Changes

Jump to navigation Jump to search
no edit summary
Line 1: Line 1: −
What is loka purusha siddhanta
+
Loka Purusha Samya siddhanta is considered as one the principles of Ayurveda based on which the functioning of human beings, diseases and their management is understood. The core idea of this theory is that the human being is the miniature reflection of the universe. What lies in humans is a representation of something similar present in the universe. In other words, Purusha (human) epitomizes the Loka (Universe). Therefore human should not be seen or studied in an isolated manner but in the context of harmony between man and the environment. There exists an interdependence between human and unsiverse and, association between them must be known in order to understand the imbalances and find the ways to reestablish the harmony.
   −
Utility
+
Introduction
   −
What is loka
+
What is purusha
   −
What is purusha
+
अस्मिञ्छास्त्रे पञ्चमहाभूतशरीरिसमवायः पुरुष <sup>[१]</sup> इत्युच्यते |  (su SU sha 1/22)
   −
अस्मिञ्छास्त्रे पञ्चमहाभूतशरीरिसमवायः पुरुष <sup>[१]</sup> इत्युच्यते |
+
षड्धातवः समुदिताः ‘पुरुष’ इति शब्दं लभन्ते; तद्यथा- पृथिव्यापस्तेजो वायुराकाशं ब्रह्म चाव्यक्तमिति, एत एव च षड्धातवः समुदिताः ‘पुरुष’ इति शब्दं लभन्ते||४|| (Cha Sha 5/4)
 +
 
 +
What is loka
    
तस्मिन् क्रिया, सोऽधिष्ठानं; कस्मात्? लोकस्य द्वैविध्यात <sup>[२]</sup> ; लोको हि द्विविधः स्थावरो जङ्गमश्च; द्विविधात्मक एवाग्नेयः, सौम्यश्च, तद्भूयस्त्वात्; पञ्चात्मको वा; तत्र चतुर्विधो भूतग्रामः संस्वेदजजरायुजाण्डजोद्भिज्जसञ्ज्ञः <sup>[३]</sup> ; तत्र पुरुषः प्रधानं, तस्योपकरणमन्यत्; तस्मात् पुरुषोऽधिष्ठानम् ||२२|| (su SU sha 1/22)
 
तस्मिन् क्रिया, सोऽधिष्ठानं; कस्मात्? लोकस्य द्वैविध्यात <sup>[२]</sup> ; लोको हि द्विविधः स्थावरो जङ्गमश्च; द्विविधात्मक एवाग्नेयः, सौम्यश्च, तद्भूयस्त्वात्; पञ्चात्मको वा; तत्र चतुर्विधो भूतग्रामः संस्वेदजजरायुजाण्डजोद्भिज्जसञ्ज्ञः <sup>[३]</sup> ; तत्र पुरुषः प्रधानं, तस्योपकरणमन्यत्; तस्मात् पुरुषोऽधिष्ठानम् ||२२|| (su SU sha 1/22)
 +
 +
Principle
    
‘पुरुषोऽयं लोकसम्मितः’ इत्युवाच भगवान् पुनर्वसुरात्रेयः|
 
‘पुरुषोऽयं लोकसम्मितः’ इत्युवाच भगवान् पुनर्वसुरात्रेयः|
Line 19: Line 23:  
षड्धातवः समुदिताः ‘पुरुष’ इति शब्दं लभन्ते; तद्यथा- पृथिव्यापस्तेजो वायुराकाशं ब्रह्म चाव्यक्तमिति, एत एव च षड्धातवः समुदिताः ‘पुरुष’ इति शब्दं लभन्ते||४|| (Cha Sha 5/4)
 
षड्धातवः समुदिताः ‘पुरुष’ इति शब्दं लभन्ते; तद्यथा- पृथिव्यापस्तेजो वायुराकाशं ब्रह्म चाव्यक्तमिति, एत एव च षड्धातवः समुदिताः ‘पुरुष’ इति शब्दं लभन्ते||४|| (Cha Sha 5/4)
   −
Why is lok compared with purush? There are so many animals and plants in the lok. But why is lok compared with purush only? Acharya Sushruta has mentions Purush is the most important creative factor of the nature and another creation are made for purush .Being the most important entity of the lok, purush is compared with it.
+
Why is lok compared with purush?  
 +
 
 +
There are so many animals and plants in the lok. But why is lok compared with purush only? Acharya Sushruta has mentions Purush is the most important creative factor of the nature and another creation are made for purush .Being the most important entity of the lok, purush is compared with it.
    
Lok and purush are similar in many ways –  
 
Lok and purush are similar in many ways –  
Line 129: Line 135:  
|Marana
 
|Marana
 
|}
 
|}
पृथिवी मूर्तिः, आपः क्लेदः, तेजोऽभिसन्तापः, वायुः प्राणः, वियत् सुषिराणि, ब्रह्म अन्तरात्मा| यथा खलु ब्राह्मी विभूतिर्लोके तथा पुरुषेऽप्यान्तरात्मिकी विभूतिः, ब्रह्मणो विभूतिर्लोके प्रजापतिरन्तरात्मनो विभूतिः पुरुषेसत्त्वं, यस्त्विन्द्रो लोके स पुरुषेऽहङ्कारः, आदित्यस्त्वादानं, रुद्रो रोषः, सोमः प्रसादः, वसवः सुखम्, अश्विनौ कान्तिः,मरुदुत्साहः, विश्वेदेवाः सर्वेन्द्रियाणि सर्वेन्द्रियार्थाश्च, तमो मोहः, ज्योतिर्ज्ञानं, यथा लोकस्य सर्गादिस्तथा पुरुषस्य गर्भाधानं,यथा कृतयुगमेवं बाल्यं, यथा त्रेता तथा यौवनं, यथा द्वापरस्तथा स्थाविर्यं, यथा कलिरेवमातुर्यं, यथा युगान्तस्तथामरणमिति| एवमेतेनानुमानेनानुक्तानामपि लोकपुरुषयोरवयवविशेषाणामग्निवेश! सामान्यं विद्यादिति||५
+
Utility
 +
 
 +
एवमेतेनानुमानेनानुक्तानामपि लोकपुरुषयोरवयवविशेषाणामग्निवेश! सामान्यं विद्यादिति||५
   −
The lokagat bhavas and purushgat bhavas are innumerable. Only some bhavas have been explained here. There are so many bhavas which have not been explained here but have similarities between both.
+
Thus, O Agnivesha, analogies between various features and phenomena could be drawn from the macrocosm to understand the microcosm (and vice versa).
    
=== Identification of the purusha (man/individual) with the ''loka'' (universe) -the effect ===
 
=== Identification of the purusha (man/individual) with the ''loka'' (universe) -the effect ===
1,214

edits

Navigation menu