Karnavedhana Samskara (कर्णवेधन संस्कारः)

From Dharmawiki
Revision as of 18:40, 18 April 2022 by DrDevashree (talk | contribs) (Created new page added content (To be edited))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Karnavedhana Samskara is one of the Samskaras of childhood practiced in Sanatana Dharma. Ther term 'Karnavedhana' suggests piercing of the ear. Thus it is the samskara where the child ear lobe is pierced. Ancient acharyas have described in depth about when this samskara is performed, how it is done and all other relevant aspects. Among Ayurveda scholars, Acharya Vagbhata in Ashtanga Samgraha describes this samskara and the health related aspects of it in detail. All other acharyas have also mentioned about this and considered this an important rite od passage.

Karnavedhana as described in Ashtanga Samgraha

(Ashtanga Samgraha Utarasthanam Adhyaya 1 Sutra 38)


Time of samskara

षट्सप्ताष्टममासेषु नीरुजस्य शुभेऽहनि|

कर्णौ हिमागमे विद्ध्येद्धात्र्यङ्कस्थस्य सान्त्वयन्|


The procedure

प्राग्दक्षिणं कुमारस्य भिषग्वामं तु योषितः|

दक्षिणेन दधत् सूचीं पालीमन्येन पाणिना|

मध्यतः कर्णपीठस्य किद्दिगण्डाशयं प्रति|

जरायुमात्रप्रच्छन्ने रविरश्म्यवभासिते|

घृतस्य निश्चलं सम्यगलक्तकरसाङ्किते|


The site of ear piercing

विध्येद्दैवकृते छिद्रे सकृदेवर्जु लाघवात्|

नोर्ध्वं न पार्श्वतो नाधः सिरास्तत्र हि संश्रिताः|


Sira related to this par of ear and effects of their rupture

कालिकामर्मरीरक्तास्तद्व्यधाद्रागरुग्ज्वराः|

सशोफदाहसंरम्भमन्यास्तम्भापतानकाः|

तेषां यथामयं कुर्याद्विभज्याशु चिकित्सितम्|

स्थानव्यधान्न रुधिरं न रुग्रागादिसम्भवः|

स्नेहाक्तं सूच्यनुस्यूतं सूत्रं चानु निधापयेत्|

आमतैलेन सिञ्चेच्च बहलां तद्वदारया|

विद्ध्येत्पालीं हितभुजः सञ्चार्याथ स्थवीयसी|

वर्तिस्त्र्यहात्ततो रूढं वर्धयेत शनैः शनैः|

स्वेदितोद्वर्तितं कर्णमभ्यक्तं बृंहणैः पुनः|


Contraindications

नाजीर्णे न मलोद्रेके न चात्युष्णेऽपि वर्धयेत्|


Precautions

सदा च युञ्ज्यादभ्यङ्गान् कर्णपालीगदोदितान्|

पुष्टिनीरुक्त्वजननानिति संवर्धिते दृढे|


Post procedure

कलधौतावबद्धानि कर्णे रत्नानि निक्षिपेत्|


Other

भिन्द्यादवृद्धौ स्त्रीणान्तु पालीमन्तरपाङ्गतः|

नैव चापाङ्गयोर्बाह्यां व्यापदः स्युस्ततो ध्रुवाः|

जिह्वसूचीव्यधाद्वर्तिगाढत्वादथवा मलैः|

जाते महति संरम्भे वर्तिमाश्वपनीय तत्|

यवैरण्डजटायष्टीमञ्जिष्ठाज्यैः प्रलेपयेत्|

सुरूढं च पुनर्विद्धयेत्त्वरया तु विवर्धनात्|

छिद्येत पाली शुद्धस्य शुद्धास्त्रां सन्दधीत ताम्|

कर्णामयनिषेधोक्तसन्धानविधिना भिषक्||३८||