It Prakarana (इत् प्रकरणम्)

From Dharmawiki
Revision as of 20:55, 26 August 2022 by Sridhar Subbanna (talk | contribs) (Creating a new page)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Concept of इत्

  • महर्षि-पाणिनि has defined and used some tags for effective application of Sutras.
  • The technical term in अष्टाध्यायी for these tags is इत्
  • We have already seen one such application. In माहेश्वरसूत्राणि the last व्यञ्ज in each sutra is इत् अ इ उ ण् । ऋ लृ क् । and we have seen the application of this इत् in the creation of प्रत्याहार

Definition of इत्

  • उपदेशे अच् अनुनासिकः इत् - In व्याकरणशास्त्र, अच् (स्वर) that is अनुनासिक is defined as इत् ।

Eg : सुँ, ओँहाक्, वदिँ , वदँ , युजिँर्

  • हल् अन्त्यम्- The हल् (व्यञ्जन) at the last postion is defined as इत्.

Eg : सुप्, तिप्, ङीष्, ओँहाक्

  • न विभक्तौ तुँस्माः - in case of विभक्ति-प्रत्यय (सुप्, तिङ्) , तवर्ग, सकार, मकार in the last position should NOT be considered as इत्

Eg : जस्,भ्याम्, भिस्, तस्

  • आदिः ञिटुडवः - ञि, टु, डु that are found in the beginning of a धातु are defined as इत् ।

Eg : ञिमिदा , टुनदि , डुकृञ्

  • षः प्रत्ययस्य - ष् that is in the beginning (आदि) of a प्रत्यय is defined as इत् .

Eg : ष्वुन्

  • चुँटूँ- चुँ(चवर्ग), टुँ (टवर्ग ) that is in the beginning (आदि) of a प्रत्यय is defined as इत् .

Eg : जस्, ञ्य, च्फञ् , ट, ड, ण्यत्

  • लशकुँ-अतद्धिते - ल् श् & कवर्ग that is in the beginning (आदि) of a प्रत्यय (except तद्धित-प्रत्यय) is defined as इत्

Eg : ल्युट् , शि, शप्, क्त, क्तवतुँ, गस्नु, ङे, ङस्

इत् सूत्राणि

  • उपदेशेऽजनुनासिक इत् (१/३/२) ।
  • हलन्त्यम् (१/३/३) ।
  • न विभक्तौ तुँस्माः (१/३/४) ।
  • आदिर्ञिटुडवः (१/३/५) ।
  • षः प्रत्ययस्य (१/३/६) ।
  • चुँटूँ (१/३/७) ।
  • लशक्वँतद्धिते (९/३/८)।
  • तस्य लोपः (१/३/९) ।