Changes

Jump to navigation Jump to search
→‎References: adding citations
Line 121: Line 121:     
==== Ramayana ====
 
==== Ramayana ====
Valmiki Ramayana, Sundarakanda, lends support to the story of Indra cutting off the wings of mountains with his Vajraayudha. Mainaka, is the mountain that stands at the entrance of Patalaloka (पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि | Valm. Rama. 5.1.93) guarding against the entrance and rise of the asuras. Upon being urged by Samudra, Mainaka raises himself to offer supporting place to Hanuman, who started his journey across the ocean to reach Lanka. In this context, Mainaka describes, the story of presence of winged mountains in Kritayuga.  <blockquote>पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् | ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः || (Valm. Rama. 5.1.123)</blockquote>Meaning : In the past, in Kritayuga, mountains, having wings, used to fly at great speeds, all over, like Garuda and Vaayu. <blockquote>ततस्तेषु प्रयातेषु देवसंघः सहर्षिभिः | भूतानि च भयं जग्मुस्तेषां पतनशङ्कया || (Valm. Rama. 5.1.124)</blockquote>Meaning : When they were so freely flying in all directions, the devas, and other living beings along with Rishis, doubted and feared that these mountains would fall on them. <blockquote>ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः | पक्षान् चिच्छेद वज्रेण तत्र तत्र सहस्रशः || (Valm. Rama. 5.1.125)</blockquote>Meaning : Angered by that, the thousand-eyed Indra chopped off wings of hundreds of mountains, then and there, using his [[Vajraayudha]].  
+
Valmiki Ramayana, Sundarakanda, lends support to the story of Indra cutting off the wings of mountains with his Vajraayudha. Mainaka, is the mountain that stands at the entrance of Patalaloka (पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि | Valm. Rama. 5.1.93<ref>Valmiki Ramayana ([http://valmikiramayan.net/utf8/sundara/sarga1/sundara_1_frame.htm Sundara Kanda, Sarga 1])</ref>) guarding against the entrance and rise of the asuras. Upon being urged by Samudra, Mainaka raises himself to offer supporting place to Hanuman, who started his journey across the ocean to reach Lanka. In this context, Mainaka describes, the story of presence of winged mountains in Kritayuga.  <blockquote>पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् | ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः || (Valm. Rama. 5.1.123)</blockquote>Meaning : In the past, in Kritayuga, mountains, having wings, used to fly at great speeds, all over, like Garuda and Vaayu. <blockquote>ततस्तेषु प्रयातेषु देवसंघः सहर्षिभिः | भूतानि च भयं जग्मुस्तेषां पतनशङ्कया || (Valm. Rama. 5.1.124)</blockquote>Meaning : When they were so freely flying in all directions, the devas, and other living beings along with Rishis, doubted and feared that these mountains would fall on them. <blockquote>ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः | पक्षान् चिच्छेद वज्रेण तत्र तत्र सहस्रशः || (Valm. Rama. 5.1.125)</blockquote>Meaning : Angered by that, the thousand-eyed Indra chopped off wings of hundreds of mountains, then and there, using his [[Vajraayudha]].  
 
=== Agastya Rushi and Indra: ===
 
=== Agastya Rushi and Indra: ===
 
Once, Agastya rushi offered the havishya or oblation to Maruta which was meant for Indra.  When Indra came to know, he became distressed, as given in the following mantras of Rig Veda  <blockquote>न नूनमस्ति नो श्वः कस्तद् वेद यदद्भुतम् | अन्यस्य चित्तमभि संचरेण्यमुताधीतं वि नश्यति || (Rig Veda 1.170.1)</blockquote><blockquote>na nūnamasti nō śvaḥ kastad vēda yadadbhutam | anyasya cittamabhi saṁcarēṇyamutādhītaṁ vi naśyati || (Rig Veda 1.170.1)</blockquote>Summary : Indra says “Oh Agastya no one understands what happens in the present or future. Man’s mind is wavering. How can he understand wisdom with such mind? But you, who are man of wisdom and full of Vedic knowledge, if your intelligence gets disturbed what to speak of others?” <blockquote>किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव | तेभिः कल्पस्व साधुया मा नः समरणे वधीः || (Rig Veda 1.170.2)</blockquote><blockquote>kiṁ na indra jighāṁsasi bhrātarō marutastava | tēbhiḥ kalpasva sādhuyā mā naḥ samaraṇē vadhīḥ || (Rig Veda 1.170.2)</blockquote>Summary :  Agastya rushi requests, “hey Indra, are you not the brother of Marutas, if I offer to Marutas, does it not go to you? If we do not offer then it’s your responsibility to give all that bhoga, it’s your responsibility. Therefore we are not at fault, you please share the oblation with marutas, justly. Do not harm us just like you have power to harm demons.” <blockquote>किं नो भ्रातरगस्त्य सखा सन्नति मन्यसे | विद्मा हि ते यथा मनोऽस्मभ्यमिन्न दित्ससि || (Rig Veda 1.170.3)</blockquote><blockquote>kiṁ nō bhrātaragastya sakhā sannati manyasē | vidmā hi tē yathā manō'smabhyaminna ditsasi || (Rig Veda 1.170.3)</blockquote>Indra answers: “Oh my dear brother Agastya, you are my friend for long time. Why are you neglecting us?  Your nature of mind is known. You do not have the desire to give oblation to us”  <blockquote>अरं कर्ण्वन्तु वेदिं समग्निमिन्धतां पुरः | तत्रामृतस्य चेतनं यज्ञं ते तनवावहै || (Rig Veda 1.170.4)</blockquote><blockquote>araṁ karṇvantu vēdiṁ samagnimindhatāṁ puraḥ | tatrāmr̥tasya cētanaṁ yajñaṁ tē tanavāvahai || (Rig Veda 1.170.4)</blockquote>Agastya recognizes Indra’s piercing and touching answer and the altar to offer Yajna to Indra is prepared with समिधः samidha a special kind of wood. The blazing fire of Yajna indicates the nectar or in one sense which rekindles the knowledge. <blockquote>तवमीशिषे वसुपते वसूनां तवं मित्राणां मित्रपते धेष्ठः | इन्द्र त्वं मरुद्भिः सं वदस्वाध प्राशान ऋतुथा हवींषि || (Rig Veda 1.170.5)</blockquote><blockquote>tavamīśiṣē vasupatē vasūnāṁ tavaṁ mitrāṇāṁ mitrapatē dhēṣṭhaḥ | indra tvaṁ marudbhiḥ saṁ vadasvādha prāśāna r̥tuthā havīṁṣi || (Rig Veda 1.170.5)</blockquote>Summary : “Oh Indra! You are the master of wealth and treasures, you are the master of the Mitra and supporter of Mitra.  Oh Indra please be kind to the Marut devathas and accept the havishya of those yajnas that are performed in different seasons and be satisfied." 
 
Once, Agastya rushi offered the havishya or oblation to Maruta which was meant for Indra.  When Indra came to know, he became distressed, as given in the following mantras of Rig Veda  <blockquote>न नूनमस्ति नो श्वः कस्तद् वेद यदद्भुतम् | अन्यस्य चित्तमभि संचरेण्यमुताधीतं वि नश्यति || (Rig Veda 1.170.1)</blockquote><blockquote>na nūnamasti nō śvaḥ kastad vēda yadadbhutam | anyasya cittamabhi saṁcarēṇyamutādhītaṁ vi naśyati || (Rig Veda 1.170.1)</blockquote>Summary : Indra says “Oh Agastya no one understands what happens in the present or future. Man’s mind is wavering. How can he understand wisdom with such mind? But you, who are man of wisdom and full of Vedic knowledge, if your intelligence gets disturbed what to speak of others?” <blockquote>किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव | तेभिः कल्पस्व साधुया मा नः समरणे वधीः || (Rig Veda 1.170.2)</blockquote><blockquote>kiṁ na indra jighāṁsasi bhrātarō marutastava | tēbhiḥ kalpasva sādhuyā mā naḥ samaraṇē vadhīḥ || (Rig Veda 1.170.2)</blockquote>Summary :  Agastya rushi requests, “hey Indra, are you not the brother of Marutas, if I offer to Marutas, does it not go to you? If we do not offer then it’s your responsibility to give all that bhoga, it’s your responsibility. Therefore we are not at fault, you please share the oblation with marutas, justly. Do not harm us just like you have power to harm demons.” <blockquote>किं नो भ्रातरगस्त्य सखा सन्नति मन्यसे | विद्मा हि ते यथा मनोऽस्मभ्यमिन्न दित्ससि || (Rig Veda 1.170.3)</blockquote><blockquote>kiṁ nō bhrātaragastya sakhā sannati manyasē | vidmā hi tē yathā manō'smabhyaminna ditsasi || (Rig Veda 1.170.3)</blockquote>Indra answers: “Oh my dear brother Agastya, you are my friend for long time. Why are you neglecting us?  Your nature of mind is known. You do not have the desire to give oblation to us”  <blockquote>अरं कर्ण्वन्तु वेदिं समग्निमिन्धतां पुरः | तत्रामृतस्य चेतनं यज्ञं ते तनवावहै || (Rig Veda 1.170.4)</blockquote><blockquote>araṁ karṇvantu vēdiṁ samagnimindhatāṁ puraḥ | tatrāmr̥tasya cētanaṁ yajñaṁ tē tanavāvahai || (Rig Veda 1.170.4)</blockquote>Agastya recognizes Indra’s piercing and touching answer and the altar to offer Yajna to Indra is prepared with समिधः samidha a special kind of wood. The blazing fire of Yajna indicates the nectar or in one sense which rekindles the knowledge. <blockquote>तवमीशिषे वसुपते वसूनां तवं मित्राणां मित्रपते धेष्ठः | इन्द्र त्वं मरुद्भिः सं वदस्वाध प्राशान ऋतुथा हवींषि || (Rig Veda 1.170.5)</blockquote><blockquote>tavamīśiṣē vasupatē vasūnāṁ tavaṁ mitrāṇāṁ mitrapatē dhēṣṭhaḥ | indra tvaṁ marudbhiḥ saṁ vadasvādha prāśāna r̥tuthā havīṁṣi || (Rig Veda 1.170.5)</blockquote>Summary : “Oh Indra! You are the master of wealth and treasures, you are the master of the Mitra and supporter of Mitra.  Oh Indra please be kind to the Marut devathas and accept the havishya of those yajnas that are performed in different seasons and be satisfied." 
Line 189: Line 189:  
|}
 
|}
 
== Additional Information ==
 
== Additional Information ==
The following Rig Veda mantras (2.12.1 to 15) describe the greatness of Indra.<blockquote>यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् | यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः || 1</blockquote><blockquote>yō jāta ēva prathamō manasvān dēvō dēvān kratunā paryabhūṣat | yasya śuṣmād rōdasī abhyasētāṁ nr̥mṇasya mahnā sa janāsa indraḥ || 1</blockquote>Summary : As soon as he was born, who was decorated as the Chief of Devas, know that he is Indra.<blockquote>यः पर्थिवीं व्यथमानाम दृंहद् यः पर्वतान् प्रकुपिताँ अरम्णात् | यो अन्तरिक्षं विममे वरीयो यो दयामस्तभ्नात् स जनास इन्द्रः || 2</blockquote><blockquote>yaḥ parthivīṁ vyathamānāma dr̥ṁhad yaḥ parvatān prakupitām̐ aramṇāt | yō antarikṣaṁ vimamē varīyō yō dayāmastabhnāt sa janāsa indraḥ || 2</blockquote>Summary : He who gave relief to the earth from distress, one who laid at rest the mountains (from flying), who supported the heavens, know that he is Indra.<blockquote>यो हत्वाहिमरिणात सप्त सिन्धून् यो गा उदाजदपधा वलस्य | यो अश्मनोरन्तरग्निं जजान संवृक् समत्सु स जनास इन्द्रः || 3</blockquote><blockquote>yō hatvāhimariṇāta sapta sindhūna yō gā udājadapadhā valasya | yō aśmanōrantaragniṁ jajāna saṁvr̥k samatsu sa janāsa indraḥ || 3</blockquote>Summary : He who killed the himarina to free the sapta sindhu (seven rivers) and brought out the cows from the caves of Vala. He who brought forth Agni from two stones, know that he is Indra.
+
The following Rig Veda mantras (2.12.1 to 15) describe the greatness of Indra.<ref name=":3" /><blockquote>यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् | यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः || 1</blockquote><blockquote>yō jāta ēva prathamō manasvān dēvō dēvān kratunā paryabhūṣat | yasya śuṣmād rōdasī abhyasētāṁ nr̥mṇasya mahnā sa janāsa indraḥ || 1</blockquote>Summary : As soon as he was born, who was decorated as the Chief of Devas, know that he is Indra.<blockquote>यः पर्थिवीं व्यथमानाम दृंहद् यः पर्वतान् प्रकुपिताँ अरम्णात् | यो अन्तरिक्षं विममे वरीयो यो दयामस्तभ्नात् स जनास इन्द्रः || 2</blockquote><blockquote>yaḥ parthivīṁ vyathamānāma dr̥ṁhad yaḥ parvatān prakupitām̐ aramṇāt | yō antarikṣaṁ vimamē varīyō yō dayāmastabhnāt sa janāsa indraḥ || 2</blockquote>Summary : He who gave relief to the earth from distress, one who laid at rest the mountains (from flying), who supported the heavens, know that he is Indra.<blockquote>यो हत्वाहिमरिणात सप्त सिन्धून् यो गा उदाजदपधा वलस्य | यो अश्मनोरन्तरग्निं जजान संवृक् समत्सु स जनास इन्द्रः || 3</blockquote><blockquote>yō hatvāhimariṇāta sapta sindhūna yō gā udājadapadhā valasya | yō aśmanōrantaragniṁ jajāna saṁvr̥k samatsu sa janāsa indraḥ || 3</blockquote>Summary : He who killed the himarina to free the sapta sindhu (seven rivers) and brought out the cows from the caves of Vala. He who brought forth Agni from two stones, know that he is Indra.
    
येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरंगुहाकः | श्वघ्नीव यो जिगीवाँ लक्षमाददर्यः पुष्टानि स जनास इन्द्रः || 4<blockquote>यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् | सो अर्यः पुष्तीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः || 5</blockquote><blockquote>यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः | युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः || 6</blockquote><blockquote>यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः | यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः || 7</blockquote>Summary : He under whose control the horses, cattle, villages, and chariots exist, He who brought out Surya and Ushas (dawn), who leads the waters, know that he is Indra.<blockquote>यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः | समानं चिद् रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः || 8</blockquote><blockquote>यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते | यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत् स जनास इन्द्रः || 9</blockquote><blockquote>यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान | यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः || 10</blockquote><blockquote>यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् | ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः || 11</blockquote><blockquote>यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत् सर्तवे सप्तसिन्धून् | यो रौहिणमस्फुरद् वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः || 12</blockquote><blockquote>दयावा चिदस्मै पृथवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते | यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः || 13</blockquote><blockquote>यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती | यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः || 14</blockquote><blockquote>यः सुन्वते पचते दुध्र आ चिद वाजं दर्दर्षि स किलासि सत्यः | वयं त इन्द्र विश्वह परियासः सुवीरासो विदथमा वदेम || 15</blockquote>The following slokas from Vishnupurana (Part 1, Adhyaya 21, Slokas 30 to 41) describe Indra's attempt to destroy the unborn child of Diti and thereby creation of Marutganas.<blockquote>दितिर्विनष्टपुत्रा वै तोषयामास काश्यपम् | तया चाराधित: सम्यक्काश्यस्तपतां वर: || ३०</blockquote><blockquote>वरेण च्छन्दयामास सा च वव्रे ततो वरम् | पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् || ३१</blockquote><blockquote>स च तस्मै वरं प्रादाभ्दार्यायै मुनिसत्तम: | दत्वा च वरमत्युग्रं कश्यपस्तामुवाच ह || ३२</blockquote><blockquote>शक्रं पुत्रो निहन्ता ते यदि गर्भं शरच्छतम् |समाहितातिप्रयता शौचिनी धारयिष्यसि ||३३</blockquote><blockquote>इत्येवमुक्त्वा तां देवीं संगत: कश्यपो मुनि: | दधार सा च तं गर्भं सम्यक्छोचसमन्विता ||३४</blockquote><blockquote>गर्भमात्मवधार्थाय ज्ञात्वा तं मघवानपि | शुश्रूषुस्तामथागच्छद्विनयादमराधिप: ||३५</blockquote><blockquote>तस्याश्चैवान्तरप्रेप्सुरतिष्ठत्पाकशासन: | ऊने वर्षशते चास्या ददर्शान्तरमात्मना ||३६</blockquote><blockquote>अकृत्वा पादयो: शौचं दिति: शयनमाविशत् | निद्रां चाहारयामास तस्या: कुक्षिं प्रविश्य स: ||३७</blockquote><blockquote>वज्रपाणिर्महागर्भं चिच्छेदाथ स सप्तधा | सम्पीड्यमानो वज्रेण स रुरोदातिदारुणम् ||३८</blockquote><blockquote>मा रोदीरिति तं शक्र: पुन:पुनरभाषत | सोऽभवत्सप्तधा गर्भस्तमिंद्र: कुपित: पुन: || ३९</blockquote><blockquote>एकैकं सप्तधा चक्रे वज्रेणारिविदारिणा | मरुतो नाम देवास्ते बभूवुरतिवेगिन: ||४०</blockquote><blockquote>यदुक्तं वै भगवता तेनैव मरुतोऽभवन् | देवा एकोनपञचाशत्सहाया वज्रपाणिन: ||४१</blockquote>
 
येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरंगुहाकः | श्वघ्नीव यो जिगीवाँ लक्षमाददर्यः पुष्टानि स जनास इन्द्रः || 4<blockquote>यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् | सो अर्यः पुष्तीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः || 5</blockquote><blockquote>यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः | युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः || 6</blockquote><blockquote>यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः | यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः || 7</blockquote>Summary : He under whose control the horses, cattle, villages, and chariots exist, He who brought out Surya and Ushas (dawn), who leads the waters, know that he is Indra.<blockquote>यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः | समानं चिद् रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः || 8</blockquote><blockquote>यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते | यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत् स जनास इन्द्रः || 9</blockquote><blockquote>यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान | यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः || 10</blockquote><blockquote>यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् | ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः || 11</blockquote><blockquote>यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत् सर्तवे सप्तसिन्धून् | यो रौहिणमस्फुरद् वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः || 12</blockquote><blockquote>दयावा चिदस्मै पृथवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते | यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः || 13</blockquote><blockquote>यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती | यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः || 14</blockquote><blockquote>यः सुन्वते पचते दुध्र आ चिद वाजं दर्दर्षि स किलासि सत्यः | वयं त इन्द्र विश्वह परियासः सुवीरासो विदथमा वदेम || 15</blockquote>The following slokas from Vishnupurana (Part 1, Adhyaya 21, Slokas 30 to 41) describe Indra's attempt to destroy the unborn child of Diti and thereby creation of Marutganas.<blockquote>दितिर्विनष्टपुत्रा वै तोषयामास काश्यपम् | तया चाराधित: सम्यक्काश्यस्तपतां वर: || ३०</blockquote><blockquote>वरेण च्छन्दयामास सा च वव्रे ततो वरम् | पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् || ३१</blockquote><blockquote>स च तस्मै वरं प्रादाभ्दार्यायै मुनिसत्तम: | दत्वा च वरमत्युग्रं कश्यपस्तामुवाच ह || ३२</blockquote><blockquote>शक्रं पुत्रो निहन्ता ते यदि गर्भं शरच्छतम् |समाहितातिप्रयता शौचिनी धारयिष्यसि ||३३</blockquote><blockquote>इत्येवमुक्त्वा तां देवीं संगत: कश्यपो मुनि: | दधार सा च तं गर्भं सम्यक्छोचसमन्विता ||३४</blockquote><blockquote>गर्भमात्मवधार्थाय ज्ञात्वा तं मघवानपि | शुश्रूषुस्तामथागच्छद्विनयादमराधिप: ||३५</blockquote><blockquote>तस्याश्चैवान्तरप्रेप्सुरतिष्ठत्पाकशासन: | ऊने वर्षशते चास्या ददर्शान्तरमात्मना ||३६</blockquote><blockquote>अकृत्वा पादयो: शौचं दिति: शयनमाविशत् | निद्रां चाहारयामास तस्या: कुक्षिं प्रविश्य स: ||३७</blockquote><blockquote>वज्रपाणिर्महागर्भं चिच्छेदाथ स सप्तधा | सम्पीड्यमानो वज्रेण स रुरोदातिदारुणम् ||३८</blockquote><blockquote>मा रोदीरिति तं शक्र: पुन:पुनरभाषत | सोऽभवत्सप्तधा गर्भस्तमिंद्र: कुपित: पुन: || ३९</blockquote><blockquote>एकैकं सप्तधा चक्रे वज्रेणारिविदारिणा | मरुतो नाम देवास्ते बभूवुरतिवेगिन: ||४०</blockquote><blockquote>यदुक्तं वै भगवता तेनैव मरुतोऽभवन् | देवा एकोनपञचाशत्सहाया वज्रपाणिन: ||४१</blockquote>
 
==References==
 
==References==
#Indra cut off the wings of mountains :http://valmikiramayan.net/utf8/sundara/sarga1/sundara_1_frame.htm
   
[[Category:Devatas]]
 
[[Category:Devatas]]

Navigation menu