Changes

Jump to navigation Jump to search
format changes
Line 76: Line 76:  
In the Puranas, the significance of Indra is limited as the protector of Devaloka, whose activities are restricted to safeguarding his position as Indra. In the continuous battle between devathas and asuras, Indra stands as the leader of devathas. Indra fights many asuras namely, Vritra, Namuchi, Sushnaha, Sambhara, Thuni, Chumuri, Varchi.
 
In the Puranas, the significance of Indra is limited as the protector of Devaloka, whose activities are restricted to safeguarding his position as Indra. In the continuous battle between devathas and asuras, Indra stands as the leader of devathas. Indra fights many asuras namely, Vritra, Namuchi, Sushnaha, Sambhara, Thuni, Chumuri, Varchi.
   −
The following Rig Veda mantras (2.12.1 to 15) describe the greatness of Indra.  <blockquote>यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् | यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः || 1</blockquote><blockquote>yō jāta ēva prathamō manasvān dēvō dēvān kratunā paryabhūṣat | yasya śuṣmād rōdasī abhyasētāṁ nr̥mṇasya mahnā sa janāsa indraḥ || 1</blockquote>Summary : As soon as he was born, who was decorated as the Chief of Devas, know that he is Indra.<blockquote>यः पर्थिवीं व्यथमानाम दृंहद् यः पर्वतान् प्रकुपिताँ अरम्णात् | यो अन्तरिक्षं विममे वरीयो यो दयामस्तभ्नात् स जनास इन्द्रः || 2</blockquote><blockquote>yaḥ parthivīṁ vyathamānāma dr̥ṁhad yaḥ parvatān prakupitām̐ aramṇāt | yō antarikṣaṁ vimamē varīyō yō dayāmastabhnāt sa janāsa indraḥ || 2</blockquote>Summary : He who gave relief to the earth from distress, one who laid at rest the mountains (from flying), who supported the heavens, know that he is Indra.<blockquote>यो हत्वाहिमरिणात सप्त सिन्धून् यो गा उदाजदपधा वलस्य | यो अश्मनोरन्तरग्निं जजान संवृक् समत्सु स जनास इन्द्रः || 3</blockquote><blockquote>yō hatvāhimariṇāta sapta sindhūna yō gā udājadapadhā valasya | yō aśmanōrantaragniṁ jajāna saṁvr̥k samatsu sa janāsa indraḥ || 3</blockquote>Summary : He who killed the himarina to free the sapta sindhu (seven rivers) and brought out the cows from the caves of Vala. He who brought forth Agni from two stones, know that he is Indra.<blockquote>येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरंगुहाकः | श्वघ्नीव यो जिगीवाँ लक्षमाददर्यः पुष्टानि स जनास इन्द्रः || 4</blockquote><blockquote>यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् | सो अर्यः पुष्तीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः || 5</blockquote><blockquote>यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः | युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः || 6</blockquote><blockquote>यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः | यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः || 7</blockquote>Summary : He under whose control the horses, cattle, villages, and chariots exist, He who brought out Surya and Ushas (dawn), who leads the waters, know that he is Indra.<blockquote>यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः | समानं चिद् रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः || 8</blockquote><blockquote>यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते | यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत् स जनास इन्द्रः || 9</blockquote><blockquote>यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान | यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः || 10</blockquote><blockquote>यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् | ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः || 11</blockquote><blockquote>यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत् सर्तवे सप्तसिन्धून् | यो रौहिणमस्फुरद् वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः || 12</blockquote><blockquote>दयावा चिदस्मै पृथवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते | यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः || 13</blockquote><blockquote>यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती | यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः || 14</blockquote><blockquote>यः सुन्वते पचते दुध्र आ चिद वाजं दर्दर्षि स किलासि सत्यः | वयं त इन्द्र विश्वह परियासः सुवीरासो विदथमा वदेम || 15</blockquote>
+
The following Rig Veda mantras (2.12.1 to 15) describe the greatness of Indra.  <blockquote>यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् | यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः || 1</blockquote><blockquote>yō jāta ēva prathamō manasvān dēvō dēvān kratunā paryabhūṣat | yasya śuṣmād rōdasī abhyasētāṁ nr̥mṇasya mahnā sa janāsa indraḥ || 1</blockquote>Summary : As soon as he was born, who was decorated as the Chief of Devas, know that he is Indra.<blockquote>यः पर्थिवीं व्यथमानाम दृंहद् यः पर्वतान् प्रकुपिताँ अरम्णात् | यो अन्तरिक्षं विममे वरीयो यो दयामस्तभ्नात् स जनास इन्द्रः || 2</blockquote><blockquote>yaḥ parthivīṁ vyathamānāma dr̥ṁhad yaḥ parvatān prakupitām̐ aramṇāt | yō antarikṣaṁ vimamē varīyō yō dayāmastabhnāt sa janāsa indraḥ || 2</blockquote>Summary : He who gave relief to the earth from distress, one who laid at rest the mountains (from flying), who supported the heavens, know that he is Indra.<blockquote>यो हत्वाहिमरिणात सप्त सिन्धून् यो गा उदाजदपधा वलस्य | यो अश्मनोरन्तरग्निं जजान संवृक् समत्सु स जनास इन्द्रः || 3</blockquote><blockquote>yō hatvāhimariṇāta sapta sindhūna yō gā udājadapadhā valasya | yō aśmanōrantaragniṁ jajāna saṁvr̥k samatsu sa janāsa indraḥ || 3</blockquote>Summary : He who killed the himarina to free the sapta sindhu (seven rivers) and brought out the cows from the caves of Vala. He who brought forth Agni from two stones, know that he is Indra.
 
   
=== शक्रः || Shakra ===
 
=== शक्रः || Shakra ===
 
Indra is called as शक्रः Shakra meaning शक्नोति दैत्यान् नाशयितुम् (Shabdakalpadhruma) one who is capable of destroying the Daityas or Rakshasas.<blockquote>इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्या विवासताम् | अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्त्सत एति रक्षसः || (Rig Veda 7.104.21)</blockquote><blockquote>indrō yātūnāmabhavatparāśarō havirmathīnāmabhyā vivāsatām | abhīdu śakraḥ paraśuryathā vanaṁ pātrēva bhindantsata ēti rakṣasaḥ || (Rig Veda 7.104.21)</blockquote>Meaning : Indra is the destroyer, like the Paraashara, of those Rakshasas that harm the हविर्मथीनाम् who offer havishya (by performing yagnas), just like the परशु (axe) that destroys the forest is capable of smashing the earthen vessels.  
 
Indra is called as शक्रः Shakra meaning शक्नोति दैत्यान् नाशयितुम् (Shabdakalpadhruma) one who is capable of destroying the Daityas or Rakshasas.<blockquote>इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्या विवासताम् | अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्त्सत एति रक्षसः || (Rig Veda 7.104.21)</blockquote><blockquote>indrō yātūnāmabhavatparāśarō havirmathīnāmabhyā vivāsatām | abhīdu śakraḥ paraśuryathā vanaṁ pātrēva bhindantsata ēti rakṣasaḥ || (Rig Veda 7.104.21)</blockquote>Meaning : Indra is the destroyer, like the Paraashara, of those Rakshasas that harm the हविर्मथीनाम् who offer havishya (by performing yagnas), just like the परशु (axe) that destroys the forest is capable of smashing the earthen vessels.  
Line 202: Line 201:     
== Additional Information ==
 
== Additional Information ==
दितिर्विनष्टपुत्रा वै तोषयामास काश्यपम् | तया चाराधित: सम्यक्काश्यस्तपतां वर: || ३०
+
The following Rig Veda mantras (2.12.1 to 15) describe the greatness of Indra.<blockquote>यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् | यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः || 1</blockquote><blockquote>yō jāta ēva prathamō manasvān dēvō dēvān kratunā paryabhūṣat | yasya śuṣmād rōdasī abhyasētāṁ nr̥mṇasya mahnā sa janāsa indraḥ || 1</blockquote>Summary : As soon as he was born, who was decorated as the Chief of Devas, know that he is Indra.<blockquote>यः पर्थिवीं व्यथमानाम दृंहद् यः पर्वतान् प्रकुपिताँ अरम्णात् | यो अन्तरिक्षं विममे वरीयो यो दयामस्तभ्नात् स जनास इन्द्रः || 2</blockquote><blockquote>yaḥ parthivīṁ vyathamānāma dr̥ṁhad yaḥ parvatān prakupitām̐ aramṇāt | yō antarikṣaṁ vimamē varīyō yō dayāmastabhnāt sa janāsa indraḥ || 2</blockquote>Summary : He who gave relief to the earth from distress, one who laid at rest the mountains (from flying), who supported the heavens, know that he is Indra.<blockquote>यो हत्वाहिमरिणात सप्त सिन्धून् यो गा उदाजदपधा वलस्य | यो अश्मनोरन्तरग्निं जजान संवृक् समत्सु स जनास इन्द्रः || 3</blockquote><blockquote>yō hatvāhimariṇāta sapta sindhūna yō gā udājadapadhā valasya | yō aśmanōrantaragniṁ jajāna saṁvr̥k samatsu sa janāsa indraḥ || 3</blockquote>Summary : He who killed the himarina to free the sapta sindhu (seven rivers) and brought out the cows from the caves of Vala. He who brought forth Agni from two stones, know that he is Indra.
 +
 
 +
येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरंगुहाकः | श्वघ्नीव यो जिगीवाँ लक्षमाददर्यः पुष्टानि स जनास इन्द्रः || 4<blockquote>यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् | सो अर्यः पुष्तीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः || 5</blockquote><blockquote>यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः | युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः || 6</blockquote><blockquote>यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः | यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः || 7</blockquote>Summary : He under whose control the horses, cattle, villages, and chariots exist, He who brought out Surya and Ushas (dawn), who leads the waters, know that he is Indra.<blockquote>यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः | समानं चिद् रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः || 8</blockquote><blockquote>यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते | यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत् स जनास इन्द्रः || 9</blockquote><blockquote>यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान | यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः || 10</blockquote><blockquote>यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् | ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः || 11</blockquote><blockquote>यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत् सर्तवे सप्तसिन्धून् | यो रौहिणमस्फुरद् वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः || 12</blockquote><blockquote>दयावा चिदस्मै पृथवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते | यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः || 13</blockquote><blockquote>यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती | यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः || 14</blockquote><blockquote>यः सुन्वते पचते दुध्र आ चिद वाजं दर्दर्षि स किलासि सत्यः | वयं त इन्द्र विश्वह परियासः सुवीरासो विदथमा वदेम || 15</blockquote>दितिर्विनष्टपुत्रा वै तोषयामास काश्यपम् | तया चाराधित: सम्यक्काश्यस्तपतां वर: || ३०
    
वरेण च्छन्दयामास सा च वव्रे ततो वरम् | पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् || ३१
 
वरेण च्छन्दयामास सा च वव्रे ततो वरम् | पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् || ३१

Navigation menu