Changes

Jump to navigation Jump to search
completed
Line 58: Line 58:  
मृत्युज्जया सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नम: ॥
 
मृत्युज्जया सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नम: ॥
   −
ॐ  हां च॑ में मयंश्व में प्रिय॑ च॑ मेडनुकामश्रे मे का्मश्व मे
+
ॐ  शं च मे मयश्च मे  प्रियं  च मेऽनुकामश्च  मे कामश्च मे
   −
सौमनसभ् में मद्रं च॑ में श्रेयंश्व मे वस्यंश्व में यशंश्व में भरगंश्व में
+
सौमनसश्च मे मद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे
   −
after च मे यन्ता च॑ में घ॒र्ता चं में क्षेमंश्र में घृिश्व मे विश्व
+
द्रविणं  च मे यन्ता च मे धर्ता च मे क्षेमश्र मे धृतिश्च मे विश्वं 
   −
मे महंश्व मे संविच॑ मे ज्ञात्र॑ च मे सूश्व॑ मे प्रसुश मे aa
+
मे महश्च मे संविश्च मे ज्ञात्रं च मे सूश्च मे प्रसुश्च मे सीरं च मे लयश्च म ऋतं च मेऽमृतं  च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च
   −
ठयश्वं म ऋतं चं॑ मेउमर्ते मेडयक्ष्म॑ मेडनांमयज्न मे जीवातुंश्व
+
मे दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे शयनं  मे सूषा च मे सू दिनं च मे ॥ सदाशिवोम्‌ ॥
   −
में दीर्घायुत्व॑ च॑ मेडनमित्रं च मे5मंयं च में सुगं च॑ में शर्यनं च में
+
ॐ  शान्ति: शान्ति: शान्ति: ॥
   −
Ts a get च मे ॥ सदाशिवोम्‌
+
ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्माऽमृतं गमय
   −
ॐ  शान्ति: शान्ति: शान्तिं: ॥
+
यो वेदादौ स्वर: प्रोक्तो वेदान्ते च प्रतिष्ठित: । तस्य प्रकृतिलीनस्य यः परस्स महेश्वर: ॥  
   −
ॐ असतो मा सद्टमय । तमसो मा. ज्योतिर्गमय ।
+
सदाशिवोम्‌ ॥
 
  −
मृत्योर्माउमृतं गमय ॥
  −
 
  −
यो वेदादौ स्वर: प्रोक्तो वेदान्तें च प्रतिष्ठित: । तस्य॑ प्रकृति -
  −
 
  −
लीनस्य यः परंस्स महेश्वर: ॥ सदाशिवोम्‌ ॥
      
ॐ  शान्ति: शान्ति: शान्तिं: ॥
 
ॐ  शान्ति: शान्ति: शान्तिं: ॥
216

edits

Navigation menu