Changes

Jump to navigation Jump to search
adding content
Line 1: Line 1: −
कविकुलगुरुः कालिदासः कविश्रेष्ठः इति न केवलं भारतवर्षे अपितु जगिति सुप्रसिद्धविषय इति । भारतीयाः पण्डिता आलङ्कारिकाश्चैनं महाकवि-कविशिरोमणि-कविसम्राट प्रभृतिभिरुपपदैः स्मरन्ति। वैदेशिकाः कालिदासं द्वितीयं शेक्सपीयरम् एव मन्यन्ते ।
+
कविकुलगुरुः कालिदासः कविश्रेष्ठः इति न केवलं भारतवर्षे अपितु जगिति सुप्रसिद्धविषय इति । भारतीयाः पण्डिता आलङ्कारिकाश्चैनं महाकवि-कविशिरोमणि-कविसम्राट प्रभृतिभिरुपपदैः स्मरन्ति। वैदेशिकाः कालिदासं द्वितीयं शेक्सपीयरम् एव मन्यन्ते। अस्य विशिष्टः गुणः काव्ये नाटके वा भाषासरलता अस्ति। संस्कृतसाहित्यजगति अस्य अभिज्ञानशाकुन्तलस्य महदुत्कृष्टस्थानम्। मेघदूतम् महाकविकालिदासेन रचितं विख्यात गीतकाव्यमस्ति। तत्र उक्तम्–<blockquote>'''आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानु वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श।'''</blockquote>आषाढमासस्य प्रथमदिवसे (शुक्ल प्रतिपत्) वर्षारंभसमये कश्चिद् यक्षः पर्वत
 +
 
 +
युगे युगे व्यतीतेऽपि अस्य रमणीयाः काव्यरचनाः अद्यापि रसिकैः जनैः आस्वाद्यन्ते।
    
=== कालिदासस्य जीवनपरिचयम्। ===
 
=== कालिदासस्य जीवनपरिचयम्। ===
Line 5: Line 7:     
अपरे प्रतिपादयन्ति यत् महाकविरयं द्वितीयचन्द्रगुप्तस्य विक्रमादित्यापरनामधेयस्य समयेऽभवत्।  कालिदासः तस्य सभापण्डित आसीदिति जमश्रुतिः। परं मालविकाग्निमित्रनाटके शुङ्गवंशीयाग्निमित्रस्य वर्णनमेतत्सिद्ध्यति यतः कविरयं क्रीस्ताब्दारम्भात्प्राक् द्वितीयशताब्द्याः पूर्वमासीत्। परं महाराजविक्रमादित्यस्य समकालिक इति भारतीयविद्वांसः तस्य काल एव कालिदास्य काल इति स्वीकुर्वन्ति सूचकमिदं पद्यमधिकृत्य तेषां मतम् -<blockquote>'''धन्वन्तरि-क्षपणकाऽमरसिंह-शङ्कुवेतालभट्ट-घटखर्पर-कालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ।।'''</blockquote>पाश्चात्यविद्वांसस्तु केचित् तृतीयशताब्द्याम्, इतरेऽष्टमशताब्द्याम्, अपरे द्वादशशताब्द्यां सोऽभवदिति तर्कयन्ति। तत्रापि जोन्स विलियम्महोदयस्तु भारतीयानामेव मतं समर्थयति।<ref name=":0" />
 
अपरे प्रतिपादयन्ति यत् महाकविरयं द्वितीयचन्द्रगुप्तस्य विक्रमादित्यापरनामधेयस्य समयेऽभवत्।  कालिदासः तस्य सभापण्डित आसीदिति जमश्रुतिः। परं मालविकाग्निमित्रनाटके शुङ्गवंशीयाग्निमित्रस्य वर्णनमेतत्सिद्ध्यति यतः कविरयं क्रीस्ताब्दारम्भात्प्राक् द्वितीयशताब्द्याः पूर्वमासीत्। परं महाराजविक्रमादित्यस्य समकालिक इति भारतीयविद्वांसः तस्य काल एव कालिदास्य काल इति स्वीकुर्वन्ति सूचकमिदं पद्यमधिकृत्य तेषां मतम् -<blockquote>'''धन्वन्तरि-क्षपणकाऽमरसिंह-शङ्कुवेतालभट्ट-घटखर्पर-कालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ।।'''</blockquote>पाश्चात्यविद्वांसस्तु केचित् तृतीयशताब्द्याम्, इतरेऽष्टमशताब्द्याम्, अपरे द्वादशशताब्द्यां सोऽभवदिति तर्कयन्ति। तत्रापि जोन्स विलियम्महोदयस्तु भारतीयानामेव मतं समर्थयति।<ref name=":0" />
 +
 +
अस्य जीवनस्यविषये एका अन्या जनश्रुतिः प्रचलिता यत् प्रारंभकाले असो जडबुद्धिरासीत् अस्य पत्नी विदुषी च आसीत्। अनन्तरं कालिस्वरूपायाः सरस्वत्योपासनया अनवरतप्रयासैश्च सः विद्वान् संजातः। अनेन कालिस्वरूपायाः देव्योपासना कृता अतः "कालिदासः" इति उच्यते।
    
=== असाधारणप्रतिभा। ===
 
=== असाधारणप्रतिभा। ===
Line 16: Line 20:     
=== रचनाकौशलम् उपमासौन्दर्यं च। ===
 
=== रचनाकौशलम् उपमासौन्दर्यं च। ===
यथा पद्यरचनायाम् तथैव नाटकेषु महाकवेः कलाकुशलः वर्तते। अस्य नाटकेषु काव्येषु च घटनासौष्टवं, स्वाभाविकविषयवर्णनं, चरित्रानुसारिपात्रचयनं, स्वभावोपस्थिताभिनयं, काव्ये रसपरिपोषणं सुतरां विलोकयामः। कालिदासेन प्रकृतिः मानवसहचरीरूपेण वणिता। यदा तस्य पात्राणि हृष्यन्ति तदा प्रकृतिः अपि प्रफुल्ला भवति । यदा तस्य पात्राणि दुःखितानि भवन्ति तदा प्रकृतिरपि रोदितीव । यथा अभिज्ञानशाकुन्तले चतुर्थेऽङ्के शकुन्तला यदा कण्वाश्रमंत्यक्त्वा पतिगृहं प्रयाति तदा तस्या वियोगे मृगा घासचर्वणं विस्मरन्ति, मयूरास्तस्याः शोके नृत्यं त्यजन्ति, किमन्यत् वृक्षा लताश्चापि रुदन्ति पत्ररूपाणि अश्रूणि च पातयन्ति- <blockquote>'''उद्गलितदर्भकवला मृगाः परित्यक्तनर्तना मयूराः । अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ।।'''</blockquote>कालिदासस्य काव्ये मानवमनसोऽपि गम्भीरचित्रणं वयं पश्यामः । तस्य काव्यानि व्यंजनामयानि सन्ति । गेटेनामा जर्मनकविः स्वर्लोकभूलोकयोः सौन्दर्यम् एकीभूतमिव अभिज्ञानशाकुन्तले अवलोकयति <ref name=":1"><nowiki>http://hindikiguide.com/essay-on-kalidas-in-sanskrit-language.html</nowiki></ref>
+
यथा पद्यरचनायाम् तथैव नाटकेषु महाकवेः कलाकुशलः वर्तते। अस्य नाटकेषु काव्येषु च घटनासौष्टवं, स्वाभाविकविषयवर्णनं, चरित्रानुसारिपात्रचयनं, स्वभावोपस्थिताभिनयं, काव्ये रसपरिपोषणं सुतरां विलोकयामः। कालिदासेन प्रकृतिः मानवसहचरीरूपेण वणिता। यदा तस्य पात्राणि हृष्यन्ति तदा प्रकृतिः अपि प्रफुल्ला भवति । यदा तस्य पात्राणि दुःखितानि भवन्ति तदा प्रकृतिरपि रोदितीव । यथा अभिज्ञानशाकुन्तले चतुर्थेऽङ्के शकुन्तला यदा कण्वाश्रमंत्यक्त्वा पतिगृहं प्रयाति तदा तस्या वियोगे मृगा घासचर्वणं विस्मरन्ति, मयूरास्तस्याः शोके नृत्यं त्यजन्ति, किमन्यत् वृक्षा लताश्चापि रुदन्ति पत्ररूपाणि अश्रूणि च पातयन्ति- <blockquote>'''उद्गलितदर्भकवला मृगाः परित्यक्तनर्तना मयूराः । अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ।।'''</blockquote>कालिदासस्य काव्ये मानवमनसोऽपि गम्भीरचित्रणं वयं पश्यामः । तस्य काव्यानि व्यंजनामयानि सन्ति । गेटेनामा जर्मनकविः स्वर्लोकभूलोकयोः सौन्दर्यम् एकीभूतमिव अभिज्ञानशाकुन्तले अवलोकयति।<ref name=":1"><nowiki>http://hindikiguide.com/essay-on-kalidas-in-sanskrit-language.html</nowiki></ref>
   −
कालिदासस्य काव्यानां प्रमुखं वैशिष्टयम् उपमासौन्दर्यम् एव अस्ति । ‘उपमा कालिदासस्य’ इति आभाणकम् प्रसिद्धमेव। तस्य उपमायाः एकम् उदाहरणं दृश्यताम्- <blockquote>'''संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ।।'''</blockquote>अत्र रघुवंशे इन्दुमत्याः स्वयंवरसरस्य वर्णनमस्ति । इन्दुमती अत्र चलन्ती दीपशिखा इव वर्णिता। वरमाला गृहीत्वा सा यस्य यस्य नृपस्य सम्मुखं याति स स प्रथमं तु प्रसन्नः भवति परन्तु यदा सा अग्रे गच्छति तदा तस्य मुखं तथैव म्लानं भवति यथा दीपप्रकाशशून्याः प्रासादाः भवेयुः । अत्र उपमया एव कालिदासेन नृपाणां मनोभावा अपि स्फुटं प्रदर्शिताः । अनया उपमया एव कालिदासेन दीपशिखाकालिदासः इत्युपाधिरधिगतः।<ref name=":1" />
+
कालिदासस्य काव्यानां प्रमुखं वैशिष्टयम् उपमासौन्दर्यम् एव अस्ति । ‘उपमा कालिदासस्य’ इति आभाणकम् प्रसिद्धमेव। अस्य महाकवेः उपमा अनुरूपाः रमणीयाः च वर्तन्ते। तस्य उपमायाः प्रसिद्धमेकम् उदाहरणं दृश्यताम्- <blockquote>'''संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ।।'''</blockquote>अत्र रघुवंशे इन्दुमत्याः स्वयंवरसरस्य वर्णनमस्ति । इन्दुमती अत्र चलन्ती दीपशिखा इव वर्णिता। वरमाला गृहीत्वा सा यस्य यस्य नृपस्य सम्मुखं याति स स प्रथमं तु प्रसन्नः भवति परन्तु यदा सा अग्रे गच्छति तदा तस्य मुखं तथैव म्लानं भवति यथा दीपप्रकाशशून्याः प्रासादाः भवेयुः । अत्र उपमया एव कालिदासेन नृपाणां मनोभावा अपि स्फुटं प्रदर्शिताः । अनया उपमया एव कालिदासेन दीपशिखाकालिदासः इत्युपाधिरधिगतः।<ref name=":1" />
    
== आधाराः ==
 
== आधाराः ==
 
<references />
 
<references />
 
[[Category:Sahitya]]
 
[[Category:Sahitya]]

Navigation menu