Changes

Jump to navigation Jump to search
→‎Introduction: added content
Line 5: Line 5:  
The importance which in modern times is attached to the Institution, of study, was in ancient days attached to the teacher in India.   
 
The importance which in modern times is attached to the Institution, of study, was in ancient days attached to the teacher in India.   
   −
== Introduction ==
+
== परिचयः ॥ Introduction ==
Scholars agree that in the context of Guru and Shishya, the present days' definitions do not completely agree with the ancient texts. [[Vidya (विद्या)|Vidya]] as in Adhyatma vidya or Paravidya is held in high reverence by the ancient seers (Mundakopanishad clearly explains it).  
+
In the context of Guru and Shishya, various definitions are seen in the ancient texts. [[Vidya (विद्या)|Vidya]] as in Adhyatma vidya or Paravidya is held in high reverence by the ancient seers (Mundakopanishad clearly explains it).  
   −
== Etymology ==
+
== व्युत्पत्तिः॥ Etymology ==
गुकारस्त्वन्धकारस्स्यात् रुकारस्तन्निरोधक इति किल गुरुशब्दव्युत्पत्तिः ।  
+
Shabdakalpadruma<ref>Shabdakalpadruma ([https://sa.wikisource.org/wiki/%E0%A4%B6%E0%A4%AC%E0%A5%8D%E0%A4%A6%E0%A4%95%E0%A4%B2%E0%A5%8D%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%AE%E0%A4%83/%E0%A4%97%E0%A5%81%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%95%E0%A4%83 See word गुरुः])</ref> defines गुरुः  <blockquote>गृणाति उपदिशति वेदादिशास्त्राणिइन्द्रादिदेवेभ्यः इति । one who teaches, advises (used in the sense of explaining, pointing out, informing, command, prescribe) the vedas and shastras to devatas like Indra and others.</blockquote>Similar concept is seen in Shivasutras explained in Shivasutra vimarshini as follows<blockquote>गुरुरुपायः । (Shiva Sutra 2.6) and गृणाति उपदिशति तात्त्विकमर्थम् इति गुरुः । (Shivasutra Vimarshini)<ref>Dr. Korada Subrahmanyam in Bharatiya Vidvat Parishad Forum ([https://groups.google.com/forum/#!msg/bvparishat/WzOL81dApIQ/yDp0WTycAQAJ A question: Guru-Shishya])</ref></blockquote>One who teaches the meaning of tattvas (higher knowledge) is a Guru.
   −
Shabdakalpadruma defines गुरुः as गृणाति उपदिशति वेदादिशास्त्राणिइन्द्रादिदेवेभ्यः इति । one who teaches, advises (used in the sense of explaining, pointing out, informing, command, prescibe) the vedas and shastras
+
Said to be a part of Skanda Purana, Gurugita comprehensively summarizes the various aspects of Guru in the conversation between Uma and Maheshvara.<blockquote>गुकारश्चान्धकारो हि रुकारस्तेज उच्यते। अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः॥४४॥ </blockquote>गु-कारः stands for अन्धकारः (darkness in the form of Ajnana) and रु-कारः denotes तेजः (light in the form of Jnana). The one who dispels Ajnana by the light of Brahmajnana is a Guru, without any doubt.<blockquote>गुकारो भवरोगः स्यात् रुकारस्तन्निरोधकृत्। भवरोगहरत्याच्च गुरुरित्यभिधीयते॥४५॥</blockquote>गु-कारः stands for भवरोगः (worldly inflictions) and रु-कारः denotes भवरोगनिरोधकः (preventing worldly inflictions). One who removes the  diseases of worldly attachments is called a Guru.<blockquote>गुकारश्च गुणातीतो रूपातीतो रुकारकः। गुणरूपविहीनत्वात् गुरुरित्यभिधीयते॥४६॥</blockquote>गु-कारः stands for गुणातीतः (one who is above the three gunas - satva, rajas and tamas) and रु-कारः denotes रूपातीतः (one who is formless). A Guru is so called because he is devoid of the gunas (three states) and form.<blockquote>गुकारः प्रथमो वर्णो मायादिगुणभासकः। रुकारोऽस्ति परं ब्रह्म मायाभ्रान्तिविमोचनम्॥४७॥ (Guru. Gita.1.44-47)<ref name=":2">Guru Gita ([https://sa.wikisource.org/wiki/%E0%A4%97%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE_%E0%A4%B5%E0%A5%83%E0%A4%B9%E0%A4%A6_%E0%A5%A7 Adhyaya 1])</ref></blockquote>गु-कारः the first varna is गुणभासकः (indicates Maya and other such qualities) and रु-कारः denotes परं ब्रह्म (the highest Brahman which dispels Maya and other delusions).<ref>Gurugita Hindi Translation of selected [http://ashram.org/Portals/0/Books/GuruGita.pdf Slokas]</ref><blockquote>अत्रिनेत्रः शिवः साक्षात् द्विबाहुश्च हरिः स्मृतः। योऽचतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये॥९२॥ (Guru. Gita.1.92)<ref name=":2" /></blockquote>Guru is none other than Shiva devoid of three eyes (Guru has two eyes), two shouldered Vishnu and Brahma devoid of four faces (heads).  
 
  −
Gurugita comprehensively summarizes the meaning of Guru. Said to be a part of Skanda Purana, Gurugita outlines the following aspects of a Guru.<blockquote>गुकारश्चान्धकारो हि रुकारस्तेज उच्यते। अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः॥४४॥ </blockquote>गु-कारः stands for अन्धकारः (darkness in the form of Ajnana) and रु-कारः denotes तेजः (light in the form of Jnana). The one who dispels Ajnana by the light of Brahmajnana is a Guru, without any doubt.<blockquote>गुकारो भवरोगः स्यात् रुकारस्तन्निरोधकृत्। भवरोगहरत्याच्च गुरुरित्यभिधीयते॥४५॥</blockquote>गु-कारः stands for भवरोगः (worldly inflictions) and रु-कारः denotes भवरोगनिरोधकः (preventing worldly inflictions). One who removes the  diseases of worldly attachments is called a Guru.<blockquote>गुकारश्च गुणातीतो रूपातीतो रुकारकः। गुणरूपविहीनत्वात् गुरुरित्यभिधीयते॥४६॥</blockquote>गु-कारः stands for गुणातीतः (one who is above the three gunas - satva, rajas and tamas) and रु-कारः denotes रूपातीतः (one who is formless). A Guru is so called because he is devoid of the gunas (three states) and form.<blockquote>गुकारः प्रथमो वर्णो मायादिगुणभासकः। रुकारोऽस्ति परं ब्रह्म मायाभ्रान्तिविमोचनम्॥४७॥ (Guru. Gita.1.44-47)<ref name=":2">Guru Gita ([https://sa.wikisource.org/wiki/%E0%A4%97%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE_%E0%A4%B5%E0%A5%83%E0%A4%B9%E0%A4%A6_%E0%A5%A7 Adhyaya 1])</ref></blockquote>गु-कारः the first varna is गुणभासकः (indicates Maya and other such qualities) and रु-कारः denotes परं ब्रह्म (the highest Brahman which dispels Maya and other delusions).<ref>Gurugita Hindi Translation of selected [http://ashram.org/Portals/0/Books/GuruGita.pdf Slokas]</ref><blockquote>अत्रिनेत्रः शिवः साक्षात् द्विबाहुश्च हरिः स्मृतः। योऽचतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये॥९२॥ (Guru. Gita.1.92)<ref name=":2" /></blockquote>Guru is none other than Shiva devoid of three eyes (Guru has two eyes), two shouldered Vishnu and Brahma devoid of four faces (heads).  
      
Thus Mahesvara extols the greatness of a Guru in many ways to Uma.
 
Thus Mahesvara extols the greatness of a Guru in many ways to Uma.
Line 30: Line 28:  
Gautama Dharmasutras also emphasize that the Acharya is the person from whom one receives second birth (at Upanayana) or instruction in the Veda.  <blockquote>तद्द्वितीयं जन्म ॥  तद् यस्मात् स आचार्यः ॥  वेदानुवचनाच् च ॥ (Gaut. Dharm. Sutr. 1.1.8-10)<ref>Gautama [https://sa.wikisource.org/wiki/%E0%A4%97%E0%A5%8C%E0%A4%A4%E0%A4%AE%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D Dharmasutras]</ref></blockquote><blockquote>यिक्तियुक्तं वचो ग्राह्यं न ग्राह्यं गुरुगौरवत् । सर्वशास्त्ररहस्यं तद् याज्ञवल्क्येन भाषितम् ॥ याज्ञवल्क्यशिक्षा , 232</blockquote>
 
Gautama Dharmasutras also emphasize that the Acharya is the person from whom one receives second birth (at Upanayana) or instruction in the Veda.  <blockquote>तद्द्वितीयं जन्म ॥  तद् यस्मात् स आचार्यः ॥  वेदानुवचनाच् च ॥ (Gaut. Dharm. Sutr. 1.1.8-10)<ref>Gautama [https://sa.wikisource.org/wiki/%E0%A4%97%E0%A5%8C%E0%A4%A4%E0%A4%AE%E0%A4%A7%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A5%8D Dharmasutras]</ref></blockquote><blockquote>यिक्तियुक्तं वचो ग्राह्यं न ग्राह्यं गुरुगौरवत् । सर्वशास्त्ररहस्यं तद् याज्ञवल्क्येन भाषितम् ॥ याज्ञवल्क्यशिक्षा , 232</blockquote>
   −
=== Qualities of a Guru ===
+
== Qualities of a Guru ==
Skanda purana describes the Gurugita as given by Uma Maheshvara Samvada.  <blockquote>ज्ञानं स्वानुभवः शान्तिर्वैराग्यं वक्तृता धृतिः। षड्गुणैश्वर्ययुक्तो हि भगवान् श्रीगुरुः प्रिये॥१७२॥ (Guru. Gita.2.172)<ref>Guru Gita ([https://sa.wikisource.org/wiki/%E0%A4%97%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE_%E0%A4%B5%E0%A5%83%E0%A4%B9%E0%A4%A6_%E0%A5%A8 Adhyaya 2])</ref></blockquote>
+
<blockquote>ज्ञानं स्वानुभवः शान्तिर्वैराग्यं वक्तृता धृतिः। षड्गुणैश्वर्ययुक्तो हि भगवान् श्रीगुरुः प्रिये॥१७२॥ (Guru. Gita.2.172)<ref>Guru Gita ([https://sa.wikisource.org/wiki/%E0%A4%97%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%97%E0%A5%80%E0%A4%A4%E0%A4%BE_%E0%A4%B5%E0%A5%83%E0%A4%B9%E0%A4%A6_%E0%A5%A8 Adhyaya 2])</ref></blockquote><blockquote>चातुर्यवान् विवेकी च अध्यात्मज्ञानवान् शुचिः। मानसं निर्मलं यस्य गुरुत्वं तस्य शोभते॥२७०॥</blockquote><blockquote>गुरवो निर्मलाः शान्ताः साधवो मितभाषिणः। कामक्रोधविनिर्मुक्ताः सदाचाराः जितेन्द्रियाः॥२७१॥</blockquote>
 +
 
 +
== Kinds of Gurus ==
 +
सूचकादिप्रभेदेन गुरवो बहुधा स्मृताः। स्वयं सम्यक् परीक्ष्याथ तत्त्वनिष्ठं भजेत्सुधीः॥२७२॥
 +
 
 +
वर्णजालमिदं तद्वद्बाह्यशास्त्रं तु लौकिकम्। यस्मिन् देवि समभ्यस्तं स गुरुः सुचकः स्मृतः॥२७३॥
 +
 
 +
वर्णाश्रमोचितां विद्यां धर्माधर्मविधायिनीम्। प्रवक्तारं गुरुं विद्धि वाचकं त्विति पार्वति॥२७४॥
 +
 
 +
पञ्चाक्षर्यादिमन्त्राणामुपदेष्टा तु पार्वति। स गुरुर्बोधको भूयादुभयोरयमुत्तमः॥२७५॥
 +
 
 +
मोहमारणवश्यादितुच्छमन्त्रोपदर्शिनम्। निषिद्धगुरुरित्याहुः पण्डितास्तत्त्वदर्शिनः॥२७६॥
 +
 
 +
अनित्यमिति निर्दिश्य संसारं संकटालयम्। वैराग्यपथदर्शी यः स गुरुर्विहितः प्रिये॥२७७॥
 +
 
 +
तत्त्वमस्यादिवाक्यानामुपदेष्टा तु पार्वति। कारणाख्यो गुरुः प्रोक्तो भवरोगनिवारकः॥२७८॥
 +
 
 +
सर्वसन्देहसन्दोहनिर्मूलनविचक्षणः। जन्ममृत्युभयघ्नो यः स गुरुः परमो मतः॥२७९॥
 +
 
 +
बहुजन्मकृतात् पुण्याल्लभ्यतेऽसौ महागुरुः। लब्ध्वाऽमुं न पुनर्याति शिष्यः संसारबन्धनम्॥२८०॥
 +
 
 +
एवं बहुविधा लोके गुरवः सन्ति पार्वति। तेषु सर्वप्रयत्नेन सेव्यो हि परमो गुरुः॥२८१॥
   −
=== Kinds of Gurus ===
   
suchaka, vachaka, bodhaka, nishiddhaguru, vihitaguru, karanaguru, paramaguru, mahaguru,
 
suchaka, vachaka, bodhaka, nishiddhaguru, vihitaguru, karanaguru, paramaguru, mahaguru,
    
Gurugita slokas 160 to 171
 
Gurugita slokas 160 to 171
  −
subhashita pustakabhandagaram, samanya neetulu 257 sloka, 159 page
      
== References ==
 
== References ==

Navigation menu