Changes

Jump to navigation Jump to search
adding content
Line 1: Line 1: −
कविकुलगुरुः कालिदासः कविश्रेष्ठः इति न केवलं भारतवर्षे अपितु जगिति सुप्रसिद्धविषय इति । भारतीयाः पण्डिता आलङ्कारिकाश्चैनं महाकवि-कविशिरोमणि-कविसम्राट प्रभृतिभिरुपपदैः स्मरन्ति। वैदेशिकाः कालिदासं द्वितीयं शेक्सपीयरम् एव मन्यन्ते। अस्य विशिष्टः गुणः काव्ये नाटके वा भाषासरलता अस्ति। संस्कृतसाहित्यजगति अस्य अभिज्ञानशाकुन्तलस्य महदुत्कृष्टस्थानम्। मेघदूतम् महाकविकालिदासेन रचितं विख्यात गीतकाव्यमस्ति। तत्र उक्तम्–<blockquote>'''आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानु वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श।'''</blockquote>आषाढमासस्य प्रथमदिवसे (शुक्ल प्रतिपत्) वर्षारंभसमये कश्चिद् यक्षः पर्वत
+
कविकुलगुरुः कालिदासः कविश्रेष्ठः इति न केवलं भारतवर्षे अपितु जगिति सुप्रसिद्धविषय इति । भारतीयाः पण्डिता आलङ्कारिकाश्चैनं महाकवि-कविशिरोमणि-कविसम्राट प्रभृतिभिरुपपदैः स्मरन्ति। वैदेशिकाः कालिदासं द्वितीयं शेक्सपीयरम् एव मन्यन्ते। अस्य विशिष्टः गुणः काव्ये नाटके वा भाषासरलता अस्ति। संस्कृतसाहित्यजगति अस्य अभिज्ञानशाकुन्तलस्य महदुत्कृष्टस्थानम्। मेघदूतम् महाकविकालिदासेन रचितं विख्यात गीतकाव्यमस्ति। तत्र उक्तम्–<blockquote>'''आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श। (मेघ. पू.2)'''</blockquote>आषाढमासस्य प्रारम्भदिने (शुक्ल प्रतिपत्) वर्षारंभसमये एव कश्चिद् यक्षः पर्वतश्रृङ्गसंलग्नं यस्यां क्रीडायां हस्तिनः दन्तैः उच्चस्थानेषु प्रहारं कुर्वन्ति तस्यां क्रीडायां संलग्नं दर्शनीयं हस्तिनमिव मेधं ददर्श।
   −
युगे युगे व्यतीतेऽपि अस्य रमणीयाः काव्यरचनाः अद्यापि रसिकैः जनैः आस्वाद्यन्ते।  
+
आषाढमासस्य प्रथमातिथिरेव भरतवर्षे कालिदासदिवसमिति प्रख्यातम्। युगे युगे व्यतीतेऽपि अस्य रमणीयाः काव्यरचनाः अद्यापि रसिकैः जनैः आस्वाद्यन्ते।  
    
=== कालिदासस्य जीवनपरिचयम्। ===
 
=== कालिदासस्य जीवनपरिचयम्। ===
Line 19: Line 19:  
* ऋतुसंहारम्, मेघदूतं च इति '''द्वे खंडकाव्ये'''
 
* ऋतुसंहारम्, मेघदूतं च इति '''द्वे खंडकाव्ये'''
   −
=== रचनाकौशलम् उपमासौन्दर्यं च। ===
+
=== रचनाकौशलम्। ===
यथा पद्यरचनायाम् तथैव नाटकेषु महाकवेः कलाकुशलः वर्तते। अस्य नाटकेषु काव्येषु च घटनासौष्टवं, स्वाभाविकविषयवर्णनं, चरित्रानुसारिपात्रचयनं, स्वभावोपस्थिताभिनयं, काव्ये रसपरिपोषणं सुतरां विलोकयामः। कालिदासेन प्रकृतिः मानवसहचरीरूपेण वणिता। यदा तस्य पात्राणि हृष्यन्ति तदा प्रकृतिः अपि प्रफुल्ला भवति । यदा तस्य पात्राणि दुःखितानि भवन्ति तदा प्रकृतिरपि रोदितीव । यथा अभिज्ञानशाकुन्तले चतुर्थेऽङ्के शकुन्तला यदा कण्वाश्रमंत्यक्त्वा पतिगृहं प्रयाति तदा तस्या वियोगे मृगा घासचर्वणं विस्मरन्ति, मयूरास्तस्याः शोके नृत्यं त्यजन्ति, किमन्यत् वृक्षा लताश्चापि रुदन्ति पत्ररूपाणि अश्रूणि च पातयन्ति- <blockquote>'''उद्गलितदर्भकवला मृगाः परित्यक्तनर्तना मयूराः । अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ।।'''</blockquote>कालिदासस्य काव्ये मानवमनसोऽपि गम्भीरचित्रणं वयं पश्यामः । तस्य काव्यानि व्यंजनामयानि सन्ति । गेटेनामा जर्मनकविः स्वर्लोकभूलोकयोः सौन्दर्यम् एकीभूतमिव अभिज्ञानशाकुन्तले अवलोकयति।<ref name=":1"><nowiki>http://hindikiguide.com/essay-on-kalidas-in-sanskrit-language.html</nowiki></ref>
+
यथा पद्यरचनायाम् तथैव नाटकेषु महाकवेः कलाकौशलं दृश्यते। तस्य काव्यस्य परिशीलनेन वेदशास्त्रपुराणेषु वैदुष्यं अवगम्यते। तस्य रचनायां संङ्गृहीतानि केचन अलङ्कारशास्त्रविषयाः 
 +
* उपमालङ्कारस्य प्रयोगे अद्वितीय निपुणता
 +
* नवनवोन्मेषप्रतिभा
 +
* शृङ्गारसप्रधानवर्णनम् 
 +
* अपूर्वकल्पना शक्तिः
 +
* वैदर्भीरीतेः उपयोगः
 +
* पात्रचयने निपुणता
 +
* प्रसादगुण परिपूर्णता
 +
* मनोहर-प्रकृतिचित्रणम्
 +
* माधुर्यगुण-संपन्न-वाक्यनिर्माणम् 
 +
* व्यंजनाभरित रचना
 +
* कन्तासम्मततया प्रबोधः
 +
अस्य नाटकेषु काव्येषु च घटनासौष्टवं, स्वाभाविकविषयवर्णनं, चरित्रानुसारिपात्रचयनं, स्वभावोपस्थिताभिनयं, काव्ये रसपरिपोषणम् अन्ते पुरुषार्थसाधकत्वं च सुतरां विलोकयामः। कालिदासेन प्रकृतिः मानवसहचरीरूपेण वणिता। यदा तस्य पात्राणि हृष्यन्ति तदा प्रकृतिः अपि प्रफुल्ला भवति । यदा तस्य पात्राणि दुःखितानि भवन्ति तदा प्रकृतिरपि रोदितीव । यथा अभिज्ञानशाकुन्तले चतुर्थेऽङ्के शकुन्तला यदा कण्वाश्रमंत्यक्त्वा पतिगृहं प्रयाति तदा तस्या वियोगे मृगा घासचर्वणं विस्मरन्ति, मयूरास्तस्याः शोके नृत्यं त्यजन्ति, किमन्यत् वृक्षा लताश्चापि रुदन्ति पत्ररूपाणि अश्रूणि च पातयन्ति- <blockquote>'''उद्गलितदर्भकवला मृगाः परित्यक्तनर्तना मयूराः । अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ।।'''</blockquote>कालिदासस्य काव्ये मानवमनसोऽपि गम्भीरचित्रणं वयं पश्यामः । तस्य काव्यानि व्यंजनामयानि सन्ति । गेटेनामा जर्मनकविः स्वर्लोकभूलोकयोः सौन्दर्यम् एकीभूतमिव अभिज्ञानशाकुन्तले अवलोकयति।<ref name=":1"><nowiki>http://hindikiguide.com/essay-on-kalidas-in-sanskrit-language.html</nowiki></ref>
   −
कालिदासस्य काव्यानां प्रमुखं वैशिष्टयम् उपमासौन्दर्यम् एव अस्ति । ‘उपमा कालिदासस्य’ इति आभाणकम् प्रसिद्धमेव। अस्य महाकवेः उपमा अनुरूपाः रमणीयाः वर्तन्ते। तस्य उपमायाः प्रसिद्धमेकम् उदाहरणं दृश्यताम्- <blockquote>'''संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ।।'''</blockquote>अत्र रघुवंशे इन्दुमत्याः स्वयंवरसरस्य वर्णनमस्ति । इन्दुमती अत्र चलन्ती दीपशिखा इव वर्णिता। वरमाला गृहीत्वा सा यस्य यस्य नृपस्य सम्मुखं याति स स प्रथमं तु प्रसन्नः भवति परन्तु यदा सा अग्रे गच्छति तदा तस्य मुखं तथैव म्लानं भवति यथा दीपप्रकाशशून्याः प्रासादाः भवेयुः । अत्र उपमया एव कालिदासेन नृपाणां मनोभावा अपि स्फुटं प्रदर्शिताः । अनया उपमया एव कालिदासेन दीपशिखाकालिदासः इत्युपाधिरधिगतः।<ref name=":1" />
+
=== उपमा कालिदासस्य - सार्थकता । ===
 +
कालिदासस्य काव्यानां प्रमुखं वैशिष्टयम् उपमासौन्दर्यम् एव अस्ति । ‘उपमा कालिदासस्य’ इति आभाणकम् प्रसिद्धमेव। अस्य महाकवेः उपमा सरलाः सरसाः सुमधुराः अनुरूपाः रमणीयाः स्वाभाविकाश्च वर्तन्ते। तस्य उपमायाः प्रसिद्धमेकम् उदाहरणं दृश्यताम्- <blockquote>'''संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ।।'''</blockquote>अत्र रघुवंशे इन्दुमत्याः स्वयंवरसरस्य वर्णनमस्ति । इन्दुमती अत्र चलन्ती दीपशिखा इव वर्णिता। वरमाला गृहीत्वा सा यस्य यस्य नृपस्य सम्मुखं याति स स प्रथमं तु प्रसन्नः भवति परन्तु यदा सा अग्रे गच्छति तदा तस्य मुखं तथैव म्लानं भवति यथा दीपप्रकाशशून्याः प्रासादाः भवेयुः । अत्र उपमया एव कालिदासेन नृपाणां मनोभावा अपि स्फुटं प्रदर्शिताः । अनया उपमया एव कालिदासेन दीपशिखाकालिदासः इत्युपाधिरधिगतः।<ref name=":1" />
    
== आधाराः ==
 
== आधाराः ==
 
<references />
 
<references />
 
[[Category:Sahitya]]
 
[[Category:Sahitya]]

Navigation menu