Changes

Jump to navigation Jump to search
Line 39: Line 39:  
'''आचार्यः ॥ Acharya''' - The one who follows what he preaches is an Acharya. Taittriya Upanishad says<blockquote>वेदमनूच्याचार्यो’न्तेवासिनमनुशास्ति - सत्यं वद , धर्मं चर ... (तैत्तिरीयोप. शीक्षावल्ली)</blockquote><blockquote>उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः । साङ्गं सरहस्यं च तमाचार्यं प्रचक्षते ॥ (Manu. Smrti 2.140) (similar - Shan. Smrt. 3.1 and 2)</blockquote><blockquote>आचिनोति च शास्त्रार्थम् आचारे स्थापयत्यपि । स्वयमाचरते यस्मात् आचार्यस्तेन चोच्यते ॥  (Vayu. Pura. 59.30) (and Nirukta)</blockquote>उपाध्यायः ॥ Upadhyaya - <blockquote>एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ २.१४१ (Manu. Smrti 2.141)</blockquote>गुरुः ॥ Guru - The one who imparts that knowledge for the attainment of Moksha is a Guru. (Manu Smrti 12.83)  
 
'''आचार्यः ॥ Acharya''' - The one who follows what he preaches is an Acharya. Taittriya Upanishad says<blockquote>वेदमनूच्याचार्यो’न्तेवासिनमनुशास्ति - सत्यं वद , धर्मं चर ... (तैत्तिरीयोप. शीक्षावल्ली)</blockquote><blockquote>उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः । साङ्गं सरहस्यं च तमाचार्यं प्रचक्षते ॥ (Manu. Smrti 2.140) (similar - Shan. Smrt. 3.1 and 2)</blockquote><blockquote>आचिनोति च शास्त्रार्थम् आचारे स्थापयत्यपि । स्वयमाचरते यस्मात् आचार्यस्तेन चोच्यते ॥  (Vayu. Pura. 59.30) (and Nirukta)</blockquote>उपाध्यायः ॥ Upadhyaya - <blockquote>एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ २.१४१ (Manu. Smrti 2.141)</blockquote>गुरुः ॥ Guru - The one who imparts that knowledge for the attainment of Moksha is a Guru. (Manu Smrti 12.83)  
   −
Atharvaveda clearly extols the greatness of the mother, the father and the Guru. 11.5.3 <blockquote>निषेकादीनि कर्माणि यः करोति यथाविधि । सम्भावयति चान्नेन स विप्रो गुरुरुच्यते ॥ २.१४२ ॥ (Manu. Smrti 2.142)</blockquote><blockquote>गृणाति उपदिशति तात्त्विकमर्थम् इति गुरुः -- शिवसूत्रविमर्शिनी</blockquote><blockquote>यिक्तियुक्तं वचो ग्राह्यं न ग्राह्यं गुरुगौरवत् । सर्वशास्त्ररहस्यं तद् याज्ञवल्क्येन भाषितम् ॥ याज्ञवल्क्यशिक्षा , 232</blockquote>
+
Atharvaveda clearly extols the greatness of the mother, the father and the Guru. 11.5.3 <blockquote>निषेकादीनि कर्माणि यः करोति यथाविधि । सम्भावयति चान्नेन स विप्रो गुरुरुच्यते ॥ २.१४२ ॥ (Manu. Smrti 2.142)</blockquote><blockquote>गृणाति उपदिशति तात्त्विकमर्थम् इति गुरुः -- शिवसूत्रविमर्शिनी</blockquote><blockquote>यिक्तियुक्तं वचो ग्राह्यं न ग्राह्यं गुरुगौरवत् । सर्वशास्त्ररहस्यं तद् याज्ञवल्क्येन भाषितम् ॥ याज्ञवल्क्यशिक्षा , 232</blockquote>Student
    
== Guru ==
 
== Guru ==

Navigation menu