त्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्‌ । उर्वारुकमिव बन्ध॑नान्मृत्योर्मुक्षीय माऽमृतात् ॥

ये ते सहस्रमयुतं पाशा मृत्यो मर्त्यीय हन्तवे । तान्‌ यज्ञस्य

मायया सर्वा-नवयजामहे ॥ मृत्यवे स्वाहा मृत्यवे स्वाहा ।

ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि ॥

ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्र: प्रचोदयात्‌ ॥

ॐ नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय

त्रिपुरान्तकाय त्रिकाग्रिकालाय कालाग्रिरुद्राय नीलकण्ठाय

मृत्युज्जया सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नम: ॥

ॐ शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे मद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे

द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्र मे धृतिश्च मे विश्वं च मे महश्च मे संविश्च मे ज्ञात्रं च मे सूश्च मे प्रसुश्च मे

सीरं च मे लयश्च म ऋतं च मेऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च

मे दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सू दिनं च मे ॥ सदाशिवोम्‌ ॥

ॐ शान्ति: शान्ति: शान्ति: ॥

ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्माऽमृतं गमय ॥

यो वेदादौ स्वर: प्रोक्तो वेदान्ते च प्रतिष्ठित: । तस्य प्रकृतिलीनस्य यः परस्स महेश्वर: ॥

सदाशिवोम्‌ ॥

ॐ शान्ति: शान्ति: शान्तिं: ॥

References

  1. परिष्कर्ता स्वामी देवरूपानन्द:, रामकृष्ण मठ, खार, मुम्बई, Published By : The President, Ramakrishna Math, Khar, Mumbai - 400 052, Third Edition : January 23, 2007