Changes

Jump to navigation Jump to search
m
Line 14: Line 14:  
ॐ श्रीपरमात्मने नमः '''अथ त्रयोदशोऽध्यायः'''
 
ॐ श्रीपरमात्मने नमः '''अथ त्रयोदशोऽध्यायः'''
   −
'''श्रीभगवानुवाच'''<blockquote>'''śrī-bhagavān uvāca'''</blockquote><blockquote>इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।</blockquote><blockquote>एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥१३- १॥</blockquote><blockquote>idaṁ śarīraṁ kaunteya kṣetram ity abhidhīyate।</blockquote><blockquote>etad yo vetti taṁ prāhuḥ kṣetra-jña iti tad-vidaḥ ॥13-1॥</blockquote><blockquote>क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।</blockquote><blockquote>क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥१३- २॥</blockquote><blockquote>kṣetra-jñaṁ cāpi māṁ viddhi sarva-kṣetreṣu bhārata।</blockquote><blockquote>kṣetra-kṣetrajñayor jñānaṁ yat taj jñānaṁ mataṁ mama ॥13-2॥</blockquote><blockquote>तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।</blockquote><blockquote>स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥१३- ३॥</blockquote><blockquote>tat kṣetraṁ yac ca yādṛk ca yad-vikāri yataś ca yat।</blockquote><blockquote>sa ca yo yat-prabhāvaś ca tat samāsena me śṛṇu ॥13-3॥</blockquote><blockquote>ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।</blockquote><blockquote>ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥१३- ४॥</blockquote><blockquote>ṛṣibhir bahudhā gītaṁ chandobhir vividhaiḥ pṛthak।</blockquote><blockquote>brahma-sūtra-padaiś caiva hetumadbhir viniścitaiḥ ॥13-4॥</blockquote><blockquote>महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च ।</blockquote><blockquote>इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥१३- ५॥</blockquote><blockquote>mahā-bhūtāny ahaṅkāro buddhir avyaktam eva ca।</blockquote><blockquote>indriyāṇi daśaikaṁ ca pañca cendriya-gocarāḥ ॥13-5॥</blockquote><blockquote>इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः ।</blockquote><blockquote>एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥१३- ६॥</blockquote><blockquote>icchā dveṣaḥ sukhaṁ duḥkhaṁ saṅghātaś cetanā dhṛtiḥ।</blockquote><blockquote>etat kṣetraṁ samāsena sa-vikāram udāhṛtam ॥13-6॥</blockquote><blockquote>अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।</blockquote><blockquote>आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥१३- ७॥</blockquote><blockquote>amānitvam adambhitvam ahiṁsā kṣāntir ārjavam।</blockquote><blockquote>ācāryopāsanaṁ śaucaṁ sthairyam ātma-vinigrahaḥ ॥13-7॥</blockquote><blockquote>इन्द्रियार्थेषु वैराग्यमनहंकार एव च ।</blockquote><blockquote>जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥१३- ८॥</blockquote><blockquote>indriyārtheṣu vairāgyam anahaṅkāra eva ca।</blockquote><blockquote>janma-mṛtyu-jarā-vyādhi-duḥkha-doṣānudarśanam ॥13-8॥</blockquote><blockquote>असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।</blockquote><blockquote>नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥१३- ९॥</blockquote><blockquote>asaktir anabhiṣvaṅgaḥ putra-dāra-gṛhādiṣu।</blockquote><blockquote>nityaṁ ca sama-cittatvam iṣṭāniṣṭopapattiṣu ॥13-9॥</blockquote><blockquote>मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।</blockquote><blockquote>विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥१३- १०॥</blockquote><blockquote>अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।</blockquote><blockquote>एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥१३- ११॥</blockquote><blockquote>ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।</blockquote><blockquote>अनादि मत्परं ब्रह्म न सत्तन्नासदुच्यते ॥१३- १२॥</blockquote><blockquote>सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।</blockquote><blockquote>सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१३- १३॥</blockquote><blockquote>सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।</blockquote><blockquote>असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥१३- १४॥</blockquote><blockquote>बहिरन्तश्च भूतानामचरं चरमेव च ।</blockquote><blockquote>सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥१३- १५॥</blockquote><blockquote>अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।</blockquote><blockquote>भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥१३- १६॥</blockquote><blockquote>ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।</blockquote><blockquote>ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥१३- १७॥</blockquote><blockquote>इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।</blockquote><blockquote>मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥१३- १८॥</blockquote><blockquote>प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।</blockquote><blockquote>विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥१३- १९॥</blockquote><blockquote>कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।</blockquote><blockquote>पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥१३- २०॥</blockquote><blockquote>पुरुषः प्रकृतिस्थो हि भुङ्‌क्ते प्रकृतिजान्गुणान् ।</blockquote><blockquote>कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥१३- २१॥</blockquote><blockquote>उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।</blockquote><blockquote>परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥१३- २२॥</blockquote><blockquote>य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।</blockquote><blockquote>सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥१३- २३॥</blockquote><blockquote>ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।</blockquote><blockquote>अन्ये सांख्येन योगेन कर्मयोगेन चापरे ॥१३- २४॥</blockquote><blockquote>अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।</blockquote><blockquote>तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥१३- २५॥</blockquote><blockquote>यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् ।</blockquote><blockquote>क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥१३- २६॥</blockquote><blockquote>समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।</blockquote><blockquote>विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥१३- २७॥</blockquote><blockquote>समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।</blockquote><blockquote>न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥१३- २८॥</blockquote><blockquote>प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।</blockquote><blockquote>यः पश्यति तथात्मानमकर्तारं स पश्यति ॥१३- २९॥</blockquote><blockquote>यदा भूतपृथग्भावमेकस्थमनुपश्यति ।</blockquote><blockquote>तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥१३- ३०॥</blockquote><blockquote>अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।</blockquote><blockquote>शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥१३- ३१॥</blockquote><blockquote>यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।</blockquote><blockquote>सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥१३- ३२॥</blockquote><blockquote>यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।</blockquote><blockquote>क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥१३- ३३॥</blockquote><blockquote>क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।</blockquote><blockquote>भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥१३- ३४॥</blockquote>ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥ १३ ॥
+
'''श्रीभगवानुवाच'''
 +
 
 +
'''śrī-bhagavān uvāca'''<blockquote>इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।</blockquote><blockquote>एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥१३- १॥</blockquote><blockquote>idaṁ śarīraṁ kaunteya kṣetram ity abhidhīyate।</blockquote><blockquote>etad yo vetti taṁ prāhuḥ kṣetra-jña iti tad-vidaḥ ॥13-1॥</blockquote><blockquote>क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।</blockquote><blockquote>क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥१३- २॥</blockquote><blockquote>kṣetra-jñaṁ cāpi māṁ viddhi sarva-kṣetreṣu bhārata।</blockquote><blockquote>kṣetra-kṣetrajñayor jñānaṁ yat taj jñānaṁ mataṁ mama ॥13-2॥</blockquote><blockquote>तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।</blockquote><blockquote>स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥१३- ३॥</blockquote><blockquote>tat kṣetraṁ yac ca yādṛk ca yad-vikāri yataś ca yat।</blockquote><blockquote>sa ca yo yat-prabhāvaś ca tat samāsena me śṛṇu ॥13-3॥</blockquote><blockquote>ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।</blockquote><blockquote>ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥१३- ४॥</blockquote><blockquote>ṛṣibhir bahudhā gītaṁ chandobhir vividhaiḥ pṛthak।</blockquote><blockquote>brahma-sūtra-padaiś caiva hetumadbhir viniścitaiḥ ॥13-4॥</blockquote><blockquote>महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च ।</blockquote><blockquote>इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥१३- ५॥</blockquote><blockquote>mahā-bhūtāny ahaṅkāro buddhir avyaktam eva ca।</blockquote><blockquote>indriyāṇi daśaikaṁ ca pañca cendriya-gocarāḥ ॥13-5॥</blockquote><blockquote>इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः ।</blockquote><blockquote>एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥१३- ६॥</blockquote><blockquote>icchā dveṣaḥ sukhaṁ duḥkhaṁ saṅghātaś cetanā dhṛtiḥ।</blockquote><blockquote>etat kṣetraṁ samāsena sa-vikāram udāhṛtam ॥13-6॥</blockquote><blockquote>अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।</blockquote><blockquote>आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥१३- ७॥</blockquote><blockquote>amānitvam adambhitvam ahiṁsā kṣāntir ārjavam।</blockquote><blockquote>ācāryopāsanaṁ śaucaṁ sthairyam ātma-vinigrahaḥ ॥13-7॥</blockquote><blockquote>इन्द्रियार्थेषु वैराग्यमनहंकार एव च ।</blockquote><blockquote>जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥१३- ८॥</blockquote><blockquote>indriyārtheṣu vairāgyam anahaṅkāra eva ca।</blockquote><blockquote>janma-mṛtyu-jarā-vyādhi-duḥkha-doṣānudarśanam ॥13-8॥</blockquote><blockquote>असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।</blockquote><blockquote>नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥१३- ९॥</blockquote><blockquote>asaktir anabhiṣvaṅgaḥ putra-dāra-gṛhādiṣu।</blockquote><blockquote>nityaṁ ca sama-cittatvam iṣṭāniṣṭopapattiṣu ॥13-9॥</blockquote><blockquote>मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।</blockquote><blockquote>विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥१३- १०॥</blockquote><blockquote>अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।</blockquote><blockquote>एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥१३- ११॥</blockquote><blockquote>ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।</blockquote><blockquote>अनादि मत्परं ब्रह्म न सत्तन्नासदुच्यते ॥१३- १२॥</blockquote><blockquote>सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।</blockquote><blockquote>सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥१३- १३॥</blockquote><blockquote>सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।</blockquote><blockquote>असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥१३- १४॥</blockquote><blockquote>बहिरन्तश्च भूतानामचरं चरमेव च ।</blockquote><blockquote>सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥१३- १५॥</blockquote><blockquote>अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।</blockquote><blockquote>भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥१३- १६॥</blockquote><blockquote>ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।</blockquote><blockquote>ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥१३- १७॥</blockquote><blockquote>इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।</blockquote><blockquote>मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥१३- १८॥</blockquote><blockquote>प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।</blockquote><blockquote>विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥१३- १९॥</blockquote><blockquote>कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।</blockquote><blockquote>पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥१३- २०॥</blockquote><blockquote>पुरुषः प्रकृतिस्थो हि भुङ्‌क्ते प्रकृतिजान्गुणान् ।</blockquote><blockquote>कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥१३- २१॥</blockquote><blockquote>उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।</blockquote><blockquote>परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥१३- २२॥</blockquote><blockquote>य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।</blockquote><blockquote>सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥१३- २३॥</blockquote><blockquote>ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।</blockquote><blockquote>अन्ये सांख्येन योगेन कर्मयोगेन चापरे ॥१३- २४॥</blockquote><blockquote>अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।</blockquote><blockquote>तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥१३- २५॥</blockquote><blockquote>यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् ।</blockquote><blockquote>क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥१३- २६॥</blockquote><blockquote>समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।</blockquote><blockquote>विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥१३- २७॥</blockquote><blockquote>समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।</blockquote><blockquote>न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥१३- २८॥</blockquote><blockquote>प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।</blockquote><blockquote>यः पश्यति तथात्मानमकर्तारं स पश्यति ॥१३- २९॥</blockquote><blockquote>यदा भूतपृथग्भावमेकस्थमनुपश्यति ।</blockquote><blockquote>तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥१३- ३०॥</blockquote><blockquote>अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।</blockquote><blockquote>शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥१३- ३१॥</blockquote><blockquote>यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।</blockquote><blockquote>सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥१३- ३२॥</blockquote><blockquote>यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।</blockquote><blockquote>क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥१३- ३३॥</blockquote><blockquote>क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।</blockquote><blockquote>भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥१३- ३४॥</blockquote>ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥ १३ ॥
    
== References ==
 
== References ==
 
<references />
 
<references />

Navigation menu