Changes

Jump to navigation Jump to search
→‎Panchamahayajnas: Adding content with reference - to be edited
Line 83: Line 83:  
A grhastha should perform grhya rites in the Vaivahika agni as well as the Panchamahayajnas and Nitya Paka.<ref name=":13" />
 
A grhastha should perform grhya rites in the Vaivahika agni as well as the Panchamahayajnas and Nitya Paka.<ref name=":13" />
   −
Doing homa in the vaivahika agni (the agni in whose presence one's marriage has taken place) as well as Vaishvadeva, Shanti-Paushtika karmas, Nitya paka, etc should be performed by a grhastha.<ref>Girija Prasad Dvivedi (1917), [https://archive.org/details/in.ernet.dli.2015.343659/page/n217/mode/2up?view=theater The Manusmriti], Lucknow: Newal Kishore Press.</ref>
+
Doing homa in the vaivahika agni (the agni in whose presence one's marriage has taken place) as well as Vaishvadeva, Shanti-Paushtika karmas, Nitya paka, etc should be performed by a grhastha.<ref name=":15">Girija Prasad Dvivedi (1917), [https://archive.org/details/in.ernet.dli.2015.343659/page/n217/mode/2up?view=theater The Manusmriti], Lucknow: Newal Kishore Press.</ref>
    
According to the Mahabharata, honouring of guests, protection of the 3 fires (ie. garhapatya and others) is the duty of a grhastha. He must also perform the various ishtis and Pashubandhas according to the vidhis.<ref name=":8" />
 
According to the Mahabharata, honouring of guests, protection of the 3 fires (ie. garhapatya and others) is the duty of a grhastha. He must also perform the various ishtis and Pashubandhas according to the vidhis.<ref name=":8" />
Line 172: Line 172:  
Bhiksha and Atithya
 
Bhiksha and Atithya
   −
कृत्वैतद्बलिकर्मैवं अतिथिं पूर्वं आशयेत् । भिक्षां च भिक्षवे दद्याद्विधिवद्ब्रह्मचारिणे । । ३.९४[८४ं] । ।
+
कृत्वैतद्बलिकर्मैवं अतिथिं पूर्वं आशयेत् । भिक्षां च भिक्षवे दद्याद्विधिवद्ब्रह्मचारिणे । । ३.९४ । ।<ref name=":0" />
   −
यत्पुण्यफलं आप्नोति गां दत्त्वा विधिवद्गुरोः । तत्पुण्यफलं आप्नोति भिक्षां दत्त्वा द्विजो गृही । । ३.९५[८५ं] । ।
+
After the bali karma, a grhastha should perform atithi satkara and give bhiksha to a sannyasi and brahmachari.<ref name=":15" />
   −
संप्राप्ताय त्वतिथये प्रदद्यादासनोदके अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् । । ३.९९[८९ं] । ।
+
यत्पुण्यफलं आप्नोति गां दत्त्वा विधिवद्गुरोः तत्पुण्यफलं आप्नोति भिक्षां दत्त्वा द्विजो गृही । । ३.९५ । ।<ref name=":0" />
   −
भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि । भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती । । ३.११६[१०६ं] । ।
+
The Punya that is obtained by offering a cow to the guru that is the same Punya that one obtains by offering bhiksha to a sannyasi and brahmachari.<ref name=":15" />
   −
देवानृषीन्मनुष्यांश्च पितॄन्गृह्याश्च देवताः । पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत् । । ३.११७[१०७ं] । ।<ref name=":0" />
+
संप्राप्ताय त्वतिथये प्रदद्यादासनोदके । अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् । । ३.९९ । ।<ref name=":0" />
 +
 
 +
A grhastha should honour a guest with seat, water and food as per his ability.<ref name=":15" />
 +
 
 +
भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि । भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती । । ३.११६ । ।<ref name=":0" />
 +
 
 +
After feeding the brahmana, atithi, relatives, etc. a grhastha and his wife should eat the leftover food.<ref name=":15" />
 +
 
 +
देवानृषीन्मनुष्यांश्च पितॄन्गृह्याश्च देवताः । पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत् । । ३.११७ । ।<ref name=":0" />
 +
 
 +
A grhastha should partake of the food leftover after the worship of deities, rshis, human beings, ancestors and the deities of the house.<ref name=":15" />
    
== कर्तव्यनिवृत्तिः ॥ Retirement from Duties ==
 
== कर्तव्यनिवृत्तिः ॥ Retirement from Duties ==

Navigation menu