Changes

Jump to navigation Jump to search
Adding introduction
Line 1: Line 1:  +
Jnana Karma Sannyasa Yoga (Samskrit: ज्ञानकर्मसन्न्यासयोगः) is the name given to the fourth chapter of the Bhagavad Gita. In this, Shri Krishna expounds the secret of attaining inaction in action.
 
[[Category:Bhagavad Gita]]
 
[[Category:Bhagavad Gita]]
 
[[Category:Prasthana Trayi]]
 
[[Category:Prasthana Trayi]]
    
== Verses ==
 
== Verses ==
+
ॐ श्रीपरमात्मने नमः '''अथ चतुर्थोऽध्यायः''' '''श्रीभगवानुवाच'''  
श्रीपरमात्मने नमः
+
 
'''अथ चतुर्थोऽध्यायः'''
  −
'''श्रीभगवानुवाच'''
   
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥४-१॥
 
इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥४-१॥
   Line 13: Line 12:  
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥४-३॥
 
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥४-३॥
   −
'''अर्जुन उवाच'''
+
'''अर्जुन उवाच'''  
 +
 
 
अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४-४॥
 
अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४-४॥
   −
'''श्रीभगवानुवाच'''
+
'''श्रीभगवानुवाच'''  
 +
 
 
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥४-५॥
 
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥४-५॥
  

Navigation menu