Changes

Jump to navigation Jump to search
→‎Learned Kshatriyas || Rajanyarshi: Adding content with reference - to be edited
Line 1: Line 1:  
{{ToBeEdited}}
 
{{ToBeEdited}}
 +
 +
== Introduction ==
 +
Kshatriya Dharma refers to the the duties of one of the four Varnas viz. Brahmana, Kshatriya, Vaishya and Shudra. In the Purusha Sukta of the Rigveda, there is reference to the four Varnas. It is described there that the Kshatriyas came out of the arms of the Lord, the Creator. According to the Bhagavad Gita, Guna (quality) and Karma (kind of work) determine the Varna of a man. Shri Lord Krishna says,
 +
 +
“The four varnas were emanated by Me, by the different distribution of qualities and actions. Know Me to be the author of them, though the actionless and inexhaustible” (Ch. IV-13).
 +
 +
These qualities or Gunas are three in number viz., Sattva (purity), Rajas (passion) and Tamas (inertia) and are found in man in varying proportions. Those in whom Rajas is predominant, they are Kshatriyas. They are warriors or men of action. They fight with the enemies or invaders and defend the country. Broadly speaking, a Rajasic man with heroic quality is a Kshatriya. The underlying principle in Varna Dharma, is division of labour. The work of political administration and defence was given to the Kshatriyas.<ref>Swami Sivananda (1999), [http://www.dlshq.org/download/hinduismbk.pdf All About Hinduism], Uttar Pradesh: The Divine Life Society.</ref>
 +
 +
Kshatriya-s
 +
 +
Shauryam, tejah, dhrutihi, dākshyam yuddhe cha api apalāyanam
 +
 +
Dānam, ishvaryabhāvah cha kshātram karma svabhāvjam
 +
 +
Kshatriyas are brave, (have) powerful personality, (can) make firm decisions, (have) ability to fight in war, (do) not withdraw from battle field, generous, and of royal behavior - Bhagavad Gitā, XVIII.43
 +
 +
Kshatriya-s were physically strong, well trained in the art of warfare, and use of weapons. One of them would become the king. In the days of king Bharat, the ruler was selected on the basis of his knowledge and capabilities. The king‟s primary responsibility was to protect the population, provide for necessities of life like food, water, schools, roads, etc. Other Kshatriya-s would be in the army.<ref>Arun J. Mehta (2011), [http://lakshminarayanlenasia.com/articles/VedicDharmaII2011.pdf Vedic Dharma], Edited by B.V.K.Sastry.</ref>
 +
 +
Amarakosha 2।8।1।1।4
 +
 +
मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्. राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः॥
    
== Rigveda ==
 
== Rigveda ==
 
# the power or rank of the sovereign  
 
# the power or rank of the sovereign  
   −
RV. iv , 12 , 3 ;
+
The Rgveda in 4.12.3 states that Agni is the Svami of kshatrabala (Samrakshana-shakti).<ref name=":6">Sripad Damodar Satavlekar (1970), [https://archive.org/details/dli.ernet.383411/page/n397/mode/2up Rigved ka Subodh Bhashya (Vol.2)], Pardi: Svadhyaya Mandal</ref>
   −
अग्निरीशे बृहतः क्षत्रियस्याग्निर्वाजस्य परमस्य रायः । दधाति रत्नं विधते यविष्ठो व्यानुषङ्मर्त्याय स्वधावान् ॥३॥<ref>Rigveda, Mandala 4, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%AA.%E0%A5%A7%E0%A5%A8 Sukta 12]</ref>
+
अग्निरीशे बृहतः क्षत्रियस्य...॥३॥<ref>Rigveda, Mandala 4, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%AA.%E0%A5%A7%E0%A5%A8 Sukta 12]</ref>
    
Early use of Kṣatriya in the Rigveda iv. 42, 1;  
 
Early use of Kṣatriya in the Rigveda iv. 42, 1;  
   −
मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर्विश्वे अमृता यथा नः । क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥१॥<ref>Rigveda, Mandala 4, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%AA.%E0%A5%AA%E0%A5%A8 Sukta 42]</ref>
+
मम द्विता राष्ट्रं क्षत्रियस्य.. ॥१॥<ref>Rigveda, Mandala 4, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%AA.%E0%A5%AA%E0%A5%A8 Sukta 42]</ref> - there are two kinds of Rashtras of me - the protector (Kshatriyasya)<ref name=":6" />
   −
RV. v , 69 , 1 ;
+
Rigveda 5.69.1 states that Mitra and Varuna increase the samarthya of a kshatriya. Explanation: They endow human beings with shakti (power) and inspire them to do great work.<ref name=":6" />
   −
त्री रोचना वरुण त्रीँरुत द्यून्त्रीणि मित्र धारयथो रजांसि । वावृधानावमतिं क्षत्रियस्यानु व्रतं रक्षमाणावजुर्यम् ॥१॥<ref>Rigveda, Mandala 5, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%AB.%E0%A5%AC%E0%A5%AF Sukta 69]</ref>
+
वावृधानावमतिं क्षत्रियस्य... ॥१॥<ref>Rigveda, Mandala 5, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%AB.%E0%A5%AC%E0%A5%AF Sukta 69]</ref>
    
RV. vii. 64, 2;  
 
RV. vii. 64, 2;  
Line 20: Line 41:  
आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातमर्वाक् । इळां नो मित्रावरुणोत वृष्टिमव दिव इन्वतं जीरदानू ॥२॥<ref>Rigveda, Mandala 7, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%AD.%E0%A5%AC%E0%A5%AA Sukta 64]</ref>
 
आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातमर्वाक् । इळां नो मित्रावरुणोत वृष्टिमव दिव इन्वतं जीरदानू ॥२॥<ref>Rigveda, Mandala 7, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%AD.%E0%A5%AC%E0%A5%AA Sukta 64]</ref>
   −
RV. vii , 104 , 13
+
Here, the term kshatriya is used to mean 'the one who protects his subjects from sorrow' and refers to a Raja.<ref name=":7">Sripad Damodar Satavlekar (1985), [https://vedicheritage.gov.in/flipbook/Rigveda_Subodh_Bhasya_Vol_III/#book/375 Rigved ka subodh bhashya (Vol.3)], Pardi: Svadhyaya Mandal</ref> 
 +
 
 +
Here, RV. vii , 104 , 13 and RV. x. 109, 3. Kshatriya is used in the sense of 'balavan'<ref name=":7" />
    
न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् । हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥१३॥<ref>Rigveda, Mandala 7, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%AD.%E0%A5%A7%E0%A5%A6%E0%A5%AA Sukta 104]</ref>
 
न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् । हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥१३॥<ref>Rigveda, Mandala 7, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%AD.%E0%A5%A7%E0%A5%A6%E0%A5%AA Sukta 104]</ref>
 +
 +
हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेयमिति चेदवोचन् । न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥३॥<ref>Rigveda, Mandala 10, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%A7%E0%A5%A6.%E0%A5%A7%E0%A5%A6%E0%A5%AF Sukta 109]</ref>
    
RV. viii. 25, 8;  
 
RV. viii. 25, 8;  
Line 28: Line 53:  
ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू । धृतव्रता क्षत्रिया क्षत्रमाशतुः ॥८॥<ref>Rigveda, Mandala 8, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%AE.%E0%A5%A8%E0%A5%AB Sukta 25]</ref>
 
ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू । धृतव्रता क्षत्रिया क्षत्रमाशतुः ॥८॥<ref>Rigveda, Mandala 8, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%AE.%E0%A5%A8%E0%A5%AB Sukta 25]</ref>
   −
RV. x. 109, 3.
+
Here, deities Mitra and Varuna are referred to as kshatriya in the sense of those who protect people from calamities (Sankat)<ref name=":7" />
 
  −
हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेयमिति चेदवोचन् । न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥३॥<ref>Rigveda, Mandala 10, [https://sa.wikisource.org/wiki/%E0%A4%8B%E0%A4%97%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82_%E0%A5%A7%E0%A5%A6.%E0%A5%A7%E0%A5%A6%E0%A5%AF Sukta 109]</ref>
      
== Yajurveda ==
 
== Yajurveda ==
Line 97: Line 120:     
दानमध्ययनं यज्ञो राज्ञां क्षेमो विधीयते। तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता।। 20<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-059 Adhyaya 59]</ref>
 
दानमध्ययनं यज्ञो राज्ञां क्षेमो विधीयते। तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता।। 20<ref>Mahabharata, Shanti Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-12-%E0%A4%B6%E0%A4%BE%E0%A4%82%E0%A4%A4%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-059 Adhyaya 59]</ref>
 +
 +
Kshatriyas were created from the arms of the creator. Hence, they pride on their physical strength.<ref name=":8">Shastri, Ramnarayanadatta Pandey, Mahabharata Volume 6 (With Hindi Translation), Gorakhpur:Gita Press.</ref>
 +
 +
बाहुभ्यां क्षत्रियाः सृष्टास्तस्मात्ते बाहुगर्विताः।।13.208.4<ref name=":9">Mahabharata, Anushasana Parva, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%B9%E0%A4%BE%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D-13-%E0%A4%85%E0%A4%A8%E0%A5%81%E0%A4%B6%E0%A4%BE%E0%A4%B8%E0%A4%A8%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%B5-208 Adhyaya 208]</ref>
 +
 +
The Agni Purana also mentions Protection and suppression of the wicked as special (duties enjoined) on a ksatriya.<ref>[https://archive.org/details/AgniPuranaUnabridgedEnglishMotilal/page/n441/mode/2up?view=theater The Agni Purana (Part 2)], Delhi: Motilal Banarsidass Publishers Private Limited.</ref>
 +
 +
क्षत्रियस्य विशेषेण पालनं दुष्टनिग्रहः ॥१५१.८<ref>Agni Purana, [https://sa.wikisource.org/wiki/%E0%A4%85%E0%A4%97%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A5%8D/%E0%A4%85%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83_%E0%A5%A7%E0%A5%AB%E0%A5%A7 Adhyaya 151]</ref>
    
Apte Sanskrit Dictionary<ref>Vaman Shivram Apte (1890), The Practical Sanskrit English Dictionary, Poona: Shiralkar & Co., See: [https://archive.org/details/ldpd_7285627_000/page/434/mode/2up Kshatriya]</ref>
 
Apte Sanskrit Dictionary<ref>Vaman Shivram Apte (1890), The Practical Sanskrit English Dictionary, Poona: Shiralkar & Co., See: [https://archive.org/details/ldpd_7285627_000/page/434/mode/2up Kshatriya]</ref>
Line 125: Line 156:     
There is a specific code of conduct for kshatriyas; non-combatants should never be attacked or harmed, and property that is not directly connected to the fighting should not be destroyed; for example, the encampments where the warriors retire for the night are not to be touched. Even on the battlefield a warring enemy should not be attacked if he is unprepared, unarmed, distracted, distraught, or if he admits defeat.<ref>http://www.hinduhistory.info/who-is-a-kshatriya/ Posted by admin | August 9, 2015 | Dharmic Warriors Code.</ref>
 
There is a specific code of conduct for kshatriyas; non-combatants should never be attacked or harmed, and property that is not directly connected to the fighting should not be destroyed; for example, the encampments where the warriors retire for the night are not to be touched. Even on the battlefield a warring enemy should not be attacked if he is unprepared, unarmed, distracted, distraught, or if he admits defeat.<ref>http://www.hinduhistory.info/who-is-a-kshatriya/ Posted by admin | August 9, 2015 | Dharmic Warriors Code.</ref>
 +
 +
Enumerating the importance of kshatriyas in the society, the Mahabharata says,
 +
 +
यदि निःक्षत्रियो लोको जगत्स्यादधरोत्तरम्।।13.208.21
 +
 +
रक्षणात्क्षत्रियैरेव जगद्भवति शाश्वतम्।13.208.22<ref name=":9" />
 +
 +
If there were no kshatriyas in this world, then there would have been great chaos in the world. The world is sustained by the protection of the kshatriyas.<ref name=":8" />
 +
 
==क्षत्रियः ॥ Kshatriya==
 
==क्षत्रियः ॥ Kshatriya==
 
<blockquote>प्रजानां रक्षणं दानं इज्याध्ययनं एव च । विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः । । १.८९ । ।<ref name=":0">Manusmrti, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 1]</ref>
 
<blockquote>प्रजानां रक्षणं दानं इज्याध्ययनं एव च । विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः । । १.८९ । ।<ref name=":0">Manusmrti, [https://sa.wikisource.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%83/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A5%E0%A4%AE%E0%A5%8B%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%83 Adhyaya 1]</ref>
Line 135: Line 175:     
''śauryaṁ vīryaṁ dhr̥tistejastyāga ātmajayaḥ kṣamā । brahmaṇyatā prasādaśca rakṣā ca kṣatralakṣaṇam ॥ 22॥''
 
''śauryaṁ vīryaṁ dhr̥tistejastyāga ātmajayaḥ kṣamā । brahmaṇyatā prasādaśca rakṣā ca kṣatralakṣaṇam ॥ 22॥''
 +
 +
=== Kshatriya Dharma ===
 +
the duty or occupation of the warriors. Mn. x , 81
 +
 +
अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।
 +
 +
जीवेत्क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः । । १०.८१ । ।
 +
 +
(refer Bhagavata Purana)
 +
 +
Mahabharata (Not in Gita Press edition)
 +
 +
दीनानां रक्षणं चैव पापनामनुशासनम्। सतां सम्पोषणं चैव कर्मषण्मार्गजीवनम् ।।13.208.23
 +
 +
उत्साहः शस्त्रजीवित्वं तस्य धर्मः सनातनः। भृत्यानां भरणं धर्मः कृते कर्मण्यमोघता।।13.208.24<ref name=":9" />
    
== Relationship with Brahmanas ==
 
== Relationship with Brahmanas ==
Line 204: Line 259:     
ब्रह्म वै पूर्वं अहः क्षत्रं द्वितीयं यद्गायत्रीषु ब्रह्म साम भवति ब्रह्म तद्यशसार्धयति ब्रह्म हि गायत्री
 
ब्रह्म वै पूर्वं अहः क्षत्रं द्वितीयं यद्गायत्रीषु ब्रह्म साम भवति ब्रह्म तद्यशसार्धयति ब्रह्म हि गायत्री
 +
 +
== Role in the Society ==
 +
 +
* Towards the common people, the Kṣatriya stood in a relation of well-nigh unquestioned superiority.
 +
 +
=== Samhita ===
 +
Kāṭhaka Saṃhitā, xxi. 10;
 +
 +
क्षत्रं वैश्वानरो विण्मरुतो यद्वैश्वानरं मारुता अनुहूयन्ते क्षत्रायैव विशमनुनियुक्त्युच्चैर्वैश्वानरस्य यजत्युपाँशु मारुताञ्जुहोति तस्मात् क्षत्रं विशमतिवदति पशुर्वा अग्निरग्निमुखान् प्रजापतिः पशूनसृजत पशवो मरुतो यद्वैश्वानरं मारुता अनुहूयन्ते पशूनां प्रजात्यै यत् प्राङ् पर्यावर्तेत देवविशा मुह्येद्यद्दक्षिणा पितृदेवत्यस्स्याद्यत् प्रत्यङ् रक्षसाँ स्याद्यदुदङ् मानुषस्स्यादृजुः प्रतिष्ठितो होतव्यो यजमानस्य प्रतिष्ठित्या अथैते मारुतास्सप्त सप्तकपालास्सप्त सप्त हि मरुतो सप्तधा गणा गणेन गणमनूद्द्रुत्य जुहोति गणश एव मरुतस्तर्पयति । योऽरण्येऽनुवाक्यो गणस्तेन मध्ये जुहोति क्षत्रं वा एष मरुतां विडितरे क्षत्रमेव विशो मध्यमेष्ठं करोति यदि कामयेत विशा क्षत्रँ हन्यामिति योऽरण्येऽनुवाक्यो गणस्तमितरैर्गणैर्मोहयेद्विशैव क्षत्रँ हन्ति यदि कामयेत क्षत्रेण विशँ हन्यामिति त्रिष्टुभौ याज्यानुवाक्ये कुर्यादोजो वै वीर्यं त्रिष्टुबोज एव वीर्यं विश आदाय तां क्षत्रायापिदधाति यं कामयेत क्षत्रान्नुदेयेति योऽरण्येऽनुवाक्यो गणस्तेनाग्निष्ठं रथवाहनं विचालयेदेतद्वै राजन्यस्य क्षत्रं बिभर्ति क्षत्रमेव मरुतां क्षत्रेणैवैनं क्षत्रान्नुदत इन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मान इत्येतद्वै देवानामनुवर्त्म देवानामेवानुवर्त्मना यजमानायानुवर्त्म करोति सं वा एनमेतदिन्द्धे यच्चिनोति दीपयति मरुन्नामैः ॥१०॥
 +
 +
Kāṭhaka Saṃhitā, xxix. 9. 10;
 +
 +
प्रजा एव ब्रह्मन्ननुनियुनक्त्यथैन्द्रः क्षत्रं वा इन्द्रः क्षत्रमेव प्रजास्वधिवियातयत्यथ मारुतो विड्वै मरुतो विशमेव क्षत्रायानुनियुनक्त्यथैन्द्राग्न ओजो वै वीर्यमिन्द्राग्नी ओजसैव वीर्येण विशं क्षत्रायोपोहति प्रसवायैव सावित्रो निर्वरुणत्वाय वारुणः प्रजापतिः प्रजा असृजत ...
 +
 +
=== Brahmana ===
 +
Aitareya Brāhmaṇa, ii. 33;
 +
 +
ब्रह्म वा आहावः क्षत्रं निविद्विट्सूक्तमाहिवयतेऽथ निविदं दधाति ब्रह्मण्येव तत्क्षत्रमनुनियुनक्ति निविदं शस्त्वा सूक्तं शंसति क्षत्रं वै निविद्विट्सूक्तं क्षत्र एव तद्विशमनुनियुनक्ति यं कामयेत क्षत्रेणैनं व्यर्धयानीति मध्य एतस्यै निविदः सूक्तं शंसेत्क्षत्रं वै निविद्विट्सूक्तं क्षत्रेणैवैनं तद्व्यर्धयति यं कामयेत विशैनं व्यर्धयानीति मध्य एतस्य सूक्तस्य निविदं शंसेत्क्षत्रं वै निविद्विट्सूक्तं विशैवैनं तद्व्यर्धयति ...
 +
 +
Śatapatha Brāhmaṇa, xi. 2, 7, 15. 16, etc.;
 +
 +
क्षत्रमुपांशुयाजः। स यो ह वै क्षत्रमुपांशुयाज इति वेदाव ह क्षत्रं रुन्द्धेऽथो यत्किं च क्षत्रेण जय्यं सर्वं हैव तज्जयति तद्यदुपांशुयाजं कुर्वन्त्येके नैके तस्मादुच्चैश्चोपांशु च क्षत्रायाचक्षते - ११.२.७.[१५]
 +
 +
* In return for these privileges the Kṣatriyas had duties of protection to perform, as well as some judicial functions
 +
 +
Kāṭhaka Saṃhitā. xxvii. 4
 +
 +
शृतेन श्रीणाति मैत्रं वै शृतं वारुणं प्रतिधुक् स्वेनैवैनौ भागधेयेन समर्धयति मैत्रो ब्राह्मणो वारुणो राजन्यो यदेष मैत्रावरुणो गृह्यते तस्माद्ब्रह्मपुरोहितं क्षत्रं यज्ञस्य वै शिरोऽच्छिद्यताय तर्ह्यश्विना असोमपौ भिषजौ देवानामास्तां तौ देवा अब्रुवन् ...
 +
 +
== Attributes ==
 +
The bow is thus his special attribute
 +
 +
Kāṭhaka Saṃhitā, xxxvii. 1;
 +
 +
तिसृधन्वं राजन्यायौजस्तेन परिक्रीणात्यष्ट्रां वैश्याय पुष्टिं तेन परिक्रीणाति
 +
 +
Av. xviii. 2, 60;
 +
 +
धनुर्हस्तादाददानो मृतस्य सह क्षत्रेण वर्चसा बलेन । समागृभाय वसु भूरि पुष्टमर्वाङ्त्वमेह्युप जीवलोकम् ॥६०॥
 +
 +
Śatapatha Brāhmaṇa, v. 3, 5, 30;
 +
 +
ताः प्रयच्छति । पातैनं प्राञ्चं पातैनं प्रत्यञ्चं पातैनं तिर्यञ्चं दिग्भ्यः पातेति तदस्मै सर्वा एव दिशोऽशरव्याः करोति तद्यदस्मै धनुः प्रयच्छति वीर्यं वा एतद्राजन्यस्य यद्धनुर्वीर्यवन्तमभिषिञ्चानीति तस्माद्वा अस्मा आयुधम्प्रयच्छति - ५.३.५.[३०]
 +
 +
In the Aitareya Brāhmaṇa, vii. 19, the list is longer--chariot, breastplate (Kavaca), bow and arrow (iṣu-dhanvan)--and in the prayer for the prosperity of the Kṣatriya (called, as usual in the older texts, Rājanya), at the Aśvamedha, the Rājanva is to be an archer and a good chariot-fighter;
 +
 +
प्रजापतिर्यज्ञमसृजत यज्ञं सृष्टमनु ब्रह्मक्षत्रे असृज्येताम्ब्रह्मक्षत्रे अनु द्वय्यः प्रजा असृज्यन्त हुतादश्चाहुतादश्च ब्रह्मैवानु हुतादः क्षत्रमन्वहुताद एता वै प्रजा हुतादो यद्ब्राह्मणा अथैता अहुतादो यद्र ?ाजन्यो वैश्यः शूद्र स्ताभ्यो यज्ञ उदक्राम-त्तम्ब्रह्मक्षत्रे अन्वैतां यान्येव ब्रह्मण आयुधानि तैर्ब्रह्मान्वैद्यानि क्षत्रस्य तैः क्षत्रमेतानि वै ब्रह्मण आयुधानि यद्यज्ञायुधान्यथैतानि क्षत्रस्यायुधानि यदश्वरथः कवच इषुधन्व तं क्षत्रमनन्वाप्य न्यवर्ततायुधेभ्यो ह स्मास्य विजमानः पराङेवैत्यथैनम्ब्रह्मान्वैत्तमाप्नोत्तमाप्त्वा परस्तान्निरुध्यातिष्ठत्स आप्तः परस्ता-न्निरुद्धस्तिष्ठञ्ज्ञात्वा स्वान्यायुधानि ब्रह्मोपावर्तत तस्माद्धाप्येतर्हि यज्ञो ब्रह्म-ण्येव ब्राह्मणेषु प्रतिष्ठितोऽथैनत्क्षत्रमन्वागच्छत्तदब्रवीदुप मास्मिन्यज्ञे ह्वयस्वेति तत्तथेत्यब्रवीत्तद्वै निधाय स्वान्यायुधानि ब्रह्मण एवायुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तस्वेति तथेति तत्क्षत्रं निधाय स्वान्यायुधानि ब्रह्मण एवा-युधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तत तस्माद्धाप्येतर्हि क्षत्रियो यजमानो निधायैव स्वान्यायुधानि ब्रह्मण एवायुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तते॥7.19॥ (34.1) (142)
 +
 +
Taittirīya Saṃhitā, vii. 5, 18, 1;
 +
 +
आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम् आऽस्मिन् राष्ट्रे राजन्य इषव्यः शूरो महारथो जायताम् । दोग्ध्री धेनुः । वोढाऽनड्वान् आशुः सप्तिः पुरंधिर् योषा जिष्णू रथेष्ठाः सभेयो युवा । आऽस्य यजमानस्य वीरो जायताम् । निकामेनिकामे नः पर्जन्यो वर्षतु फलिन्यो न ओषधयः पच्यन्ताम् । योगक्षेमो नः कल्पताम् ॥
 +
 +
Maitrāyaṇī Saṃhitā, iii. 12, 6;
 +
 +
आ ब्रह्मन् ब्राह्मणस्तेजस्वी ब्रह्मवर्चसी जायताम् , आ राष्ट्रे राजन्यः शूर इषव्यो महारथो जायताम् , दोग्री, धेनु , र्वोढानड्वान् , आशुः सप्तिः, सभेयो युवा, पुरंधिर् योषा, जिष्णू रथेष्ठा आस्य यजमानस्य वीरो जायताम् , निकामे निकामे नः पर्जन्यो वर्षतु, फलवतीर्ना ओषधयः पच्यन्ताम् , योगक्षेमो नः कल्पताम् ॥
 +
 +
Aśvamedha
 +
 +
So Indra is the god of the Kṣatriyas, Maitrāyaṇī Saṃhitā, ii. 3, 1;
 +
 +
ऐन्द्रवारुणी राजन्यस्य स्यात् , ऐन्द्रवारुणो हि राजन्यो देवतया ,
 +
 +
iv. 5, 8, etc.
 +
 +
क्षत्रं वरुणः , ब्रह्मणि च वा एतत् क्षत्रे च पयो दधाति, तस्माद् ब्रह्म च क्षत्रं च पयस्वितमे
 +
 +
just as the goad is that of the agriculturist; for the bow is the main weapon of the Veda.
 +
 +
== Learned Kshatriyas || Rajanyarshi ==
 +
Similarly at the Dīkṣā a Kṣatriya becomes temporarily a Brahmana, Aitareya Brāhmaṇa, vii. 23. 
 +
 +
अथैन्द्रो वै देवतया क्षत्रियो भवति त्रैष्टुभश्छन्दसा पञ्चदशः स्तोमेन सोमो राज्येन राजन्यो बन्धुना स ह दीक्षमाण एव ब्राह्मणतामभ्युपैति यत्कृ-ष्णाजिनमध्यूहति यद्दीक्षितव्रतं चरति यदेनम्ब्राह्मणा अभिसंगच्छन्ते तस्य ह दीक्षमाणस्येन्द्र एवेन्द्रियमादत्ते त्रिष्टुब्वीर्यम्पञ्चदशः स्तोम आयुः सोमो राज्यम्पितरो यशस्कीर्तिमन्यो वा अयमस्मद्भवति ब्रह्म वा अयम्भवति ब्रह्म वा अयमुपावर्तत इति वदन्तः स पुरस्ताद्दीक्षाया आहुतिं हुत्वाहवनीयमुपतिष्ठेत नेन्द्राद्देवताया एमि न त्रिष्टुभश्छन्दसो न पञ्चदशत्स्तोमान्न सोमाद्राज्ञो न पित्र्याद्बन्धोर्मा म इन्द्र इन्द्रियमादित मा त्रिष्टुब्वीर्यम्मा पञ्चदशः स्तोम आयुर्मा सोमो राज्यम्मा पितरो यशस्कीर्तिं सहेन्द्रियेण वीर्येणायुषा राज्येन यशसा बन्धुनाग्निमुपैमि गायत्रीं छन्दस्त्रिवृतं स्तोमं सोमं राजानम्ब्रह्म प्रपद्ये ब्राह्मणो भवामीति तस्य ह नेन्द्र इन्द्रियमादत्ते न त्रिष्टुब्वीर्यं न पञ्चदशः स्तोम आयुर्न सोमो राज्यं न पितरो यशस्कीर्तिं य एवमेतामाहुतिं हुत्वाऽऽहवनीयमुपस्थाय दीक्षते क्षत्त्रियः सन्॥7.23॥ 34.5 (146)
 +
 +
There are earlier references to royal sages (rājanyarṣi) in Pañcavimśa Brāhmaṇa, xii. 12, 6;
 +
 +
सिन्धुक्षिद्वै राजन्यर्षिर्ज्योगपरुद्धश्चरन् स एतत् सैन्धुक्षितमपश्यत् सोऽवागच्छत् प्रत्यतिष्ठदवगच्छति प्रतितिष्ठति सैन्धुक्षितेन तुष्टुवानः
 +
 +
सौभरं भवति बृहतस्तेजः ...
 +
 +
the Nirukta 30) ii. 10. gives a tradition relating how Devāpi, a Raja's son, became the Purohita of his younger brother Śaṃtanu;
 +
 +
तत्रेतिहासमाचक्षते । देवापिश्चार्ष्टिषेणः शंतनुश्च कौरव्यौ भ्रातरौ बभूवतुः । स शंतनुः कनीयानभिषेचयांचक्रे । देवापिस्तपः प्रतिपेदे । ततः शंतनो राज्ये द्वादश वर्षाणि देवो न ववर्ष । तमूचुर्ब्राह्मणाः । अधर्मस्त्वया चरितः । ज्येष्ठं भ्रातरमन्तरित्याभिषेचितम् । तस्मात्ते देवो न वर्षतीति । स शंतनुर्देवापिं शिशिक्ष राज्येन । तमुवाच देवापिः । पुरोहितस्तेऽसानि । याजयानि च त्वेति । तस्यैतद् वर्षकामसूक्तम् । तस्यैषा भवति १०
 +
 +
Devāpi in the Rigveda x. 98.
 +
 +
आ देवो दूतो अजिरश्चिकित्वान्त्वद्देवापे अभि मामगच्छत् । प्रतीचीनः प्रति मामा ववृत्स्व दधामि ते द्युमतीं वाचमासन् ॥२॥
 +
 +
आ नो द्रप्सा मधुमन्तो विशन्त्विन्द्र देह्यधिरथं सहस्रम् । नि षीद होत्रमृतुथा यजस्व देवान्देवापे हविषा सपर्य ॥४॥
 +
 +
आर्ष्टिषेणो होत्रमृषिर्निषीदन्देवापिर्देवसुमतिं चिकित्वान् । स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद्वर्ष्या अभि ॥५॥
 +
 +
अस्मिन्समुद्रे अध्युत्तरस्मिन्नापो देवेभिर्निवृता अतिष्ठन् । ता अद्रवन्नार्ष्टिषेणेन सृष्टा देवापिना प्रेषिता मृक्षिणीषु ॥६॥
 +
 +
यद्देवापिः शंतनवे पुरोहितो होत्राय वृतः कृपयन्नदीधेत् । देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर्वाचमस्मा अयच्छत् ॥७॥
 +
 +
यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे । विश्वेभिर्देवैरनुमद्यमानः प्र पर्जन्यमीरया वृष्टिमन्तम् ॥८॥
 +
 +
The case of Viśvāmitra may also be cited mention of him as a Rājaputra in the Aitareya Brāhmaṇa, vii. 17
 +
 +
अस्थान्मैतस्य पुत्रो भूर्ममैवोपेहि पुत्रताम् इति स होवाच शुनःशेपः स वै यथा नो ज्ञपया राजपुत्र तथा वद यथैवाङ्गिरसः सन्नुपेयां तव पुत्रताम् इति स होवाच विश्वामित्रो ज्येष्ठो मे त्वं पुत्राणां स्यास्तव श्रेष्ठा प्रजा स्यात्।
 +
 +
=== Janaka ===
 +
In the Brāhmaṇa literature there are references to learned princes like Janaka of Videha, who is said to have become a Brahmana (brahmā), apparently in the sense that he had the full knowledge which a Brahmana possessed.
 +
 +
21) Śatapatha Brāhmaṇa, xi. 6, 2, 1.
 +
 +
जनको ह वै वैदेहो। ब्राह्मणैर्धावयद्भिः समाजगाम श्वेतकेतुनाऽऽरुणेयेन सोमशुष्मेण सात्ययज्ञिना याज्ञवल्क्येन तान्होवाच कथङ्कथमग्निहोत्रञ्जुहुथेति - ११.६.२.[१]
 +
 +
Cf. Kauṣītaki Upaniṣad, iv. 1.
 +
 +
अथ गार्ग्यो ह वै बालाकिरनूचानः संस्पृष्ट आस सोऽयमुशिनरेषु संवसन्मत्स्येषु कुरुपञ्चालेषु काशीविदेहेष्विति सहाजातशत्रुं काश्यमेत्योवाच । ब्रह्म ते ब्रवाणीति तं होवाच अजातशत्रुः । सहस्रं दद्मस्त इत्येतस्यां वाचि जनको जनक इति वा उ जना धावन्तीति ॥ १ ॥
 +
 +
Other learned Kṣatriyas of this period were
 +
 +
=== Pravāhaṇa Jaivali ===
 +
Chāndogya Upaniṣad, i. 8, 1; 
 +
 +
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १ ॥
 +
 +
v. 3, 1;
 +
 +
श्वेतकेतुर्हारुणेयः पञ्चालानाँ समितिमेयाय तँ ह प्रवाहणो जैवलिरुवाच कुमारानु त्वाशिषत्पितेत्यनु हि भगव इति ॥ १ ॥
 +
 +
=== Aśvapati Kaikeya ===
 +
Śatapatha Brāhmaṇa, x. 6, 1, 2
 +
 +
ते होचुः। अश्वपतिर्वा अयं कैकेयः सम्प्रति वैश्वानरं वेद तं गच्छामेति ते हाश्वपतिं कैकेयमाजग्मुस्तेभ्यो ह पृथगावसथान्पृथगपचितीः पृथक्साहस्रान्त्सोमान्प्रोवाच ते ह प्रातरसंविदाना एव समित्पाणयः प्रतिचक्रमिर उप त्वायामेति - १०.६.१.[२]
 +
 +
=== Ajātaśatru ===
 +
Bṛhadāraṇyaka Upaniṣad, ii. 1, 1;
 +
 +
दृप्तबालाकिर्हानूचानो गार्ग्य आस । स होवाचाजातशत्रुं काश्यं ब्रह्म ते ब्रवाणीति ।
 +
 +
स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मः, जनको जनक इति वै जना धावन्तीति ॥ बृह. २,१.१ ॥
 +
 +
Kauṣītaki Upaniṣad, iv. 1.
 +
 +
अथ गार्ग्यो ह वै बालाकिरनूचानः संस्पृष्ट आस सोऽयमुशिनरेषु संवसन्मत्स्येषु कुरुपञ्चालेषु काशीविदेहेष्विति सहाजातशत्रुं काश्यमेत्योवाच । ब्रह्म ते ब्रवाणीति तं होवाच अजातशत्रुः । सहस्रं दद्मस्त इत्येतस्यां वाचि जनको जनक इति वा उ जना धावन्तीति ॥ १ ॥
 +
 +
The work of Chakraborty (1995) and Chakraborty and Chakraborty (2004) on wisdom leadership is based on the notion of Rajarshi, (Raja meaning king and Rishi being sage) the sage king who embodies satya (truth) and Rita (the universal order).<ref>Pandey A. (2022), [https://www.researchgate.net/publication/362889666_Chapter_2_Human_Self_Work_and_of_Human_Being_Indian_Worldview_and_Implications_for_Management_Practices_and_Scholarship Human Self, Work and of Human Being: Indian Worldview and Implications for Management Practices and Scholarship], Indigenous Indian Management, Cham: Palgrave Macmillan, Cham.</ref>
    
==References==
 
==References==

Navigation menu