Ku Gati Pradi Samasas (कुगतिप्रादिसमासाः)

From Dharmawiki
Revision as of 14:47, 12 September 2022 by Sridhar Subbanna (talk | contribs) (Creating a new page)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

कु-समास

० कु-गति-प्रादयः (2.2.18)

कु, गति-संज्ञा-सुबन्त,प्रादयः will get into समास with समर्थ-सुबन्त and समास happens mandatorily (not optional)

कु means bad/wicked/rotten etc. sometimes it gets an आदेश of का or कद्.

Eg :

कुत्सितः परुषः => कुपुरुषः

कुत्सितम् अन्नम् => कदन्नम्

गति-समास

० गति is a संज्ञा, there are sutras 1-4-60 to 1-4-82 which define the गति-संज्ञा. The गति-संज्ञा is defined for प्रादि etc when it gets associated with the क्रिया, and some निपात in specific meanings ।

Eg :

अङ्गीकारं कृत्वा => ऊरीकृत्य

अशुक्लं शुक्लं कृत्वा => शुक्लीकृत्य

आदरं कृतम् => सत्कृतम्

प्रादि-समास

० प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उद् अभि प्रति परि उप - एते प्रादयः, these will get into समास with समर्थ-सुबन्त, and is mandatory

Eg :

प्रगतः आचार्यः => प्राचार्यः

शोभनः जनः => सुजनः

अतिक्रान्तः मालां => अतिमालः

शोभनः गन्धः यस्य सः => सुगन्धिः