Difference between revisions of "Kshatriya Dharma (क्षत्रियधर्मः)"

From Dharmawiki
Jump to navigation Jump to search
(Adding content - to be edited)
(→‎Role in the Society: Adding content - to be edited)
Line 206: Line 206:
  
 
== Role in the Society ==
 
== Role in the Society ==
Towards the common people, the Kṣatriya stood in a relation of well-nigh unquestioned superiority.
+
 
 +
* Towards the common people, the Kṣatriya stood in a relation of well-nigh unquestioned superiority.
  
 
=== Samhita ===
 
=== Samhita ===
Line 225: Line 226:
  
 
क्षत्रमुपांशुयाजः। स यो ह वै क्षत्रमुपांशुयाज इति वेदाव ह क्षत्रं रुन्द्धेऽथो यत्किं च क्षत्रेण जय्यं सर्वं हैव तज्जयति तद्यदुपांशुयाजं कुर्वन्त्येके नैके तस्मादुच्चैश्चोपांशु च क्षत्रायाचक्षते - ११.२.७.[१५]
 
क्षत्रमुपांशुयाजः। स यो ह वै क्षत्रमुपांशुयाज इति वेदाव ह क्षत्रं रुन्द्धेऽथो यत्किं च क्षत्रेण जय्यं सर्वं हैव तज्जयति तद्यदुपांशुयाजं कुर्वन्त्येके नैके तस्मादुच्चैश्चोपांशु च क्षत्रायाचक्षते - ११.२.७.[१५]
 +
 +
* In return for these privileges the Kṣatriyas had duties of protection to perform, as well as some judicial functions
 +
 +
Kāṭhaka Saṃhitā. xxvii. 4
 +
 +
शृतेन श्रीणाति मैत्रं वै शृतं वारुणं प्रतिधुक् स्वेनैवैनौ भागधेयेन समर्धयति मैत्रो ब्राह्मणो वारुणो राजन्यो यदेष मैत्रावरुणो गृह्यते तस्माद्ब्रह्मपुरोहितं क्षत्रं यज्ञस्य वै शिरोऽच्छिद्यताय तर्ह्यश्विना असोमपौ भिषजौ देवानामास्तां तौ देवा अब्रुवन् ...
 +
 +
== Attributes ==
 +
The bow is thus his special attribute
 +
 +
Kāṭhaka Saṃhitā, xxxvii. 1;
 +
 +
तिसृधन्वं राजन्यायौजस्तेन परिक्रीणात्यष्ट्रां वैश्याय पुष्टिं तेन परिक्रीणाति
 +
 +
Av. xviii. 2, 60;
 +
 +
धनुर्हस्तादाददानो मृतस्य सह क्षत्रेण वर्चसा बलेन । समागृभाय वसु भूरि पुष्टमर्वाङ्त्वमेह्युप जीवलोकम् ॥६०॥
 +
 +
Śatapatha Brāhmaṇa, v. 3, 5, 30;
 +
 +
ताः प्रयच्छति । पातैनं प्राञ्चं पातैनं प्रत्यञ्चं पातैनं तिर्यञ्चं दिग्भ्यः पातेति तदस्मै सर्वा एव दिशोऽशरव्याः करोति तद्यदस्मै धनुः प्रयच्छति वीर्यं वा एतद्राजन्यस्य यद्धनुर्वीर्यवन्तमभिषिञ्चानीति तस्माद्वा अस्मा आयुधम्प्रयच्छति - ५.३.५.[३०]
 +
 +
In the Aitareya Brāhmaṇa, vii. 19, the list is longer--chariot, breastplate (Kavaca), bow and arrow (iṣu-dhanvan)--and in the prayer for the prosperity of the Kṣatriya (called, as usual in the older texts, Rājanya), at the Aśvamedha, the Rājanva is to be an archer and a good chariot-fighter;
 +
 +
प्रजापतिर्यज्ञमसृजत यज्ञं सृष्टमनु ब्रह्मक्षत्रे असृज्येताम्ब्रह्मक्षत्रे अनु द्वय्यः प्रजा असृज्यन्त हुतादश्चाहुतादश्च ब्रह्मैवानु हुतादः क्षत्रमन्वहुताद एता वै प्रजा हुतादो यद्ब्राह्मणा अथैता अहुतादो यद्र ?ाजन्यो वैश्यः शूद्र स्ताभ्यो यज्ञ उदक्राम-त्तम्ब्रह्मक्षत्रे अन्वैतां यान्येव ब्रह्मण आयुधानि तैर्ब्रह्मान्वैद्यानि क्षत्रस्य तैः क्षत्रमेतानि वै ब्रह्मण आयुधानि यद्यज्ञायुधान्यथैतानि क्षत्रस्यायुधानि यदश्वरथः कवच इषुधन्व तं क्षत्रमनन्वाप्य न्यवर्ततायुधेभ्यो ह स्मास्य विजमानः पराङेवैत्यथैनम्ब्रह्मान्वैत्तमाप्नोत्तमाप्त्वा परस्तान्निरुध्यातिष्ठत्स आप्तः परस्ता-न्निरुद्धस्तिष्ठञ्ज्ञात्वा स्वान्यायुधानि ब्रह्मोपावर्तत तस्माद्धाप्येतर्हि यज्ञो ब्रह्म-ण्येव ब्राह्मणेषु प्रतिष्ठितोऽथैनत्क्षत्रमन्वागच्छत्तदब्रवीदुप मास्मिन्यज्ञे ह्वयस्वेति तत्तथेत्यब्रवीत्तद्वै निधाय स्वान्यायुधानि ब्रह्मण एवायुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तस्वेति तथेति तत्क्षत्रं निधाय स्वान्यायुधानि ब्रह्मण एवा-युधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तत तस्माद्धाप्येतर्हि क्षत्रियो यजमानो निधायैव स्वान्यायुधानि ब्रह्मण एवायुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तते॥7.19॥ (34.1) (142)
 +
 +
Taittirīya Saṃhitā, vii. 5, 18, 1;
 +
 +
आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम् आऽस्मिन् राष्ट्रे राजन्य इषव्यः शूरो महारथो जायताम् । दोग्ध्री धेनुः । वोढाऽनड्वान् आशुः सप्तिः पुरंधिर् योषा जिष्णू रथेष्ठाः सभेयो युवा । आऽस्य यजमानस्य वीरो जायताम् । निकामेनिकामे नः पर्जन्यो वर्षतु फलिन्यो न ओषधयः पच्यन्ताम् । योगक्षेमो नः कल्पताम् ॥
 +
 +
Maitrāyaṇī Saṃhitā, iii. 12, 6;
 +
 +
आ ब्रह्मन् ब्राह्मणस्तेजस्वी ब्रह्मवर्चसी जायताम् , आ राष्ट्रे राजन्यः शूर इषव्यो महारथो जायताम् , दोग्री, धेनु , र्वोढानड्वान् , आशुः सप्तिः, सभेयो युवा, पुरंधिर् योषा, जिष्णू रथेष्ठा आस्य यजमानस्य वीरो जायताम् , निकामे निकामे नः पर्जन्यो वर्षतु, फलवतीर्ना ओषधयः पच्यन्ताम् , योगक्षेमो नः कल्पताम् ॥
 +
 +
Aśvamedha
 +
 +
So Indra is the god of the Kṣatriyas, Maitrāyaṇī Saṃhitā, ii. 3, 1;
 +
 +
ऐन्द्रवारुणी राजन्यस्य स्यात् , ऐन्द्रवारुणो हि राजन्यो देवतया ,
 +
 +
iv. 5, 8, etc.
 +
 +
क्षत्रं वरुणः , ब्रह्मणि च वा एतत् क्षत्रे च पयो दधाति, तस्माद् ब्रह्म च क्षत्रं च पयस्वितमे
 +
 +
just as the goad is that of the agriculturist; for the bow is the main weapon of the Veda.
 +
 +
== Learned Kshatriyas || Rajanyarshi ==
 +
Similarly at the Dīkṣā a Kṣatriya becomes temporarily a Brahmin, Aitareya Brāhmaṇa, vii. 23. Cf. Śatapatha Brāhmaṇa, iii. 4, 1, 3.
 +
 +
In the Brāhmaṇa literature there are references to learned princes like Janaka of Videha, who is said to have become a Brahmana (brahmā), apparently in the sense that he had the full knowledge which a Brahmana possessed.
 +
 +
21) Śatapatha Brāhmaṇa, xi. 6, 2, 1.
 +
 +
Cf. Kauṣītaki Upaniṣad, iv. 1.
 +
 +
Other learned Kṣatriyas of this period were
 +
 +
Pravāhaṇa Jaivali, 22) Bṛhadāraṇyaka Upaniṣad, vi. 1, 1; Chāndogya Upaniṣad, i. 8, 1; v. 3, 1;
 +
 +
Aśvapati Kaikeya, 23) Śatapatha Brāhmaṇa, x. 6, 1, 2 et seq. and
 +
 +
Ajātaśatru. 24) Bṛhadāraṇyaka Upaniṣad, ii. 1, 1; Kauṣītaki Upaniṣad, iv. 1.
 +
 +
There are earlier references to royal sages (rājanyarṣi), 28) E.g., in Pañcavimśa Brāhmaṇa, xii. 12, 6;
 +
 +
the Nirukta 30) ii. 10. gives a tradition relating how Devāpi, a king's son, became the Purohita of his younger brother Śaṃtanu;
 +
 +
See Devāpi. in the Rigveda 32) x. 98.
 +
 +
The case of Viśvāmitra may also be cited mention of him as a Rājaputra in the Aitareya Brāhmaṇa, vii. 17
  
 
==References==
 
==References==

Revision as of 03:43, 22 October 2021

ToBeEdited.png
This article needs editing.

Add and improvise the content from reliable sources.

Rigveda

  1. the power or rank of the sovereign

RV. iv , 12 , 3 ;

अग्निरीशे बृहतः क्षत्रियस्याग्निर्वाजस्य परमस्य रायः । दधाति रत्नं विधते यविष्ठो व्यानुषङ्मर्त्याय स्वधावान् ॥३॥[1]

Early use of Kṣatriya in the Rigveda iv. 42, 1;

मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर्विश्वे अमृता यथा नः । क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥१॥[2]

RV. v , 69 , 1 ;

त्री रोचना वरुण त्रीँरुत द्यून्त्रीणि मित्र धारयथो रजांसि । वावृधानावमतिं क्षत्रियस्यानु व्रतं रक्षमाणावजुर्यम् ॥१॥[3]

RV. vii. 64, 2;

आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातमर्वाक् । इळां नो मित्रावरुणोत वृष्टिमव दिव इन्वतं जीरदानू ॥२॥[4]

RV. vii , 104 , 13

न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् । हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥१३॥[5]

RV. viii. 25, 8;

ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू । धृतव्रता क्षत्रिया क्षत्रमाशतुः ॥८॥[6]

RV. x. 109, 3.

हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेयमिति चेदवोचन् । न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥३॥[7]

Yajurveda

Vājasaneyi Saṃhitā, iv. 19;

चिद् असि मनासि धीर् असि दक्षिणासि क्षत्रियासि यज्ञियास्य् अदितिर् अस्य् उभयतःशीर्ष्णी ।

सा नः सुप्राची सुप्रतीच्य् एधि मित्रस् त्वा पदि बध्नीतां पूषाऽध्वनस् पात्व् इन्द्रायाध्यक्षाय ॥[8]

Vajasaneyi Samhita, x. 4;

सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । सूर्यत्वचस स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । सूर्यवर्चस स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । मान्दा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । मान्दा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । व्रजक्षित स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । व्रजक्षित स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । वाशा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । वाशा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । शविष्ठा स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । शविष्ठा स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । शक्वरी स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । शक्वरी स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । जनभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । जनभृत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । विश्वभृत स्थ राष्ट्रदा राष्ट्रं मे दत्त स्वाहा । विश्वभृत स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । आपः स्वराज स्थ राष्ट्रदा राष्ट्रम् अमुष्मै दत्त । मधुमतीर् मधुमतीभिः पृच्यन्तां महि क्षत्रं क्षत्रियाय वन्वानाः । ऽ अनाधृष्टाः सीदत सहौजसो महि क्षत्रं क्षत्रियाय दधतीः ॥[9]

Vājasaneyi Saṃhitā, xxx. 5

ब्रह्मणे ब्राह्मणं क्षत्राय राजन्यं मरुद्भ्यो वैश्यं तपसे शूद्रं तमसे तस्करं नारकाय वीरहणं पाप्मने क्लीबम् आक्रयाया ऽ अयोगुं कामाय पुꣳश्चलूम् अतिक्रुष्टाय मागधम् ॥[10]

Atharvaveda

  1. endowed with sovereignty

AV. iv , 22 , 1

इममिन्द्र वर्धय क्षत्रियं मे इमं विशामेकवृषं कृणु त्वम् । निरमित्रान् अक्ष्णुह्यस्य सर्वांस्तान् रन्धयास्मा अहमुत्तरेषु ॥१॥[11]

AV. vi , 76 , 3-4

यो अस्य समिधं वेद क्षत्रियेण समाहिताम् । नाभिह्वारे पदं नि दधाति स मृत्यवे ॥३॥

नैनं घ्नन्ति पर्यायिणो न सन्नामव गच्छति । अग्नेर्यः क्षत्रियो विद्वान् नाम गृह्नाति आयुषे ॥४॥[12]

Av. xii. 5, 5.

तामाददानस्य ब्रह्मगवीं जिनतो ब्राह्मणं क्षत्रियस्य ॥५॥[13]

Brahmanas

Aitareya brahmana

occasional opposition of Rājanya and Kṣatriya, as in the Aitareya Brāhmaṇa, 8) vii. 20.

अथातो देवयजनस्यैव याञ्चस्तदाहुर्यद्ब्राह्मणो राजन्यो वैश्यो दीक्षिष्यमाणं क्षत्रियं देवयजनं याचति कं क्षत्रियो याचेदिति दैवं क्षत्रं याचेदित्याहुरादित्यो वै दैवं क्षत्रमादित्य एषां भूतानामधिपतिः स यदहर्दीक्षिष्यमाणो भवति तदहः पूर्वाह्ण एवोद्यन्तमादित्यमुपतिष्ठेतेदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमम् देव सवितर्देवयजनं मे देहि देवयजनं इति देवयजनं याचति स यत्तत्र याचित उत्तरां सर्पत्यों तथा ददामीति हैव तदाह तस्य ह न का चन रिष्टिर्भवति देवेन सवित्रा प्रसूतस्योत्तरोत्तरिणी ह श्रियमश्नुतेऽश्नुते ह प्रजानामैश्वर्यमाधिपत्यं य एवमुपस्थाय याचित्वा देवयजनमध्यवसाय दीक्षते क्षत्त्रियः सन्॥7.20॥[14]

Aitareya Brāhmaṇa, vii. 24.

अथाग्नेयो वै देवतया क्षत्रियो दीक्षितो भवति गायत्रश्छन्दसा त्रिवृत्स्तोमेन ब्राह्मणो बन्धुना स होदवस्यन्नेव क्षत्रियतामभ्युपैति तस्य होदवस्यतोऽग्निरेव तेज आदत्ते गायत्री वीर्यं त्रिवृत्स्तोम आयुर्ब्राह्मणा ब्रह्म यशस्कीर्तिमन्यो वा अयमस्मद्भवति क्षत्रं वा अयम्भवति क्षत्रं वा अयमुपावर्तत इति वदन्तः सोऽनूबन्ध्यायै समिष्टयजुषामुपरिष्टाद्धुत्वाहुतिमाहवनीयमुपतिष्ठेत नाग्नेर्देवताया एमि न गायत्र्याश्छन्दसो न त्रिवृतः स्तोमान्न ब्रह्मणो बन्धोर्मा मेऽग्निस्तेज आदित मा गायत्री वीर्यम्मा त्रिवृत्स्तोम आयुर्मा ब्राह्मणा ब्रह्म यशस्कीर्तिं सह तेजसा वीर्येणायुषा ब्रह्मणा यशसा कीर्त्येन्द्रं देवतामुपैमि त्रिष्टुभं छन्दः पञ्चदशं स्तोमं सोमं राजानं क्षत्रम्प्रपद्ये क्षत्रियो भवामि देवाः पितरः पितरो देवा योऽस्मि स सन्यजे स्वम्म इदमिष्टं स्वम्पूर्तं स्वं श्रान्तं स्वं हुतम्तस्य मेऽयमग्निरुपद्रष्टायं वायुरुपश्रोतासावादित्योऽनुख्यातेदमहं य एवास्मि सोऽस्मीति तस्य ह नाग्निस्तेज आदत्ते न गायत्री वीर्यं न त्रिवृत्स्तोम आयुर्न ब्राह्मणा ब्रह्म यशस्कीर्तिं य एवमेतामाहुतिं हुत्वाहवनीयमुपस्थायोदवस्यति क्षत्रियः सन्॥7.24॥[14]

Shatapatha Brahmana

Śatapatha Brāhmaṇa, iv. 1, 4, 5-6.

सो एव पुरोधा । तस्मान्न ब्राह्मणः सर्वस्येव क्षत्रियस्य पुरोधां कामयेत सं ह्येवैतौ सृजेते सुकृतं च दुष्कृतं च नो एव क्षत्रियः सर्वमिव ब्राह्मणम्पुरोदधीत सं ह्येवैतौ सृजेते सुकृतं च दुष्कृतं च स यत्ततो वरुणः कर्म चक्रे प्रसूतं ब्रह्मणा मित्रेण सं हैवास्मै तदानृधे - ४.१.४.[५]

तत्तदवकॢप्तमेव । यद्ब्राह्मणोऽराजन्यः स्याद्यद्यु राजानं लभेत समृद्धं तदेतद्ध त्वेवानवकॢप्तं यत्क्षत्रियो ब्राह्मणो भवति यद्ध किं च कर्म कुरुते प्रसूतं ब्रह्मणा मित्रेण न हैवास्मै तत्समृध्यते तस्मादु क्षत्रियेण कर्म करिष्यमाणेनोपसर्तव्य एव ब्राह्मणः सं हैवास्मै तद्ब्रह्मप्रसूतं कर्मऽर्ध्यते - ४.१.४.[६][15]

Taittiriya Brahmana

Taittirīya Brāhmaṇa, ii. 4, 7, 7. is exclusively connected with royal authority or divine authority.

2.4.7.1 उपहोमाः

आयाहि सोमपीतये । स्वारुहो देव नियुत्वता । इममिन्द्र वर्धय क्षत्रियाणाम् । अयं विशां विश्पतिरस्तु राजा । अस्मा इन्द्र महि वर्चाꣳ सि धेहि । अवर्चसं कृणुहि शत्रुमस्य । इममाभज ग्रामे अश्वेषु गोषु । निरमुं भज योऽमित्रो अस्य । वर्ष्मन्क्षत्रस्य ककुभि श्रयस्व । ततो न उग्रो विभजा वसूनि ७[16]

Mahabharata

क्षत्रियस्यापि यो धर्मस्तं ते वक्ष्यामि भारत। दद्याद्राजा न याचेत यजेत न च याजयेत्।।12.59.15 (60.13)

नाध्यापयेदधीयीत प्रजाश्च परिपालयेत्। नित्योद्युक्तो दस्युवदे रणे कुर्यात्पराक्रमम्।। 16

एवं हि क्षत्रबन्धूनां धर्ममाहुः प्रधानतः। नास्य कृत्यतमं किंचिदन्यद्दस्युनिबर्हणात्।। 19

दानमध्ययनं यज्ञो राज्ञां क्षेमो विधीयते। तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता।। 20[17]

Apte Sanskrit Dictionary[18]

A member of the military or second varna;

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥२.३१॥[19] Bhagavad Gita

ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । । १०.४ । ।[20] Manusmrti

The Mahābhārata (Śāntiparvan) says: ब्राह्मणानां क्षतत्राणात्ततः क्षत्रिय उच्यते । 12.58.134[21]

The main job of a kshatriya is fighting to protect the प्रजा || prajas (creatures of his land) and defend his क्षेत्र || kshetra (land), because that is his natural inclination and the best use of his qualities, as Krishna has stated specifically :

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥२.३१॥

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥२.३२॥ Bhagavad Gita[19]

sva dharmam api caveksya na vikampitum arhasi | dharmyad hi yuddhac chreyo ‘nyat ksatriyasya na vidyate || (Bhagvadgita 2.31)

yadricchaya copapannam svarga dvaram apavritam | sukhinah ksatriyah partha labhante yuddham idrisam || (Bhagvadgita 2.32)

Meaning : Considering your own dharmic duty you should not hesitate, because for a kshatriya there is nothing better than fighting a dharmic battle. O Arjuna, happy are the kshatriyas to whom such opportunity comes unsought. For a warrior, engaging in such a battle is like having the doors of heaven open in front of him.

However, the warrior spirit of a kshatriya is not the war mongering, blood lust, and cruelty of the asuras; he is not a brawling bully and he avoids confrontation and conflict if there is any other option still possible, as the Pandavas demonstrated in practice in their dealings with the aggressive Duryodhana and his brothers.

A person who has a kshatriya nature is influenced by सत्त्व गुण || sattva guna with a latent tendency to रजस् गुण || rajas guna, and therefore he needs to be trained more strictly to a harder discipline. His natural qualities of heroism, leadership, resourcefulness and generosity are sattvik, but if rajas is not controlled, they can turn into arrogance and thirst for power over people and wealth, deceitfulness, and manipulation of others through corruption and dirty politics. Therefore the Guru trains the kshatriya students in overcoming selfishness and egotism, through the study of the transcendental science as well as in sacrificing one’s life in defense of the prajas. The activities or duties of the kshatriya, determined by his particular nature, are heroism, charisma, determination, resourcefulness, steadiness in battle, charity, sense of leadership.

Kshatriyas are educated and trained in strategy and diplomacy in dealing with the enemy – the first attempt is sama, treating the opponent like a friend and allowing sufficient space for his livelihood and prosperity, the second is dana, trying to win them with peace offerings and gifts, the third attempt is bheda, trying to break up hostile alliances and facing one enemy at the time, and only as a last resort one should resort to danda, punishment as in taking physical action against the offender.

A true Kshatriya is always on the front line, before anybody else, in the thick of the battle, and is the best example to follow. He works harder and longer hours than anyone else, and is ever ready (24 hours a day, 7 days a week) to sacrifice his own sense gratification, comforts, possessions, position and personal life (by living and by dying) for the sake of the kingdom and the prajas – whether the kingdom is a large country or a village, a neighborhood or any group of people who look up to him for guidance. A true Kshatriya takes responsibility not only for his own failures but also for collective defeats, inspires and encourages others and helps them to rise and progress to become qualified leaders in turn. He demonstrates concern, care and affection for the prajas just like a good father behaves with his children, engages them happily and appropriately, and always watches over their well-being, over and above his own immediate family and relatives.

There is a specific code of conduct for kshatriyas; non-combatants should never be attacked or harmed, and property that is not directly connected to the fighting should not be destroyed; for example, the encampments where the warriors retire for the night are not to be touched. Even on the battlefield a warring enemy should not be attacked if he is unprepared, unarmed, distracted, distraught, or if he admits defeat.[22]

क्षत्रियः ॥ Kshatriya

प्रजानां रक्षणं दानं इज्याध्ययनं एव च । विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः । । १.८९ । ।[23] prajānāṁ rakṣaṇaṁ dānaṁ ijyādhyayanaṁ eva ca ।viṣayeṣvaprasaktiśca kṣatriyasya samāsataḥ । । 1.89 । ।

Meaning: For the Kshatriya he ordained protecting of the people, giving of gifts, sacrificing and studying, as also abstaining prom being addicted to the objects of sense (1.89).[24] According to the Bhagavata Purana, the means of livelihood of a raja who protects his subjects is derived from taxes levied on subjects with the exception of Brahmanas (who were exempted from taxation).[25]

राज्ञो वृत्तिः प्रजागोप्तुरविप्राद्वा करादिभिः ॥ १४॥[26] rājño vr̥ttiḥ prajāgopturaviprādvā karādibhiḥ ॥ 14॥

The Bhagavata Purana enlists valour, prowess, fortitude, adventurous spirit, liberality, self-control, forgiveness, devotion to brahmanas, majestic graciousness and defence of the weak as constituting the characteristics of a kshatriya.[25]

शौर्यं वीर्यं धृतिस्तेजस्त्याग आत्मजयः क्षमा । ब्रह्मण्यता प्रसादश्च रक्षा च क्षत्रलक्षणम् ॥ २२॥[26]

śauryaṁ vīryaṁ dhr̥tistejastyāga ātmajayaḥ kṣamā । brahmaṇyatā prasādaśca rakṣā ca kṣatralakṣaṇam ॥ 22॥

Relationship with Brahmanas

The connection of the Kṣatriyas with the Brahmins was very close. The prosperity of the two is repeatedly asserted in

Saṃhitā

Vājasaneyi Saṃhitā v. 27

उद् दिवꣳ स्तभानान्तरिक्षं पृण दृꣳहस्व पृथिव्याम् । द्युतानास् त्वा मारुतो मिनोतु मित्रावरुणौ ध्रुवेण धर्मणा । ब्रह्मवनि त्वा क्षत्रवनि त्वा रायस्पोषवनि पर्य् ऊहामि । ब्रह्म दृꣳह क्षत्रं दृꣳहायुर् दृꣳह प्रजां दृꣳह ॥

Vājasaneyi Saṃhitā vii. 21;

सोमः पवते सोमः पवते ऽस्मै ब्रह्मणे ऽस्मै क्षत्रायास्मै सुन्वते यजमानाय पवत ऽ इष ऽ ऊर्जे पवते ऽ द्भ्य ऽ ओषधीभ्यः पवते द्यावापृथिवीभ्यां पवते सुभूताय पवते विश्वेभ्यस् त्वा देवेभ्यः ऽ । एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

Vājasaneyi Saṃhitā xix. 5;

ब्रह्म क्षत्रं पवते तेज ऽ इन्द्रियꣳ सुरया सोमः सुत ऽ आसुतो मदाय । शुक्रेण देव देवताः पिपृग्धि रसेनान्नं यजमानाय धेहि ॥

Vājasaneyi Saṃhitā xxxviii. 14

इषे पिन्वस्व । ऊर्जे पिन्वस्व । ब्रह्मणे पिन्वस्व । क्षत्राय पिन्वस्व । द्यावापृथिवीभ्यां पिन्वस्व । धर्मासि सुधर्म । अमेन्य् अस्मे नृम्णानि धारय ब्रह्म धारय क्षत्रम् धारय विषं धारय ॥

Taittirīya Saṃhitā, v. 1, 10, 3;

3 वाचयति ब्रह्मणैव क्षत्रꣳ सꣳ शयति क्षत्रेण ब्रह्म तस्माद् ब्राह्मणो राजन्यवान् अत्य् अन्यम् ब्राह्मणं तस्माद् राजन्यो ब्राह्मणवान् अत्य् अन्यꣳ राजन्यम् मृत्युर् वा एष यद् अग्निः । अमृतꣳ हिरण्यम् । रुक्मम् अन्तरम् प्रति मुञ्चते । अमृतम् एव मृत्योर् अन्तर् धत्ते । एकविꣳशतिनिर्बाधो भवति । एकविꣳशतिर् वै देवलोका द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्यः

Maitrayaṇī Saṃhitā, ii. 2, 3;

ब्रह्म चैव क्षत्रं च सयुजा अक

Maitrayaṇī Saṃhitā, iii. 1, 9;

ब्रह्मणा वा एतत् क्षत्रं संश्यति, क्षत्रेण ब्रह्मा,ऽथो ब्रह्म चैव क्षत्रं च सयुजा अकर्, एतद्वा एषाभ्यनूक्ता ॥ ब्रह्म क्षत्रं सयुजा न व्यथेते इति, ब्रह्माह क्षत्रं जिन्वति क्षत्रियस्य ।

क्षत्रं ब्रह्म जिन्वति ब्राह्मणस्य यत् समीची कृणुतो वीर्याणि ॥

Maitrayaṇī Saṃhitā, iv. 3, 9;

क्षत्रं वै मित्रो , ब्रह्म बृहस्पतिः, क्षत्रं चैव ब्रह्म चालभ्य दीक्षते, यस्य राष्ट्रं शिथिरमिव स्यात् तं एतेन याजयेन् मैत्राबार्हस्पत्येन, क्षत्रं वै मित्रो , ब्रह्म बृहस्पति, र्ब्रह्मणि वा एतत् क्षत्रं प्रतिष्ठापयति द्रढिम्नेऽशिथिरत्वाय

Kāṭhaka Saṃhitā, xxix. 10;

क्षत्रं वा इन्द्राग्नी क्षत्रमिन्द्रः क्षत्रमेव संपाद्य प्रतिष्ठापयत्यथो क्षत्रेणैव पशून् ब्रह्मण उपोहत्याग्नेयो मध्ये भवत्यैन्द्रा अभित आग्नेयो वै ब्राह्मण ऐन्द्रो राजन्यो ब्रह्मणैव क्षत्रं मध्यतो व्यवसर्पति प्र पुरोधामाप्नोति य एवं वेदेन्द्राग्नी पशूनां भूयिष्ठभाजौ करोत्यग्नेराग्नेय इन्द्रस्यैन्द्र ऐन्द्राग्नस्सह तस्माद्ब्राह्मणश्च राजन्यश्च प्रजानां भूयिष्ठभाजा अथ वैश्वदेवोऽथ मारुतो विड्वै विश्वे देवा विण्मरुतो विशमेव संपाद्य तां क्षत्रायानुनियुनक्ति ब्रह्ममुखमेव क्षत्रं कृत्वा तस्मै विशमनुनियुनक्ति प्रसवायैव सावित्रो निर्वरुणत्वाय वारुणस्सम्यगेव ब्रह्म समूहति सम्यक् क्षत्रँ समीचीं विशं यत्रैव क्लृप्तैकादशिन्यालभ्यते कल्पते तत्र प्रजाभ्यो ब्राह्मण एव ब्राह्मणो भवति राजन्यो राजन्यो वैश्यो वैश्य

Brāhmaṇa

Aitareya Brāhmaṇa, vii. 22;

तदु ह स्माह सौजात आराह्ळ्हरजीतपुनर्वण्यं वा एतद्यदेते आहुती इति यथा ह कामयेत तथैते कुर्याद्य इतोऽनुशासनं कुर्यादितीमे त्वेव जुहुयाद्ब्रह्म प्रपद्ये ब्रह्म मा क्षत्राद्गोपायतु ब्रह्मणे स्वाहेति तत्तदितीँ ब्रह्म वा एष प्रपद्यते यो यज्ञम्प्रपद्यते ब्रह्म वै यज्ञो यज्ञादु ह वा एष पुनर्जायते यो दीक्षते तम्ब्रह्म प्रपन्नं क्षत्रं न परिजिनाति ब्रह्म मा क्षत्राद्गोपायत्वित्याह यथैनम्ब्रह्म क्षत्राद्गोपायेद्ब्रह्मणे स्वाहेति तदेनत्प्रीणाति तदेनत्प्रीतं क्षत्राद्गोपायत्यथानूबन्ध्यायै समिष्टयजुषामुपरिष्टात्क्षत्रम्प्रपद्ये क्षत्रम्मा ब्रह्मणो गोपायतु क्षत्राय स्वाहेति तत्तदितीँ क्षत्रं वा एष प्रपद्यते यो राष्ट्रम्प्रपद्यते क्षत्रं हि राष्ट्रं तं क्षत्रम्प्रपन्नम्ब्रह्म न परिजिनाति क्षत्रम्मा ब्रह्मणो गोपायत्वित्याह यथैनं क्षत्रम्ब्रह्मणो गोपायेत्क्षत्राय स्वाहेति तदेनत्प्रीणाति तदेनत्प्रीतम्ब्रह्मणो गोपायति सैषेष्टापूर्तस्यैवापरिज्यानिः क्षत्त्रियस्य यजमानस्य यदेते आहुती तस्मादेते एव होतव्ये॥7.22॥ 34.4 (145)

Śatapatha Brāhmaṇa, i. 2, 1, 7;

स उपदधाति । ध्रुवमसि पृथिवीं दृंहेति पृथिव्या एव रूपेणैतदेव दृंहत्येतेनैव द्विषन्तं भ्रातृव्यमवबाधते ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युपदधामि भ्रातृव्यस्य वधायेति बह्वी वै यजुःस्वाशीस्तद्ब्रह्म च क्षत्रं चाशास्त उभे वीर्य सजातवनीति भूमा वै सजातास्तद्भूमानमाशास्त उपदधामि भ्रातृव्यस्य वधायेति यदि नाभिचरेद्यद्य अभिचरेदमुष्य वधायेति ब्रूयादभिनिहितमेव सव्यस्य पाणेरङ्गुल्या भवति - १.२.१.[७]

Śatapatha Brāhmaṇa iii. 5, 2, 11;

तस्यामाघारयति । सिंह्यसि स्वाहेत्यथापरयोरुत्तरस्यां सिंह्यस्यादित्यवनिः स्वाहेत्यथापरयोर्दक्षिणस्यां सिंह्यसि ब्रह्मवनिः क्षत्रवनिः स्वाहेति बह्वी वै यजुःष्वाशीस्तद्ब्रह्म च क्षत्रं चाशास्त उभे वीर्ये - ३.५.२.[११]

Śatapatha Brāhmaṇa iii. 6, 1, 17;

अथ पर्यूहति । ब्रह्मवनि त्वा क्षत्रवनि रायस्पोषवनि पर्यूहामीति बह्वी वै यजुःष्वाशीस्तद्ब्रह्म च क्षत्रं चाशास्त उभे वीर्ये रायस्पोषवनीति भूमा वै रायस्पोषस्तद्भूमानमाशास्ते - ३.६.१.१७

Śatapatha Brāhmaṇa vi. 6, 3, 14.

स पुरोहितस्यादधाति । संशितं मे ब्रह्म संशितं वीर्यं बलं संशितं क्षत्रं जिष्णु यस्याहमस्मि पुरोहित इति तदस्य ब्रह्म च क्षत्रं च संश्यति - ६.६.३.[१४]

Pañcaviṃśa Brāhmaṇa, xi. 11, 9;

११.११.९ ब्राह्मणजातेरभिवृद्धिहेतुताकथनं

ब्रह्म वै पूर्वं अहः क्षत्रं द्वितीयं यद्गायत्रीषु ब्रह्म साम भवति ब्रह्म तद्यशसार्धयति ब्रह्म हि गायत्री

Role in the Society

  • Towards the common people, the Kṣatriya stood in a relation of well-nigh unquestioned superiority.

Samhita

Kāṭhaka Saṃhitā, xxi. 10;

क्षत्रं वैश्वानरो विण्मरुतो यद्वैश्वानरं मारुता अनुहूयन्ते क्षत्रायैव विशमनुनियुक्त्युच्चैर्वैश्वानरस्य यजत्युपाँशु मारुताञ्जुहोति तस्मात् क्षत्रं विशमतिवदति पशुर्वा अग्निरग्निमुखान् प्रजापतिः पशूनसृजत पशवो मरुतो यद्वैश्वानरं मारुता अनुहूयन्ते पशूनां प्रजात्यै यत् प्राङ् पर्यावर्तेत देवविशा मुह्येद्यद्दक्षिणा पितृदेवत्यस्स्याद्यत् प्रत्यङ् रक्षसाँ स्याद्यदुदङ् मानुषस्स्यादृजुः प्रतिष्ठितो होतव्यो यजमानस्य प्रतिष्ठित्या अथैते मारुतास्सप्त सप्तकपालास्सप्त सप्त हि मरुतो सप्तधा गणा गणेन गणमनूद्द्रुत्य जुहोति गणश एव मरुतस्तर्पयति । योऽरण्येऽनुवाक्यो गणस्तेन मध्ये जुहोति क्षत्रं वा एष मरुतां विडितरे क्षत्रमेव विशो मध्यमेष्ठं करोति यदि कामयेत विशा क्षत्रँ हन्यामिति योऽरण्येऽनुवाक्यो गणस्तमितरैर्गणैर्मोहयेद्विशैव क्षत्रँ हन्ति यदि कामयेत क्षत्रेण विशँ हन्यामिति त्रिष्टुभौ याज्यानुवाक्ये कुर्यादोजो वै वीर्यं त्रिष्टुबोज एव वीर्यं विश आदाय तां क्षत्रायापिदधाति यं कामयेत क्षत्रान्नुदेयेति योऽरण्येऽनुवाक्यो गणस्तेनाग्निष्ठं रथवाहनं विचालयेदेतद्वै राजन्यस्य क्षत्रं बिभर्ति क्षत्रमेव मरुतां क्षत्रेणैवैनं क्षत्रान्नुदत इन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मान इत्येतद्वै देवानामनुवर्त्म देवानामेवानुवर्त्मना यजमानायानुवर्त्म करोति सं वा एनमेतदिन्द्धे यच्चिनोति दीपयति मरुन्नामैः ॥१०॥

Kāṭhaka Saṃhitā, xxix. 9. 10;

प्रजा एव ब्रह्मन्ननुनियुनक्त्यथैन्द्रः क्षत्रं वा इन्द्रः क्षत्रमेव प्रजास्वधिवियातयत्यथ मारुतो विड्वै मरुतो विशमेव क्षत्रायानुनियुनक्त्यथैन्द्राग्न ओजो वै वीर्यमिन्द्राग्नी ओजसैव वीर्येण विशं क्षत्रायोपोहति प्रसवायैव सावित्रो निर्वरुणत्वाय वारुणः प्रजापतिः प्रजा असृजत ...

Brahmana

Aitareya Brāhmaṇa, ii. 33;

ब्रह्म वा आहावः क्षत्रं निविद्विट्सूक्तमाहिवयतेऽथ निविदं दधाति ब्रह्मण्येव तत्क्षत्रमनुनियुनक्ति निविदं शस्त्वा सूक्तं शंसति क्षत्रं वै निविद्विट्सूक्तं क्षत्र एव तद्विशमनुनियुनक्ति यं कामयेत क्षत्रेणैनं व्यर्धयानीति मध्य एतस्यै निविदः सूक्तं शंसेत्क्षत्रं वै निविद्विट्सूक्तं क्षत्रेणैवैनं तद्व्यर्धयति यं कामयेत विशैनं व्यर्धयानीति मध्य एतस्य सूक्तस्य निविदं शंसेत्क्षत्रं वै निविद्विट्सूक्तं विशैवैनं तद्व्यर्धयति ...

Śatapatha Brāhmaṇa, xi. 2, 7, 15. 16, etc.;

क्षत्रमुपांशुयाजः। स यो ह वै क्षत्रमुपांशुयाज इति वेदाव ह क्षत्रं रुन्द्धेऽथो यत्किं च क्षत्रेण जय्यं सर्वं हैव तज्जयति तद्यदुपांशुयाजं कुर्वन्त्येके नैके तस्मादुच्चैश्चोपांशु च क्षत्रायाचक्षते - ११.२.७.[१५]

  • In return for these privileges the Kṣatriyas had duties of protection to perform, as well as some judicial functions

Kāṭhaka Saṃhitā. xxvii. 4

शृतेन श्रीणाति मैत्रं वै शृतं वारुणं प्रतिधुक् स्वेनैवैनौ भागधेयेन समर्धयति मैत्रो ब्राह्मणो वारुणो राजन्यो यदेष मैत्रावरुणो गृह्यते तस्माद्ब्रह्मपुरोहितं क्षत्रं यज्ञस्य वै शिरोऽच्छिद्यताय तर्ह्यश्विना असोमपौ भिषजौ देवानामास्तां तौ देवा अब्रुवन् ...

Attributes

The bow is thus his special attribute

Kāṭhaka Saṃhitā, xxxvii. 1;

तिसृधन्वं राजन्यायौजस्तेन परिक्रीणात्यष्ट्रां वैश्याय पुष्टिं तेन परिक्रीणाति

Av. xviii. 2, 60;

धनुर्हस्तादाददानो मृतस्य सह क्षत्रेण वर्चसा बलेन । समागृभाय वसु भूरि पुष्टमर्वाङ्त्वमेह्युप जीवलोकम् ॥६०॥

Śatapatha Brāhmaṇa, v. 3, 5, 30;

ताः प्रयच्छति । पातैनं प्राञ्चं पातैनं प्रत्यञ्चं पातैनं तिर्यञ्चं दिग्भ्यः पातेति तदस्मै सर्वा एव दिशोऽशरव्याः करोति तद्यदस्मै धनुः प्रयच्छति वीर्यं वा एतद्राजन्यस्य यद्धनुर्वीर्यवन्तमभिषिञ्चानीति तस्माद्वा अस्मा आयुधम्प्रयच्छति - ५.३.५.[३०]

In the Aitareya Brāhmaṇa, vii. 19, the list is longer--chariot, breastplate (Kavaca), bow and arrow (iṣu-dhanvan)--and in the prayer for the prosperity of the Kṣatriya (called, as usual in the older texts, Rājanya), at the Aśvamedha, the Rājanva is to be an archer and a good chariot-fighter;

प्रजापतिर्यज्ञमसृजत यज्ञं सृष्टमनु ब्रह्मक्षत्रे असृज्येताम्ब्रह्मक्षत्रे अनु द्वय्यः प्रजा असृज्यन्त हुतादश्चाहुतादश्च ब्रह्मैवानु हुतादः क्षत्रमन्वहुताद एता वै प्रजा हुतादो यद्ब्राह्मणा अथैता अहुतादो यद्र ?ाजन्यो वैश्यः शूद्र स्ताभ्यो यज्ञ उदक्राम-त्तम्ब्रह्मक्षत्रे अन्वैतां यान्येव ब्रह्मण आयुधानि तैर्ब्रह्मान्वैद्यानि क्षत्रस्य तैः क्षत्रमेतानि वै ब्रह्मण आयुधानि यद्यज्ञायुधान्यथैतानि क्षत्रस्यायुधानि यदश्वरथः कवच इषुधन्व तं क्षत्रमनन्वाप्य न्यवर्ततायुधेभ्यो ह स्मास्य विजमानः पराङेवैत्यथैनम्ब्रह्मान्वैत्तमाप्नोत्तमाप्त्वा परस्तान्निरुध्यातिष्ठत्स आप्तः परस्ता-न्निरुद्धस्तिष्ठञ्ज्ञात्वा स्वान्यायुधानि ब्रह्मोपावर्तत तस्माद्धाप्येतर्हि यज्ञो ब्रह्म-ण्येव ब्राह्मणेषु प्रतिष्ठितोऽथैनत्क्षत्रमन्वागच्छत्तदब्रवीदुप मास्मिन्यज्ञे ह्वयस्वेति तत्तथेत्यब्रवीत्तद्वै निधाय स्वान्यायुधानि ब्रह्मण एवायुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तस्वेति तथेति तत्क्षत्रं निधाय स्वान्यायुधानि ब्रह्मण एवा-युधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तत तस्माद्धाप्येतर्हि क्षत्रियो यजमानो निधायैव स्वान्यायुधानि ब्रह्मण एवायुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तते॥7.19॥ (34.1) (142)

Taittirīya Saṃhitā, vii. 5, 18, 1;

आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम् आऽस्मिन् राष्ट्रे राजन्य इषव्यः शूरो महारथो जायताम् । दोग्ध्री धेनुः । वोढाऽनड्वान् आशुः सप्तिः पुरंधिर् योषा जिष्णू रथेष्ठाः सभेयो युवा । आऽस्य यजमानस्य वीरो जायताम् । निकामेनिकामे नः पर्जन्यो वर्षतु फलिन्यो न ओषधयः पच्यन्ताम् । योगक्षेमो नः कल्पताम् ॥

Maitrāyaṇī Saṃhitā, iii. 12, 6;

आ ब्रह्मन् ब्राह्मणस्तेजस्वी ब्रह्मवर्चसी जायताम् , आ राष्ट्रे राजन्यः शूर इषव्यो महारथो जायताम् , दोग्री, धेनु , र्वोढानड्वान् , आशुः सप्तिः, सभेयो युवा, पुरंधिर् योषा, जिष्णू रथेष्ठा आस्य यजमानस्य वीरो जायताम् , निकामे निकामे नः पर्जन्यो वर्षतु, फलवतीर्ना ओषधयः पच्यन्ताम् , योगक्षेमो नः कल्पताम् ॥

Aśvamedha

So Indra is the god of the Kṣatriyas, Maitrāyaṇī Saṃhitā, ii. 3, 1;

ऐन्द्रवारुणी राजन्यस्य स्यात् , ऐन्द्रवारुणो हि राजन्यो देवतया ,

iv. 5, 8, etc.

क्षत्रं वरुणः , ब्रह्मणि च वा एतत् क्षत्रे च पयो दधाति, तस्माद् ब्रह्म च क्षत्रं च पयस्वितमे

just as the goad is that of the agriculturist; for the bow is the main weapon of the Veda.

Learned Kshatriyas || Rajanyarshi

Similarly at the Dīkṣā a Kṣatriya becomes temporarily a Brahmin, Aitareya Brāhmaṇa, vii. 23. Cf. Śatapatha Brāhmaṇa, iii. 4, 1, 3.

In the Brāhmaṇa literature there are references to learned princes like Janaka of Videha, who is said to have become a Brahmana (brahmā), apparently in the sense that he had the full knowledge which a Brahmana possessed.

21) Śatapatha Brāhmaṇa, xi. 6, 2, 1.

Cf. Kauṣītaki Upaniṣad, iv. 1.

Other learned Kṣatriyas of this period were

Pravāhaṇa Jaivali, 22) Bṛhadāraṇyaka Upaniṣad, vi. 1, 1; Chāndogya Upaniṣad, i. 8, 1; v. 3, 1;

Aśvapati Kaikeya, 23) Śatapatha Brāhmaṇa, x. 6, 1, 2 et seq. and

Ajātaśatru. 24) Bṛhadāraṇyaka Upaniṣad, ii. 1, 1; Kauṣītaki Upaniṣad, iv. 1.

There are earlier references to royal sages (rājanyarṣi), 28) E.g., in Pañcavimśa Brāhmaṇa, xii. 12, 6;

the Nirukta 30) ii. 10. gives a tradition relating how Devāpi, a king's son, became the Purohita of his younger brother Śaṃtanu;

See Devāpi. in the Rigveda 32) x. 98.

The case of Viśvāmitra may also be cited mention of him as a Rājaputra in the Aitareya Brāhmaṇa, vii. 17

References

  1. (2015). Shrimad Bhagvadgita, Chapter 18. Gorakhpur:Gita Press.
  1. Rigveda, Mandala 4, Sukta 12
  2. Rigveda, Mandala 4, Sukta 42
  3. Rigveda, Mandala 5, Sukta 69
  4. Rigveda, Mandala 7, Sukta 64
  5. Rigveda, Mandala 7, Sukta 104
  6. Rigveda, Mandala 8, Sukta 25
  7. Rigveda, Mandala 10, Sukta 109
  8. Shuklayajurveda, Adhyaya 4
  9. Shuklayajurveda, Adhyaya 10
  10. Shuklayajurveda, Adhyaya 30
  11. Atharvaveda, Kanda 4, Sukta 22
  12. Atharvaveda, Kanda 6, Sukta 76
  13. Atharvaveda, Kanda 12, Sukta 5
  14. 14.0 14.1 Aitareya Brahmana, Panchika 7
  15. Shatapatha Brahmana, Kanda 4, Adhyaya 1, Brahmana 4
  16. Taittiriya Brahmana, Kanda 2, Prapathaka 4
  17. Mahabharata, Shanti Parva, Adhyaya 59
  18. Vaman Shivram Apte (1890), The Practical Sanskrit English Dictionary, Poona: Shiralkar & Co., See: Kshatriya
  19. 19.0 19.1 Bhagavad Gita, Chapter 2 (Samkhya Yoga)
  20. Manusmrti, Adhyaya 10
  21. Mahabharata, Shanti Parva, Adhyaya 58
  22. http://www.hinduhistory.info/who-is-a-kshatriya/ Posted by admin | August 9, 2015 | Dharmic Warriors Code.
  23. Manusmrti, Adhyaya 1
  24. Ganganath Jha (1920-39), Manusmrti (Vol.3), Delhi: Motilal Banarsidass Publishers Private Limited.
  25. 25.0 25.1 Ganesh Vasudeo Tagare, The Bhagavata Purana (Part III), Ancient Indian Tradition & Mythology (Volume 9), Edited by J.L.Shastri, New Delhi: Motilal Banarsidass, P.no.964-965.
  26. 26.0 26.1 Bhagavata Purana, Skandha 7, Adhyaya 11.