Changes

Jump to navigation Jump to search
no edit summary
Line 142: Line 142:     
Thus, O Agnivesha, analogies between various features and phenomena could be drawn from the macrocosm to understand the microcosm (and vice versa).
 
Thus, O Agnivesha, analogies between various features and phenomena could be drawn from the macrocosm to understand the microcosm (and vice versa).
 +
 +
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- एवमेतत् सर्वमनपवादं यथोक्तं भगवता लोकपुरुषयोः सामान्यम्|
 +
 +
किन्न्वस्य सामान्योपदेशस्य प्रयोजनमिति||६||
 +
 +
भगवानुवाच- शृण्वग्निवेश! सर्वलोकमात्मन्यात्मानं च सर्वलोके सममनुपश्यतः सत्या <sup>[१]</sup> बुद्धिः समुत्पद्यते|
 +
 +
सर्वलोकं ह्यात्मनि पश्यतो भवत्यात्मैव सुखदुःखयोः कर्ता नान्य इति|
 +
 +
कर्मात्मकत्वाच्च हेत्वादिभिर्युक्तः सर्वलोकोऽहमिति विदित्वा ज्ञानं पूर्वमुत्थाप्यतेऽपवर्गायेति|
 +
 +
तत्र संयोगापेक्षीलोकशब्दः|
 +
 +
षड्धातुसमुदायो हि सामान्यतः सर्वलोकः||७||
    
=== Identification of the purusha (man/individual) with the ''loka'' (universe) -the effect ===
 
=== Identification of the purusha (man/individual) with the ''loka'' (universe) -the effect ===
1,214

edits

Navigation menu