Changes

Jump to navigation Jump to search
m
editted
Line 6: Line 6:  
ज्येष्ठराजं  ब्रह्म॑णां ब्रह्मणस्पत आ न: शृण्वन्नूतिभिस्सीद साद॑नम्‌ ॥  
 
ज्येष्ठराजं  ब्रह्म॑णां ब्रह्मणस्पत आ न: शृण्वन्नूतिभिस्सीद साद॑नम्‌ ॥  
   −
ॐ  हंस हुसाय॑ विद्महें परमहंसाय॑ घीमहि । तन्नो हंस: प्रचोदयात्‌ ॥
+
ॐ  हंस हुसाय विद्महें परमहंसाय॑ घीमहि । तन्नो हंस: प्रचोदयात्‌ ॥
    
ॐ  नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः ॥
 
ॐ  नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः ॥
   −
ऋतगम्  स॒त्यं पर ब्रह्म पुरुष कृष्णपिङ्गलम् ।  
+
ऋतगम्  स॒त्यं पर ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नम: ॥
   −
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नम: ॥  
+
ईशान-स्सर्व-विद्याना-मीश्वर-स्सर्व-भूतानां ब्रह्माऽघिपति-र्ब्रह्मणोऽघिपति-र्ब्रह्मा शिवोमे अस्तु सदाशिवोम्‌
   −
ईशान-स्सर्व-विद्याना-मीश्वर-रसर्व-भूतानां ब्रह्माऽघिपति-र्ब्रह्मणोऽघिपति-र्ब्रह्मा शिवोमे अस्तु सदाशिवोम्‌
+
ॐ भू-र्भूव-स्सूवः ॥ॐ नमः शम्भवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय  च ॥  
   −
भू-र्भूव-स्सूवः ॥ॐ नमः शम्भवे च मयोभवे च नमः  
+
निधनपतये नमः । निधनपतान्तिकाय नमः । ऊध्वार्य नम: । ऊर्घ्वलिङ्गाय  नमः । हिरण्याय नमः । हिरण्यलिङ्गाय नमः ।
   −
शंकराय च मयस्कराय च नमः शिवाय च शिवतराय  च ॥
+
सुवर्णाय नमः । सुवर्णलिङ्गाय  नमः । दिव्याय नम: । दिव्यलिङ्गाय नमः । भवाय नमः । भवलिङ्गाय  नमः । शर्वाय नमः ।
   −
ॐ  निधनपतये नमः । निधनपतान्तिकाय नमः । ऊध्वर् वा  ऊध्वर्य् र्य र्घ्व
+
शर्वलिङ्गाय नमः । शिवाय नमः । शिवालिङ्गाय नमः । ज्वलाय नमः । ज्वललिङ्गाय नमः । आत्माय नमः । आत्मलिङ्गाय नमः ।  
   −
नम: । ऊर्घ्वलिड्राय नमः । हिरण्याय नमः । हिरण्यलिज्ाय नमः ।
+
परमाय नमः । परलिङ्गाय  नमः । एतत्सोमस्य सूर्यस्य सर्वलिङ्गाय स्थापयति पाणिमन्त्रं  पवित्रम्‌ ॥
   −
सुवर्णाय नमः । सुवर्णलिड्ाय नमः । दिव्याय नम: । दिव्यलिड़य
+
सद्योजातं प्रपद्यामि  सद्योजाताय वै नमो नमः ।
   −
नमः भवाय नमः । भवलिक्ाय नमः । दर्वाय नमः । दार्वलिक्ाय
+
भवे भवे नातिंभवे भवस्वमाम्‌ भवोदभ्वाय  वै नमो नम: ॥ वामदेवाय नमो ज्येष्ठाय
   −
नमः । शिवाय नमः । दिवलिक्ाय नमः । ज्वलाय नमः ।
+
नम-श्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय  नमो
   −
SHOOT नमः । आत्माय नमः । आत्मलिड्ाय नमः । परमाय
+
बलविकरणाय नमो बलाय नमो बलप्रमथनाय नम-स्सर्व-भूतदमनाय नमो मनोन्मनाय नम: ॥
 
  −
............. page-19 .............
  −
 
  −
2 qaqa,
  −
 
  −
नमः । परमठिज़ाय नमः । एतत्सोमस्य॑ सूर्यस्य सर्वजिद्नग्गू
  −
 
  −
स्थापयति पाणिमर्नन्‍्त्र पवित्रम्‌ ॥
  −
 
  −
waht Wey सद्योजाताय वै नमो TH: | WT AT
  −
 
  −
नातिं भवे भवस्वमाम्‌ । भवोद्धवाय नम॑ः ॥ वामदेवाय नमों ज्येष्ठाय
  −
 
  −
नम॑-इश्रेष्ठाय नमों रुद्राय नमः कालाय नमः कर्टविकरणाय नमो
  −
 
  −
बर्टविकरणाय नमो बलांय नमो बलंप्रमथनाय नम-स्सर्व-
  −
 
  −
भूतदमनाय नमों मनोन्म॑नाय नम: ॥
      
अघोरेम्योध्थ घोरेंभ्यो घोरघोरतरेम्य: । सर्वे म्य-स्सर्वशार्वे यो
 
अघोरेम्योध्थ घोरेंभ्यो घोरघोरतरेम्य: । सर्वे म्य-स्सर्वशार्वे यो
216

edits

Navigation menu