Changes

Jump to navigation Jump to search
/* व्युत्पत्तिः Added sanskrit slokas amarakosa
Line 6: Line 6:     
== व्युत्पत्तिः || Etymology ==
 
== व्युत्पत्तिः || Etymology ==
'''[[Amarakosha]]''' defines the following about Indra in स्वर्गवर्गः (Prathama kanda Slokas 41- 43)  
+
'''[[Amarakosha]]''' defines the following about Indra in स्वर्गवर्गः (Prathama kanda Slokas 41- 44)  
    
"इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः । वृध्दश्रवाः सुनासीरः पुरुहूतः पुरंदरः ॥" (Amara 1. स्वर्ग. 41)  
 
"इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः । वृध्दश्रवाः सुनासीरः पुरुहूतः पुरंदरः ॥" (Amara 1. स्वर्ग. 41)  
   −
"जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः। सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा ॥" (Amara 1. स्वर्ग. 42)  
+
"जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः। सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा॥" (Amara 1. स्वर्ग. 42)  
   −
"वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः। जम्भभेदी हरिहयः स्वाराट् ----- " (Amara 1. स्वर्ग. 43)   
+
"वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः। जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः॥ " (Amara 1. स्वर्ग. 43) 
 +
 
 +
संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः। आखण्डलः सहस्राक्ष ऋभुक्षाः ------- ॥ " (Amara 1. स्वर्ग. 44)   
    
Indra has many epithets notably:  
 
Indra has many epithets notably:  

Navigation menu