Difference between revisions of "Mahakavi Kalidasa (महाकवि-कालिदासः)"

From Dharmawiki
Jump to navigation Jump to search
(adding content)
(editing)
Line 15: Line 15:
 
* ऋतुसंहारम्, मेघदूतं च इति '''द्वे खंडकाव्ये'''
 
* ऋतुसंहारम्, मेघदूतं च इति '''द्वे खंडकाव्ये'''
  
=== रचनाकौशलम्। ===
+
=== रचनाकौशलम् उपमासौन्दर्यं च। ===
यथा पद्यरचनायाम् तथैव नाटकेषु महाकविः कलाकशलः वर्तते। अस्य  
+
यथा पद्यरचनायाम् तथैव नाटकेषु महाकवेः कलाकुशलः वर्तते। अस्य नाटकेषु काव्येषु च घटनासौष्टवं, स्वाभाविकविषयवर्णनं, चरित्रानुसारिपात्रचयनं, स्वभावोपस्थिताभिनयं, काव्ये रसपरिपोषणं सुतरां विलोकयामः। कालिदासेन प्रकृतिः मानवसहचरीरूपेण वणिता। यदा तस्य पात्राणि हृष्यन्ति तदा प्रकृतिः अपि प्रफुल्ला भवति । यदा तस्य पात्राणि दुःखितानि भवन्ति तदा प्रकृतिरपि रोदितीव । यथा अभिज्ञानशाकुन्तले चतुर्थेऽङ्के शकुन्तला यदा कण्वाश्रमंत्यक्त्वा पतिगृहं प्रयाति तदा तस्या वियोगे मृगा घासचर्वणं विस्मरन्ति, मयूरास्तस्याः शोके नृत्यं त्यजन्ति, किमन्यत् वृक्षा लताश्चापि रुदन्ति पत्ररूपाणि अश्रूणि च पातयन्ति- <blockquote>'''उद्गलितदर्भकवला मृगाः परित्यक्तनर्तना मयूराः । अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ।।'''</blockquote>कालिदासस्य काव्ये मानवमनसोऽपि गम्भीरचित्रणं वयं पश्यामः । तस्य काव्यानि व्यंजनामयानि सन्ति । गेटेनामा जर्मनकविः स्वर्लोकभूलोकयोः सौन्दर्यम् एकीभूतमिव अभिज्ञानशाकुन्तले अवलोकयति <ref name=":1"><nowiki>http://hindikiguide.com/essay-on-kalidas-in-sanskrit-language.html</nowiki></ref>
  
कालिदासेन प्रकृतिः मानवसहचरीरूपेण वणिता। यदा तस्य पात्राणि हृष्यन्ति तदा प्रकृतिः अपि प्रफुल्ला भवति । यदा तस्य पात्राणि दुःखितानि भवन्ति तदा प्रकृतिरपि रोदितीव । यथा अभिज्ञानशाकुन्तले चतुर्थेऽङ्के शकुन्तला यदा कण्वाश्रमंत्यक्त्वा पतिगृहं प्रयाति तदा तस्या वियोगे मृगा घासचर्वणं विस्मरन्ति, मयूरास्तस्याः शोके नृत्यं त्यजन्ति, किमन्यत् वृक्षा लताश्चापि रुदन्ति पत्ररूपाणि अश्रूणि च पातयन्ति-
+
कालिदासस्य काव्यानां प्रमुखं वैशिष्टयम् उपमासौन्दर्यम् एव अस्ति । ‘उपमा कालिदासस्य’ इति आभाणकम् प्रसिद्धमेव। तस्य उपमायाः एकम् उदाहरणं दृश्यताम्- <blockquote>'''संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ।।'''</blockquote>अत्र रघुवंशे इन्दुमत्याः स्वयंवरसरस्य वर्णनमस्ति । इन्दुमती अत्र चलन्ती दीपशिखा इव वर्णिता। वरमाला गृहीत्वा सा यस्य यस्य नृपस्य सम्मुखं याति स स प्रथमं तु प्रसन्नः भवति परन्तु यदा सा अग्रे गच्छति तदा तस्य मुखं तथैव म्लानं भवति यथा दीपप्रकाशशून्याः प्रासादाः भवेयुः । अत्र उपमया एव कालिदासेन नृपाणां मनोभावा अपि स्फुटं प्रदर्शिताः । अनया उपमया एव कालिदासेन दीपशिखाकालिदासः इत्युपाधिरधिगतः।<ref name=":1" />
 
 
उद्गलितदर्भकवला मृगाः परित्यक्तनर्तना मयूराः । अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ।।
 
 
 
कालिदासस्य काव्ये मानवमनसोऽपि गम्भीरचित्रणं वयं पश्यामः ।
 
 
 
कालिदासस्य काव्यानि व्यंजनामयानि सन्ति ।  गेटेनामा जर्मनकविः स्वर्लोकभूलोकयोः सौन्दर्यम् एकीभूतमिव अभिज्ञानशाकुन्तले अवलोकयति '''॥'''
 
 
 
कालिदासस्य काव्यानां प्रमुखं वैशिष्टयम् उपमासौन्दर्यम् एव अस्ति । ‘उपमा कालिदासस्य’ इति आभाणकम् प्रसिद्धमेव। तस्य उपमायाः एकम् उदाहरणं दृश्यताम्- संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ।।
 
 
 
अत्र रघुवंशे इन्दुमत्याः स्वयंवरावसरस्य वर्णनमस्ति । इन्दुमती अत्र चलन्ती दीपशिखा इव वणता। वरमाला गृहीत्वा सा यस्य यस्य नृपस्य सम्मुखं याति स स प्रथमं तु प्रसन्नः भवति परन्तु यदा सा अग्रे गच्छति तदा तस्य मुखं तथैव म्लानं भवति यथा दीपप्रकाशशून्याः प्रासादाः भवेयुः । अत्र उपमया एव कालिदासेन नृपाणां मनोभावा अपि स्फुटं प्रदर्शिताः । अनया उपमया एव कालिदासेन दीपशिखाकालिदासः इत्युपाधिरधिगतः ।
 
  
 
== आधाराः ==
 
== आधाराः ==
 
<references />
 
<references />
 
[[Category:Sahitya]]
 
[[Category:Sahitya]]

Revision as of 21:00, 21 June 2020

कविकुलगुरुः कालिदासः कविश्रेष्ठः इति न केवलं भारतवर्षे अपितु जगिति सुप्रसिद्धविषय इति । भारतीयाः पण्डिता आलङ्कारिकाश्चैनं महाकवि-कविशिरोमणि-कविसम्राट प्रभृतिभिरुपपदैः स्मरन्ति। वैदेशिकाः कालिदासं द्वितीयं शेक्सपीयरम् एव मन्यन्ते ।

कालिदासस्य जीवनपरिचयम्।

यद्यपि महाकवेः रचनाराशिः देशदेशान्तरे प्रसृता, परमयं महानुभावस्य जन्म कुत्र कदा चाभूतिति विषये न किमपि निश्चिततया वक्तुं शक्नुमः। कालिदासस्य जन्मस्थानं काश्मीरः वा वङ्गभूमिर्वा राजस्थानं वा उज्जयिनी वेति निश्चितं वक्तुं न शक्यते। न चास्य जीवनकालविषये कश्चिद् निर्णयः। महाराजविक्रमादित्यस्य राजसभाया अयं सभारत्नेषु प्रतिष्ठितो विद्वान् इति सर्वैः स्वीक्रियते।[1]

अपरे प्रतिपादयन्ति यत् महाकविरयं द्वितीयचन्द्रगुप्तस्य विक्रमादित्यापरनामधेयस्य समयेऽभवत्। कालिदासः तस्य सभापण्डित आसीदिति जमश्रुतिः। परं मालविकाग्निमित्रनाटके शुङ्गवंशीयाग्निमित्रस्य वर्णनमेतत्सिद्ध्यति यतः कविरयं क्रीस्ताब्दारम्भात्प्राक् द्वितीयशताब्द्याः पूर्वमासीत्। परं महाराजविक्रमादित्यस्य समकालिक इति भारतीयविद्वांसः तस्य काल एव कालिदास्य काल इति स्वीकुर्वन्ति सूचकमिदं पद्यमधिकृत्य तेषां मतम् -

धन्वन्तरि-क्षपणकाऽमरसिंह-शङ्कुवेतालभट्ट-घटखर्पर-कालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ।।

पाश्चात्यविद्वांसस्तु केचित् तृतीयशताब्द्याम्, इतरेऽष्टमशताब्द्याम्, अपरे द्वादशशताब्द्यां सोऽभवदिति तर्कयन्ति। तत्रापि जोन्स विलियम्महोदयस्तु भारतीयानामेव मतं समर्थयति।[1]

असाधारणप्रतिभा।

आनन्दवर्धनाचार्येण कालिदासीय काव्येषु अनुपमं काव्यरसामृतं पीत्वा उक्तं यत् कालिदासं अनन्यसामान्यप्रतिभाविशेषमधितिष्ठति, तस्य काव्यमाधुरी तु विशेषेण विलसति संस्कृतसाहित्यपाठकहृदयपटलेषु, तद्यथा चोक्तम् -

सरस्वती स्वादु तदर्थवस्तु निष्यन्दमाना महतां कवीनाम् । आलोकसामान्यमभिव्यनक्ति परिस्फुरन्तं प्रतिभाविशेषम् ॥

कालिदासस्य काव्ये किञ्चित् अलौकिकम्, अपूर्वम्, असाधारणम् च सौन्दर्यं दरीदृश्यते । तस्य काव्ये काश्मीरात् आ कन्याकुमारीम्, द्वारिकायाः आ प्राग्ज्योतिषम् अपूर्व स्वाभाविकं च सौन्दर्यवर्णनम् उपलभ्यते । तस्य काव्यरस निपीय निपीय जनानाम् हृदयम् नृत्येन आन्दोलितम् इव भवति । स्वकाव्यसौन्दर्येण भारतीयकवीन्द्राणां गणनाप्रसङ्गे अद्यापि कविकुलगुरुः कालिदास एव कनिष्ठिकामधितिष्ठति। अतः केनचित् कविना उक्तम्–

पुरा कवीनाम् गणनाप्रसंगे कनिष्ठिकाधिष्ठितकालिदासा। अद्यापि तत्तुल्यकवेरभावात् अनामिका सार्थवती बभूव ॥

कालिदासस्य कृतयः।

कालिदासेन प्राधान्येन सप्तैव रचनाः विरचितानि

  • अभिज्ञानशाकुन्तलं, विक्रमोर्वशीयं, मालविकाग्निमित्रं च इति त्रीणि रूपकाणि
  • रघुवंशं, कुमारसम्भवं च इति द्वे महाकाव्ये
  • ऋतुसंहारम्, मेघदूतं च इति द्वे खंडकाव्ये

रचनाकौशलम् उपमासौन्दर्यं च।

यथा पद्यरचनायाम् तथैव नाटकेषु महाकवेः कलाकुशलः वर्तते। अस्य नाटकेषु काव्येषु च घटनासौष्टवं, स्वाभाविकविषयवर्णनं, चरित्रानुसारिपात्रचयनं, स्वभावोपस्थिताभिनयं, काव्ये रसपरिपोषणं सुतरां विलोकयामः। कालिदासेन प्रकृतिः मानवसहचरीरूपेण वणिता। यदा तस्य पात्राणि हृष्यन्ति तदा प्रकृतिः अपि प्रफुल्ला भवति । यदा तस्य पात्राणि दुःखितानि भवन्ति तदा प्रकृतिरपि रोदितीव । यथा अभिज्ञानशाकुन्तले चतुर्थेऽङ्के शकुन्तला यदा कण्वाश्रमंत्यक्त्वा पतिगृहं प्रयाति तदा तस्या वियोगे मृगा घासचर्वणं विस्मरन्ति, मयूरास्तस्याः शोके नृत्यं त्यजन्ति, किमन्यत् वृक्षा लताश्चापि रुदन्ति पत्ररूपाणि अश्रूणि च पातयन्ति-

उद्गलितदर्भकवला मृगाः परित्यक्तनर्तना मयूराः । अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ।।

कालिदासस्य काव्ये मानवमनसोऽपि गम्भीरचित्रणं वयं पश्यामः । तस्य काव्यानि व्यंजनामयानि सन्ति । गेटेनामा जर्मनकविः स्वर्लोकभूलोकयोः सौन्दर्यम् एकीभूतमिव अभिज्ञानशाकुन्तले अवलोकयति [2] कालिदासस्य काव्यानां प्रमुखं वैशिष्टयम् उपमासौन्दर्यम् एव अस्ति । ‘उपमा कालिदासस्य’ इति आभाणकम् प्रसिद्धमेव। तस्य उपमायाः एकम् उदाहरणं दृश्यताम्-

संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ।।

अत्र रघुवंशे इन्दुमत्याः स्वयंवरसरस्य वर्णनमस्ति । इन्दुमती अत्र चलन्ती दीपशिखा इव वर्णिता। वरमाला गृहीत्वा सा यस्य यस्य नृपस्य सम्मुखं याति स स प्रथमं तु प्रसन्नः भवति परन्तु यदा सा अग्रे गच्छति तदा तस्य मुखं तथैव म्लानं भवति यथा दीपप्रकाशशून्याः प्रासादाः भवेयुः । अत्र उपमया एव कालिदासेन नृपाणां मनोभावा अपि स्फुटं प्रदर्शिताः । अनया उपमया एव कालिदासेन दीपशिखाकालिदासः इत्युपाधिरधिगतः।[2]

आधाराः

  1. 1.0 1.1 डा. कोम्पेल्लि विनयकुमारविरचित "प्राचीन कवयः - किविकुलगुरुः कालिदासः" प्रबन्धः (राष्ट्रीय संस्कृत संस्थान् प्राचार्यः, श्रृङ्गेरी)
  2. 2.0 2.1 http://hindikiguide.com/essay-on-kalidas-in-sanskrit-language.html