Difference between revisions of "Karma Yoga (कर्मयोगः)"

From Dharmawiki
Jump to navigation Jump to search
(Added Categories)
 
(Adding Gita Chapter 3 verses)
Line 1: Line 1:
 
[[Category:Bhagavad Gita]]
 
[[Category:Bhagavad Gita]]
 
[[Category:Prasthana Trayi]]
 
[[Category:Prasthana Trayi]]
 +
 +
== Verses ==
 +
 +
श्रीपरमात्मने नमः
 +
'''अथ तृतीयोऽध्यायः'''
 +
 +
'''अर्जुन उवाच'''
 +
 +
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
 +
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥३- १॥
 +
 +
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
 +
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥३- २॥
 +
 +
'''श्रीभगवानुवाच'''
 +
 +
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
 +
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥३- ३॥
 +
 +
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
 +
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥३- ४॥
 +
 +
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
 +
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥३- ५॥
 +
 +
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
 +
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥३- ६॥
 +
 +
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
 +
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥३- ७॥
 +
 +
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
 +
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥३- ८॥
 +
 +
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
 +
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३- ९॥
 +
 +
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
 +
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥३- १०॥
 +
 +
देवान्भावयतानेन ते देवा भावयन्तु वः ।
 +
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥३- ११॥
 +
 +
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।
 +
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥३- १२॥
 +
 +
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
 +
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥३- १३॥
 +
 +
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
 +
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥३- १४॥
 +
 +
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
 +
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥३- १५॥
 +
 +
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
 +
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥३- १६॥
 +
 +
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
 +
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥३- १७॥
 +
 +
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
 +
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥३- १८॥
 +
 +
तस्मादसक्तः सततं कार्यं कर्म समाचर ।
 +
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥३- १९॥
 +
 +
कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
 +
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥३- २०॥

Revision as of 13:47, 10 August 2018


Verses

ॐ श्रीपरमात्मने नमः अथ तृतीयोऽध्यायः

अर्जुन उवाच

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥३- १॥

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥३- २॥

श्रीभगवानुवाच

लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥३- ३॥

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते । न च संन्यसनादेव सिद्धिं समधिगच्छति ॥३- ४॥

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥३- ५॥

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥३- ६॥

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥३- ७॥

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥३- ८॥

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३- ९॥

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥३- १०॥

देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥३- ११॥

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥३- १२॥

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥३- १३॥

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥३- १४॥

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥३- १५॥

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥३- १६॥

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥३- १७॥

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥३- १८॥

तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥३- १९॥

कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥३- २०॥