Difference between revisions of "Loka purusha samya siddhanta (लोक पुरुषः साम्य सिद्धांतः)"

From Dharmawiki
Jump to navigation Jump to search
(Created new page)
 
Line 32: Line 32:
  
 
{| class="wikitable"
 
{| class="wikitable"
|+Similarities between loka and purusha
+
|+<blockquote>Similarities between loka and purusha</blockquote>
 
!Sr No
 
!Sr No
 
!Lokagata Bhavas
 
!Lokagata Bhavas
Line 61: Line 61:
 
|Antaratma
 
|Antaratma
 
|-
 
|-
|
+
|7
|
+
|Prajapati
|
+
|Manas
 
|-
 
|-
|
+
|8
|
+
|Indra
|
+
|Ahankara
 
|-
 
|-
|
+
|9
|
+
|Aditya
|
+
|Adana
 
|-
 
|-
|
+
|10
|
+
|Rudra
|
+
|Rosha
 
|-
 
|-
|
+
|11
|
+
|Soma
|
+
|Prasada
 
|-
 
|-
|
+
|12
|
+
|Vasu
|
+
|Sukham
 
|-
 
|-
|
+
|13
|
+
|Ashvini
|
+
|Kanti
 
|-
 
|-
|
+
|14
|
+
|Marut
|
+
|Utsaha
 
|-
 
|-
|
+
|15
|
+
|Vishvadeva
|
+
|Sarvendriyani sarvendriyartha (All sense organs and their objects)
 
|-
 
|-
|
+
|16
|
+
|Tamas
|
+
|Moha
 
|-
 
|-
|
+
|17
|
+
|Jyoti
|
+
|Jnana
 
|-
 
|-
|
+
|18
|
+
|Sarga
|
+
|Garbhadhana
 
|-
 
|-
|
+
|19
|
+
|Krtyuga
|
+
|Balyam
 
|-
 
|-
|
+
|20
|
+
|Treta
|
+
|Youvana
 
|-
 
|-
|
+
|21
|
+
|Dvapara
|
+
|Sthavirya
 
|-
 
|-
|
+
|22
|
+
|Kaliyuga
|
+
|Atura
 
|-
 
|-
|
+
|23
|
+
|Yuganta
|
+
|Marana
|-
 
|
 
|
 
|
 
 
|}
 
|}
 
पृथिवी मूर्तिः, आपः क्लेदः, तेजोऽभिसन्तापः, वायुः प्राणः, वियत् सुषिराणि, ब्रह्म अन्तरात्मा| यथा खलु ब्राह्मी विभूतिर्लोके तथा पुरुषेऽप्यान्तरात्मिकी विभूतिः, ब्रह्मणो विभूतिर्लोके प्रजापतिरन्तरात्मनो विभूतिः पुरुषेसत्त्वं, यस्त्विन्द्रो लोके स पुरुषेऽहङ्कारः, आदित्यस्त्वादानं, रुद्रो रोषः, सोमः प्रसादः, वसवः सुखम्, अश्विनौ कान्तिः,मरुदुत्साहः, विश्वेदेवाः सर्वेन्द्रियाणि सर्वेन्द्रियार्थाश्च, तमो मोहः, ज्योतिर्ज्ञानं, यथा लोकस्य सर्गादिस्तथा पुरुषस्य गर्भाधानं,यथा कृतयुगमेवं बाल्यं, यथा त्रेता तथा यौवनं, यथा द्वापरस्तथा स्थाविर्यं, यथा कलिरेवमातुर्यं, यथा युगान्तस्तथामरणमिति| एवमेतेनानुमानेनानुक्तानामपि लोकपुरुषयोरवयवविशेषाणामग्निवेश! सामान्यं विद्यादिति||५
 
पृथिवी मूर्तिः, आपः क्लेदः, तेजोऽभिसन्तापः, वायुः प्राणः, वियत् सुषिराणि, ब्रह्म अन्तरात्मा| यथा खलु ब्राह्मी विभूतिर्लोके तथा पुरुषेऽप्यान्तरात्मिकी विभूतिः, ब्रह्मणो विभूतिर्लोके प्रजापतिरन्तरात्मनो विभूतिः पुरुषेसत्त्वं, यस्त्विन्द्रो लोके स पुरुषेऽहङ्कारः, आदित्यस्त्वादानं, रुद्रो रोषः, सोमः प्रसादः, वसवः सुखम्, अश्विनौ कान्तिः,मरुदुत्साहः, विश्वेदेवाः सर्वेन्द्रियाणि सर्वेन्द्रियार्थाश्च, तमो मोहः, ज्योतिर्ज्ञानं, यथा लोकस्य सर्गादिस्तथा पुरुषस्य गर्भाधानं,यथा कृतयुगमेवं बाल्यं, यथा त्रेता तथा यौवनं, यथा द्वापरस्तथा स्थाविर्यं, यथा कलिरेवमातुर्यं, यथा युगान्तस्तथामरणमिति| एवमेतेनानुमानेनानुक्तानामपि लोकपुरुषयोरवयवविशेषाणामग्निवेश! सामान्यं विद्यादिति||५

Revision as of 20:22, 22 March 2021

What is loka purusha siddhanta

Utility

What is loka

What is purusha

अस्मिञ्छास्त्रे पञ्चमहाभूतशरीरिसमवायः पुरुष [१] इत्युच्यते |

तस्मिन् क्रिया, सोऽधिष्ठानं; कस्मात्? लोकस्य द्वैविध्यात [२] ; लोको हि द्विविधः स्थावरो जङ्गमश्च; द्विविधात्मक एवाग्नेयः, सौम्यश्च, तद्भूयस्त्वात्; पञ्चात्मको वा; तत्र चतुर्विधो भूतग्रामः संस्वेदजजरायुजाण्डजोद्भिज्जसञ्ज्ञः [३] ; तत्र पुरुषः प्रधानं, तस्योपकरणमन्यत्; तस्मात् पुरुषोऽधिष्ठानम् ||२२|| (su SU sha 1/22)

‘पुरुषोऽयं लोकसम्मितः’ इत्युवाच भगवान् पुनर्वसुरात्रेयः|

यावन्तो हि लोके (मूर्तिमन्तो [१] ) भावविशेषास्तावन्तः पुरुषे, यावन्तः पुरुषे तावन्तो लोके; इत्येवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- नैतावता वाक्येनोक्तं वाक्यार्थमवगाहामहे, भगवता बुद्ध्या भूयस्तरमतोऽनुव्याख्यायमानं शुश्रूषामह इति||३||

तमुवाच भगवानात्रेयः- अपरिसङ्ख्येया लोकावयवविशेषाः, पुरुषावयवविशेषा अप्यपरिसङ्ख्येयाः; तेषां यथास्थूलं कतिचिद्भावान् सामान्यमभिप्रेत्योदाहरिष्यामः, तानेकमना निबोध सम्यगुपवर्ण्यमानानग्निवेश!|

षड्धातवः समुदिताः ‘पुरुष’ इति शब्दं लभन्ते; तद्यथा- पृथिव्यापस्तेजो वायुराकाशं ब्रह्म चाव्यक्तमिति, एत एव च षड्धातवः समुदिताः ‘पुरुष’ इति शब्दं लभन्ते||४|| (Cha Sha 5/4)

Why is lok compared with purush? There are so many animals and plants in the lok. But why is lok compared with purush only? Acharya Sushruta has mentions Purush is the most important creative factor of the nature and another creation are made for purush .Being the most important entity of the lok, purush is compared with it.

Lok and purush are similar in many ways –

Agnishomiya - It has been written that the lok is agnishomiya. It has been written in that shukra is saumya and artava is agneya. Thus, purush which is made up of shukra and artava is also agnishomiya. Therefore, both lok and purush are agnishomiya.

Sad-dhatvamak - Charaka has described that lok is sad–dhatvatmak and is composed of panchmahabhut and avyakta bramha. Like that, purush is also sad-dhatvatmak and is composed of panchmahabhut and avyakta bramha.

Charaka has mentioned this “pind bramhand nyaya” that there is a big similarity among all the components of lok and purush. Whatever present in the lok are also present in the purush and viceversa. Although Charaka has explained this siddhant in chapter garbhavkrantisharir, he explained this separately in next chapter purushvichayasharir. In garbhavkranti sharir chapter, he has explained the similarities only in panchbhautik bhavas of purush and lok. In the next chapter purushvichaysharir, he has explained the similarities in adhyatmik and bhautik bhavas of purush and lok. Chakrapani has mentioned about the nomenclature of the chapter purushvichaysharir.

The similarities between lokgata bhavas and purushgata bhavas are explained in purushvichaysharir. Charaka has explained the similarities between twenty four lokgata and purushgata bhavas which are tabulated in Table 1

Similarities between loka and purusha

Sr No Lokagata Bhavas Purushagata bhavas
1 Prithvi Murti
2 Aap Kleda
3 Teja Abhisantapa
4 Vayu Prana
5 Viyat Sushirani
6 Brahma Antaratma
7 Prajapati Manas
8 Indra Ahankara
9 Aditya Adana
10 Rudra Rosha
11 Soma Prasada
12 Vasu Sukham
13 Ashvini Kanti
14 Marut Utsaha
15 Vishvadeva Sarvendriyani sarvendriyartha (All sense organs and their objects)
16 Tamas Moha
17 Jyoti Jnana
18 Sarga Garbhadhana
19 Krtyuga Balyam
20 Treta Youvana
21 Dvapara Sthavirya
22 Kaliyuga Atura
23 Yuganta Marana

पृथिवी मूर्तिः, आपः क्लेदः, तेजोऽभिसन्तापः, वायुः प्राणः, वियत् सुषिराणि, ब्रह्म अन्तरात्मा| यथा खलु ब्राह्मी विभूतिर्लोके तथा पुरुषेऽप्यान्तरात्मिकी विभूतिः, ब्रह्मणो विभूतिर्लोके प्रजापतिरन्तरात्मनो विभूतिः पुरुषेसत्त्वं, यस्त्विन्द्रो लोके स पुरुषेऽहङ्कारः, आदित्यस्त्वादानं, रुद्रो रोषः, सोमः प्रसादः, वसवः सुखम्, अश्विनौ कान्तिः,मरुदुत्साहः, विश्वेदेवाः सर्वेन्द्रियाणि सर्वेन्द्रियार्थाश्च, तमो मोहः, ज्योतिर्ज्ञानं, यथा लोकस्य सर्गादिस्तथा पुरुषस्य गर्भाधानं,यथा कृतयुगमेवं बाल्यं, यथा त्रेता तथा यौवनं, यथा द्वापरस्तथा स्थाविर्यं, यथा कलिरेवमातुर्यं, यथा युगान्तस्तथामरणमिति| एवमेतेनानुमानेनानुक्तानामपि लोकपुरुषयोरवयवविशेषाणामग्निवेश! सामान्यं विद्यादिति||५

The lokagat bhavas and purushgat bhavas are innumerable. Only some bhavas have been explained here. There are so many bhavas which have not been explained here but have similarities between both.

Identification of the purusha (man/individual) with the loka (universe) -the effect

लोके विततमात्मानं लोकं चात्मनि पश्यतः| परावरदृशः शान्तिर्ज्ञानमूला न नश्यति||२०||

If one perceives himself as extended across entire universe and vice versa (i.e., identifies his true Self with the Brahman), he is said to possess transcendental and worldly vision and his serenity of mind based on this wisdom never fades away. [20]

पश्यतः सर्वभावान् हि सर्वावस्थासु सर्वदा| ब्रह्मभूतस्य संयोगो न शुद्धस्योपपद्यते||२१||

When a person realizes the presence of everything in all situations, he becomes one with Brahman, the pure. He no longer has any connection with the forces of attachment, which are the cause of misery.